समाचारं

यदा नूतनं कारप्रमाणपत्रं विक्रेतृणां वित्तपोषणसाधनं भवति तदा ये कारस्वामिनः प्रमाणपत्रं प्राप्तुं न शक्नुवन्ति तेषां किं कर्तव्यम्?

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | झोउ शुकी

अन्तरफलक समाचार सम्पादक | चेन ज़ियाओटोङ्ग

नूतनं कारं क्रीतवान् उपभोक्तारः तत्क्षणमेव प्रमाणपत्रं प्राप्तुं असमर्थाः भवन्ति, या एषा घटना कारस्य सामान्यप्रयोगं प्रभावितं करोति यथा यथा विक्रेतृणां आर्थिकदबावः वर्धते।

जिमियन न्यूज इत्यनेन अद्यैव सामाजिकमञ्चेभ्यः अवलोकितं यत् गतमासेजियाङ्गसु यान्चेङ्ग सेन्फेङ्ग् समूहेन वज्रपातस्य घोषणा कृतातदनन्तरं केचन उपभोक्तारः ये तस्य 4S भण्डारेषु कारं क्रीतवन्तः ते अद्यापि नूतनानि कारप्रमाणपत्राणि न प्राप्तवन्तः । आधिकारिकजालस्थलस्य अनुसारं सेनफेङ्गसमूहः ऑडी, बीजिंग हुण्डाई, शेवरलेट्, लिङ्कन् इत्यादीनां वाहनब्राण्ड्-सञ्चालनं करोति ।

नवीनं कारप्रमाणपत्रं वाहननिर्मातृणा मुद्रितं वाहनेन सह वितरितं च एकमात्रं कानूनी दस्तावेजं भवति यत् सम्पूर्णं वाहनं योग्यं इति सिद्धयति यत् एतत् वाहनस्य "परिचयपत्रस्य" बराबरम् अस्ति। प्रमाणपत्रं विना वाहनस्य पञ्जीकरणं वा पञ्जीकरणं वा न भविष्यति, तथा च केचन बीमा वैधः न भविष्यति।

"वाहनविक्रयस्य प्रशासनस्य उपायाः" इत्यस्य अनुसारं, वाहनस्य वितरणं कुर्वन् आपूर्तिकर्ताभिः विक्रेतृभिः च वाहन-माउण्टेड् प्रमाणपत्राणि दस्तावेजानि च वितरितव्यानि, तथा च सुनिश्चितं करणीयम् यत् वाहन-विन्यास-विवरणं भौतिक-विन्यासेन सह सङ्गतम् अस्ति अस्मिन् स्वदेशीयरूपेण निर्मितानाम् वाहनानां कारखानाप्रमाणपत्रं अपि अन्तर्भवति ।

परन्तु विक्रेतारः मन्यन्ते यत् वाहननिर्मातृभ्यः कार-उत्थापनस्य व्ययः अत्यधिकः भवति, अतः ते प्रायः कार-उत्थापनार्थं बैंकेभ्यः अथवा वित्तीयसंस्थाभ्यः ऋणं गृह्णन्ति, प्रमाणपत्राणि च बैंके बन्धकं कुर्वन्ति वाहनस्य विक्रयणस्य अनन्तरं उपभोक्तुः कृते वाहनस्य भुक्तिः प्राप्तस्य अनन्तरं विक्रेता भण्डारे बैंककर्मचारिभ्यः वितरणार्थं आवेदनं करोति, मूलप्रमाणपत्रं पुनः प्राप्नोति, उपभोक्तुः कृते अनुज्ञापत्रस्य पञ्जीकरणं च करोति

वर्षभरि टर्मिनल् मार्केट् इत्यत्र ध्यानं दत्तवान् जीएलन् रोड् कन्सल्टिङ्ग् इत्यस्य महाप्रबन्धकः झू काई जीएमियन न्यूज् इत्यस्य साक्षात्कारे अवदत् यत् अस्मिन् स्तरे प्रमाणपत्रं भण्डारे अस्ति तथा च डीलराणां कृते अत्यन्तं दुर्लभम् अस्ति बंधकं नास्ति। अधिकांशतः विक्रेतारः गारण्टीं दातुं शक्नुवन्ति यत् उपभोक्तारः भुक्तिं कृत्वा कतिपयेषु घण्टेषु प्रमाणपत्रं प्राप्नुयुः।

यदा विक्रेतारः तरलतायाः दबावस्य सामनां कुर्वन्ति तदा ते केवलं उपभोक्तृभ्यः अनुपालनस्य मूलप्रमाणपत्रं ऋणं दातुं शक्नुवन्ति तथा च वितरणदिने अस्थायी अनुज्ञापत्रार्थं आवेदनं कर्तुं शक्नुवन्ति। यावत् विक्रेता निर्दिष्टे बैंकखाते धनं स्थानान्तरयति तावत् प्रमाणपत्रं मोचयितुं न शक्यते। झू काई इत्यनेन जिमियन न्यूज इत्यस्मै प्रकटितं यत् डीलराः प्रमाणपत्रं प्रत्यागन्तुं यावत्कालं विलम्बं कुर्वन्ति तावत् उपभोक्तृभ्यः अधिकं जोखिमं भवति।

अपि च, उद्योगे सर्वेषां ब्राण्ड्-समूहानां प्रभावं कुर्वतः अस्य मूल्ययुद्धस्य कारणात् कार-विक्रेतारः माल-सूचीं स्वच्छं कर्तुं, निर्मातुः विक्रय-लक्ष्यं यथासम्भवं पूरयितुं च हानि-रूपेण कार-विक्रयं कर्तुं बाध्यन्ते विक्रेतारः केवलं अधिकानि नवीनकाराणि विक्रेतुं शक्नुवन्ति अतः पूर्वं विक्रीतवाहनानां कृते बङ्केभ्यः प्रमाणपत्राणि मोचयितुं धनं तेषां भवितुं शक्नोति।

झू काई इत्यनेन दर्शितं यत् चरमप्रसङ्गे प्रथमस्य उपभोक्तुः प्रमाणपत्रस्य मोचनात् पूर्वं विक्रेता द्वितीयग्राहकात् कारक्रयणमूल्यं प्राप्तुम् अर्हति। एकदा एषा कठिनपूञ्जीशृङ्खला नूतनकारानाम् दुर्बलविक्रयस्य सम्मुखीभवति तदा अन्येषां आयस्रोतानां अभावयुक्ताः व्यापारिणः दुष्चक्रे पतन्ति, विस्फोटस्य जोखिमे च प्रवृत्ताः भविष्यन्ति

किं च, गतवर्षे यावन्तः घटनाः भवन्ति तावन्तः एवडीलर वित्तीय संकट, यस्य परिणामेण बङ्कानां कारविक्रेतृषु विश्वासस्य अभावः भवति, ऋणस्य अनुमोदनं च कठिनं भवति । केषाञ्चन लघुव्यापारिणां प्लवमानानां कृते ऋणमकरानाम् उपरि अवलम्बनं कर्तव्यं भवति ।

संयुक्त उद्यम-ब्राण्ड्-सम्बद्धानां तुलने विलासिता-कार-ब्राण्ड्-मध्ये चैनल-निर्माणस्य समर्थनार्थं तुल्यकालिकरूपेण अधिका वित्तीय-शक्तिः भवति तथा च विक्रेतृभ्यः उत्तम-शर्तैः वित्तीय-ऋण-सेवाः प्रदातुं शक्नुवन्ति सामान्यतः निर्मातारः विक्रेतृभ्यः थोकवित्तपोषणार्थं व्याजरहितकालं त्रयः मासाः वा अधिकं वा प्रयच्छन्ति, येन उत्तरार्द्धानां वाहनक्रयणार्थं बाह्यवित्तपोषणस्य आवश्यकता नास्ति

परन्तु नूतनकारविक्रयचक्रस्य दीर्घतायाः कारणात् यदि निर्माता व्याजमुक्तकालस्य ऋणं परिशोधयितुं असफलः भवति तर्हि विक्रेतारः अद्यापि तृतीयपक्षस्य बङ्केभ्यः अथवा वित्तीयसंस्थाभ्यः अतिरिक्तसमर्थनं याचयिष्यन्ति।

यद्यपि नूतनकारप्रमाणपत्राणां प्रतिज्ञां डीलर्-कृते मुख्यधारा-वित्तपोषण-रणनीतिः अभवत् तथापि बीजिंग-लान्पेङ्ग-(चेङ्गडु)-कानून-संस्थायाः प्रबन्धनसमितेः निदेशकः वाङ्ग-झेन्हुआन्-इत्यनेन जिमियन-न्यूज-सञ्चारमाध्यमेन साक्षात्कारे सूचितं यत् अस्य व्यवहारस्य कानूनी-आधारः नास्ति

वाङ्ग झेन्हुआन् व्याख्यातवान् यत् नूतनं कारप्रमाणपत्रं एकं दस्तावेजं यत् सिद्धयति यत् वाहनं योग्यं उत्पादितम् अस्ति तस्य सम्पत्तिअधिकारस्य विशेषता नास्ति तथा च प्रतिज्ञायाः विषयत्वेन उपयोक्तुं न शक्यते। यदि बैंकस्य कारविक्रेतुः च मध्ये प्रतिज्ञासन्धिः हस्ताक्षरिता भवति चेदपि नूतनकारप्रमाणपत्रस्य स्वामित्वस्य अधिकारः बैंकस्य नास्ति ।

"उपभोक्तारः विक्रयसन्धिविवादस्य कृते विक्रेतुः विरुद्धं मुकदमान् कर्तुं शक्नुवन्ति तथा च बैंकस्य नाम तृतीयपक्षरूपेण कर्तुं शक्नुवन्ति, अथवा प्रमाणपत्रं धारयन्त्याः वित्तीयसंस्थायाः प्रत्यक्षतया मुकदमान् कर्तुं शक्नुवन्ति। बहूनां उदाहरणैः सिद्धं कृतम् अस्ति यत्, विशेषपरिस्थितेः अभावे, अभियोजनस्य उभयविधौ can effectively help consumers अन्यः गैर-मुकदम-विधिः स्थानीयकर-ब्यूरो, उपभोक्तृ-सङ्घः, औद्योगिक-व्यापारिक-गुणवत्ता-निरीक्षणम् अन्येभ्यः सक्षम-अधिकारिभ्यः च सहायतां प्राप्तुं, तथा च बहुपक्षैः सह समन्वयं कृत्वा प्रमाणपत्रं प्रत्यागन्तुं बैंकं अनुरोधयितुं च अस्ति

वाङ्ग जेन्हुआन् इत्यस्य मतं यत् उपभोक्तारः कारक्रयणपूर्वं वाहनस्य मूल्ये उत्पादस्य प्रदर्शने च अधिकं ध्यानं ददति, तथा च विक्रेतुः स्वस्य वित्तीयस्थितेः विषये न्यूनतया अवगताः भवन्ति सः उपभोक्तृभ्यः स्मरणं कृतवान् यत् ते अधिकं ज्ञातुं शक्नुवन्ति यत् प्रारम्भिकपदे एव कारवृत्ते तथा स्थानीयसमुदायेषु व्यवहारप्रक्रियायाः कालखण्डे विक्रेतारः अनुबन्धस्य उल्लङ्घनं कृतवन्तः वा इति।

प्रतिवेदन/प्रतिक्रिया