समाचारं

मनोरञ्जनरक्षकस्य तृतीयचरणस्य त्रिसंयोजक एचपीवी टीकस्य अन्धं अन्तरिमविश्लेषणं अपेक्षायाः अनुरूपम् अस्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​संवाददाता चेन् चेङ्गः

१३ अगस्तदिनाङ्के सायं लेजर गार्ड (८३३५७५) इत्यनेन एकां घोषणां जारीकृतं यत् अद्यैव, कम्पनी स्वतन्त्रतया पुनर्संयोजितत्रिसंयोजकमानवपैपिलोमावायरस (प्रकारः १६/१८/५८) टीका (ई. कोलाई) (अतः परं "त्रिसंयोजक एचपीवी" इति उच्यते vaccine"). ) तृतीयचरणस्य सुरक्षात्मकप्रभावशीलता नैदानिकपरीक्षणं, स्वतन्त्रदत्तांशनिरीक्षणसमित्या (IDMC) अन्तरिमविश्लेषणं अन्धकारं, मुख्यप्रभावशीलतासूचकाः सुरक्षामूल्यांकनं च सम्पन्नम्, परिणामाः च अपेक्षायाः अनुरूपाः आसन्।

काङ्गलेडिफेण्डर् इत्यस्य मुख्यकार्यकारी ताओ रान् इत्यनेन उक्तं यत् नैदानिकपरीक्षणेषु काङ्गलेडिफेण्डर् त्रिसंयोजक एचपीवी टीकाद्वारा प्राप्ताः सकारात्मकाः परिणामाः कम्पनीयाः दीर्घकालीन-अनुसन्धान-विकास-निवेशस्य, सामूहिककार्य-भावनायाः च प्रतिबिम्बम् अस्ति कम्पनी सक्रियरूपेण नवीनौषधविपणनप्राधिकरणअनुप्रयोगानाम् प्रासंगिकदस्तावेजान् सज्जीकरिष्यति, आवेदनविषयेषु औषधनियामकप्राधिकारिभिः सह संचारं निर्वाहयिष्यति, तथा च बायोलॉजिक्सविपणनअनुप्रयोगान् (BLA) यथाशीघ्रं प्रस्तुतं करिष्यति येन प्रस्तावितं गर्भाशय ग्रीवाकर्क्कटस्य उन्मूलनस्य वैश्विकलक्ष्यं प्राप्तुं सहायता भवति विश्वस्वास्थ्यसङ्गठनम् यथाशीघ्रम्।

कथ्यते यत् काङ्गले गार्जियनेन स्वतन्त्रतया विकसितस्य त्रिसंयोजक एचपीवी टीकस्य मुख्यतया एचपीवी१६/१८/५८ प्रकारेण सम्बद्धानां निरन्तरसंक्रमणानां निवारणाय तथा गर्भाशयस्य कर्करोगादिरोगाणां निवारणाय उपयोगः भवति विश्वस्य प्रमुखानां उच्चजोखिमयुक्तानां एचपीवीप्रकारानाम् १६, १८ च अतिरिक्तं, कम्पनीयाः त्रिसंयोजक एचपीवीटीका एचपीवी ५८ इत्यपि आच्छादयति, यः पूर्व एशियायां गर्भाशयस्य कर्करोगं जनयति इति तृतीयः सर्वाधिकजोखिमयुक्तः उपप्रकारः अस्ति वर्तमान समये विपण्यां विद्यमानानाम् द्विसंयोजक-अथवा चतुर्संयोजक-एचपीवी-टीकानां तुलने त्रिसंयोजक-एचपीवी-टीका पूर्व-एशिया-महिलानां गर्भाशय-कर्क्कटस्य रक्षण-व्याप्तिः ७०% तः ७८% यावत् वर्धयिष्यति

घोषणा दर्शयति यत् काङ्गले गार्जियन त्रिसंयोजक एचपीवी टीका अक्टोबर् २०२० तमे वर्षे तृतीयचरणस्य नैदानिकपरीक्षणेषु प्रवेशं कृतवान् अधुना यावत् तृतीयचरणस्य नैदानिकपरीक्षणस्य १३ तमे भ्रमणस्य नमूनापरीक्षणं समाप्तम् अस्ति, तथा च १४ तमे भ्रमणस्य नमूनापरीक्षणं प्रचलति तथा च... पूर्णा अभवत् । आँकडा सफाई तथा समीक्षा, आँकडाधार तालाबन्दी, आँकडा अन्धीकरण तथा मुख्य प्रभावकारिता सूचकाः सुरक्षा मूल्याङ्कनं च सम्पन्नं कृत्वा, कम्पनी अद्यतने अन्तरिमविश्लेषणपरिणामानां आधारेण आईडीएमसीतः प्रस्तावं प्राप्तवती प्रस्तावे उक्तं यत् परीक्षणस्य प्रभावशीलतायाः परिणामाः सांख्यिकीयस्य पूर्तिं कुर्वन्ति योजनाद्वारा पूर्वनिर्धारित अन्तरिमविश्लेषणस्य मापदण्डाः।

त्रिसंयोजक एचपीवी टीकस्य सकारात्मकप्रगतेः कारणात् कम्पनीयाः नवसंयोजक एचपीवी टीकस्य प्रारम्भः अपि त्वरितः भविष्यति इति अपेक्षा अस्ति।

अनुसन्धानविकासस्य चिकित्साकार्यस्य च पूर्णतया प्रचारं कुर्वन् काङ्गले डिफेण्डर् अपि चीनस्य, यूरोपीयसङ्घस्य, विश्वस्य च जीएमपी-मानकानां अनुरूपं कुन्मिङ्ग्-नगरे एचपीवी-टीका-औद्योगिकीकरण-आधारस्य निर्माणं सम्पन्नवान् अस्ति स्वास्थ्यसङ्गठनम्, त्रिसंयोजक एचपीवी टीकायाः ​​एककोटिमात्रायां नवसंयोजकएचपीवीटीकायाः ​​च ३ कोटिमात्रायां परिकल्पितवार्षिकनिर्माणक्षमतायाः सह। २०२३ तमस्य वर्षस्य अगस्तमासे काङ्गले गार्जियन (कुन्मिङ्ग्) इत्यनेन आधिकारिकतया परीक्षणनिर्माणं प्रारब्धम् । २०२४ तमस्य वर्षस्य अगस्तमासस्य २ दिनाङ्के काङ्गले डिफेण्डर् (कुन्मिङ्ग्) इत्यनेन युन्नान्-प्रान्तीय-खाद्य-औषध-प्रशासनेन निर्गतं "औषध-उत्पादन-अनुज्ञापत्रं" प्राप्तम्, येन व्यावसायिकीकरणस्य दिशि अपि एकं कदमम् अपि गृहीतम्