"हस्ताक्षरित लेखः" वांग किंगवाङ्गः : रोजगारप्राथमिकतायां पालनं कुर्वन्तु, सुधारं नेतृत्वं च सुदृढं कुर्वन्तु, संरचनात्मकरोजगारविरोधानाम् समाधानार्थं नवीनदायित्वं नवीनसाधनां च प्रदर्शयन्तु
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रोजगारप्राथमिकतायां पालनं कुर्वन्तु, सुधारमार्गदर्शनं च सुदृढं कुर्वन्तुसंरचनात्मकरोजगारविग्रहाणां समाधानार्थं नवीनदायित्वस्य उपलब्धीनां च प्रदर्शनं कुर्वन्तुवाङ्ग किङ्ग्वाङ्गः, दलस्य नेतृत्वसमूहस्य सचिवः, बीजिंगनगरीयमानवसंसाधनसामाजिकसुरक्षाब्यूरो-निदेशकः चचीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य निर्णये उच्चगुणवत्तायुक्तं पूर्णरोजगारं प्रवर्धयितुं, रोजगारलोकसेवाव्यवस्थायां सुधारं कर्तुं, संरचनात्मकरोजगारविरोधानाम् समाधानार्थं च प्रयत्नस्य आवश्यकतायाः उपरि बलं दत्तम्। बीजिंग नगरपालिका मानवसंसाधनसामाजिकसुरक्षा प्रणाली २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः सम्यक् अध्ययनं कार्यान्वयनञ्च करिष्यति, उच्चगुणवत्तायुक्तं पूर्णरोजगारं प्रवर्धयितुं महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णनिर्देशश्रृङ्खलायाः भावनां अधिकं कार्यान्वयिष्यति, सुधारस्य विषये दृढं चिन्तनं स्थापयन्तु, सुधारजागरूकतां वर्धयन्तु, सुधारस्य भावनां च उपयुज्यन्ते उपायाः संरचनात्मकरोजगारविरोधानाम् समाधानं प्रति केन्द्रीभूताः सन्ति तथा च राजधानीयां उच्चगुणवत्तायुक्तं पूर्णं च रोजगारं प्रवर्धयति इति "जनजीविकायाः उत्तरपत्रं" लिखितुं प्रयतन्ते।रोजगार-अनुकूलस्य विकास-प्रतिरूपस्य निर्माणं त्वरितुं विकासे संरचनात्मक-रोजगार-विरोधानाम् समाधानं च कुर्वन्तु।महासचिवः शी जिनपिङ्ग् इत्यनेन गभीरतया दर्शितं यत् सर्वासु समस्यासु समाधानार्थं विकासः एव कुञ्जी अस्ति। संरचनात्मकरोजगारविरोधस्य समाधानं मौलिकरूपेण विकासे विकासे अधिकानि उच्चगुणवत्तायुक्तानि कार्याणि निर्मातुं च निर्भरं भवति। वयं रोजगारप्राथमिकतारणनीत्याः कार्यान्वयनस्य नेतृत्वं करिष्यामः, राजधानीयाः न्यूनविकासस्य उच्चगुणवत्तायुक्तविकासस्य च वास्तविकतायाः आधारेण, नूतनानां उत्पादकशक्तीनां विकासाय दुर्लभं अवसरं गृह्णीमः, रोजगारक्षमतां वर्धयितुं निर्माणं च अनुकूलानां उद्योगानां विकासे ध्यानं दास्यामः मानवसंसाधनस्य पूर्णप्रयोगः, पारम्परिक-उद्योगानाम् परिवर्तनं, उन्नयनं च कुर्वन्, उदयमान-उद्योगानाम् संवर्धनं, सुदृढीकरणं च, भविष्यस्य उद्योगानां विन्यासः, निर्माणं च, आधुनिक-औद्योगिक-व्यवस्थायाः सुधारणं च कुर्वन्तः, वयं अधिक-रोजगार-अवकाशानां निर्माणं कर्तुं, आर्थिक-संरचनात्मक-समायोजनस्य प्रक्रियां प्रक्रियां कर्तुं च प्रयत्नशीलाः स्मः | रोजगार-प्रवर्धनक्षमतासु निरन्तरसुधारस्य। मेगासिटीषु निवासिनः कृते वृद्धानां परिचर्यायाः बालसंरक्षणसेवानां च माङ्गल्यां केन्द्रीकरणं कुर्वन्तु, गृहपालनं स्वास्थ्यसेवा इत्यादीनां सेवाउद्योगानाम् विस्तारस्य दक्षतासुधारस्य च सशक्ततया समर्थनं कुर्वन्तु, तेषु निहितं रोजगारक्षमतां पूर्णतया मुक्तं कुर्वन्तु, उच्चगुणवत्तायुक्तानां जनानां आजीविकायाः आवश्यकतानां परिवर्तनं च कुर्वन्तु रोजगारस्य नवीनवृद्धिः। प्रमुखपरियोजनानां रोजगारप्रभावमूल्यांकनतन्त्रस्य स्थापनां सुधारणं च, निवेशस्य, उपभोगस्य, उद्योगस्य, क्षेत्रीयस्य अन्येषां च आर्थिकसामाजिकनीतीनां रोजगारनीतीनां च समन्वयं, सम्बद्धतां च प्रवर्धयितुं, रोजगार-अनुकूलस्य निर्माणे अधिकं "बीजिंग-अनुभवं" अन्वेष्टुं प्रयत्नः करणीयः विकासप्रतिरूपम्।मानवसंसाधनविकासतन्त्रे सुधारं कृत्वा श्रमिकाणां क्षमतायां गुणवत्तायां च व्यापकरूपेण सुधारः करणीयः।संरचनात्मकनियोगविरोधानाम् मुख्यसमस्या आपूर्तिपक्षे केन्द्रीकृता अस्ति । अतः शिक्षा, प्रशिक्षणं, रोजगारं, विपण्यं च मध्ये सम्बन्धस्य उत्तमसमन्वयनं, उच्चगुणवत्तायुक्तानां श्रमिकानाम्, तकनीकी-कुशल-कर्मचारिणां च बहूनां प्रशिक्षणस्य त्वरितीकरणं च संरचनात्मक-रोजगार-द्वन्द्वानां समाधानार्थं मौलिक-रणनीतयः सन्ति वयं राजधानीयां मानवसंसाधनस्य विकासप्रवृत्तेः वैज्ञानिकरूपेण अध्ययनं न्यायं च करिष्यामः, शिक्षायाः, प्रशिक्षणस्य, उद्योगस्य च मध्ये गहनसहकार्यं जैविकसम्बन्धं च प्रवर्धयिष्यामः, मानवसंसाधनविकासस्य दूरदर्शिता, प्रासंगिकतां, प्रभावशीलतां च वर्धयिष्यामः। आजीवनव्यावसायिककौशलप्रशिक्षणव्यवस्थायां सुधारः, "उद्योग-शिक्षामूल्यांकन" कौशलपारिस्थितिकीशृङ्खलायाः निर्माणं, अभियांत्रिकी-शिक्षणयोः एकीकरणं, उद्योगस्य शिक्षायाश्च एकीकरणं, विद्यालय-उद्यमसहकार्यप्रशिक्षणप्रतिमानयोः सुधारं च प्रवर्धयितुं, तथा च अधिकान् उच्चगुणवत्तायुक्तान् श्रमिकान् संवर्धयितुं माङ्ग-उन्मुखः दृष्टिकोणः। उच्च-सटीक-उद्योगानाम्, मेगा-नगर-सञ्चालनस्य प्रबन्धनस्य च आवश्यकतानां अनुकूलतायै तकनीकी-महाविद्यालयानाम् विश्वविद्यालयानाञ्च सुधारं गहनं कुर्वन्तु, उच्च-गुणवत्तायुक्तानां जनानां आजीविकायाः च अनुकूलतां कुर्वन्तु, तकनीकी-व्यावसायिक-संरचनायाः, शिक्षा-पद्धतीनां, विद्यालय-सञ्चालनस्य च आदर्शानां अनुकूलनं निरन्तरं कुर्वन्तु महाविद्यालयेषु विश्वविद्यालयेषु च, देशस्य अधिकान् शिल्पिनः कुशलशिल्पिनः च संवर्धयन्ति । कुशलप्रतिभानां प्रशिक्षणं, उपयोगं, मूल्याङ्कनं, प्रोत्साहनतन्त्रं च सुधारयितुम्, "नवीन अष्टस्तरीयकार्यकर्ता" प्रणालीं पूर्णतया कार्यान्वितुं, कुशलप्रतिभानां वेतनवितरणव्यवस्थां स्थापयितुं सुधारं च कर्तुं उद्यमानाम् मार्गदर्शनं कर्तुं, विविधव्यावसायिककौशलप्रतियोगितानां व्यापकरूपेण करियर-अनुभवस्य च संचालनं करणीयम् क्रियाकलापाः, तथा च कुशलप्रतिभानां कृते करियरविकासमार्गान् सुचारुतया कुर्वन्ति , कुशलप्रतिभानां कृते सम्मानस्य लाभस्य च भावः वर्धयन्ति, तथा च अधिकाधिककार्यकर्तृणां कौशलविकासस्य मार्गं ग्रहीतुं प्रोत्साहयन्ति, समर्थनं च कुर्वन्ति।मानवसंसाधनस्य आपूर्ति-माङ्ग-डॉकिंग्-तन्त्रे सुधारः करणीयः तथा च मानवसंसाधन-बाजारस्य मेल-दक्षतायां सुधारः करणीयः ।मानवसंसाधनस्य आपूर्ति-माङ्गस्य कुशल-डॉकिंग्-प्रभावित-मेलनस्य प्रवर्धनं, तथा च रोजगारस्य गुणवत्तायां स्थिरतायां च सुधारः महत्त्वपूर्णाः आरम्भबिन्दवः सन्ति तथा च "कार्यं भवति परन्तु कोऽपि कर्तुं न शक्नोति" तथा "अस्ति ये जनाः सन्ति ये" इत्येतयोः मध्ये विरोधाभासस्य समाधानार्थं केन्द्रीकरणं च कर्तुं कार्याणि नास्ति" इति । वयं रोजगारव्यवस्थायाः तन्त्रस्य च सुधारं गभीरं करिष्यामः, राजधानीयां मानवसंसाधनमागधपूर्वसूचनातन्त्रस्य स्थापनायाः अन्वेषणं करिष्यामः, तत्कालं आवश्यकव्यापाराणां भविष्यस्य रोजगारस्य आवश्यकतानां च सूचीं समये संकलयिष्यामः, श्रमबाजारस्य आपूर्तिविषये नियमितरूपेण सूचनां प्रकाशयिष्यामः च तथा माङ्गं, कार्यमागधा, वेतनं च, येन श्रमिकाः कार्यानुसन्धानं कौशलसुधारं च प्राप्नुयुः। रोजगार लोकसेवाव्यवस्थायां सुधारं कर्तुं, उच्चमानकैः सह राष्ट्रियलोकरोजगारसेवाक्षेत्रीयकेन्द्रस्य (बीजिंगस्य) निर्माणं, "बृहत् आँकडा + लोहे आधारः" प्रबन्धनसेवाप्रतिरूपं कार्यान्वितुं, यथोचितरूपेण वितरितस्य, सुविधाजनकस्य, सुलभस्य च लचीले रोजगारसेवाजालस्य स्थापनां त्वरितुं च , तथा जनानां सत्कार्यं प्राप्तुं साहाय्यं कर्तुं प्रयतन्ते , केवलं उत्तमं कर्म। आपूर्ति-माङ्ग-मेलने मानवसंसाधन-सेवा-उद्योगस्य अद्वितीय-लाभानां उत्तम-उपयोगं कुर्वन्तु, व्यावसायिकं कुशलं च भवितुं, उद्योग-समर्थन-नीतीनां परिचयं कुर्वन्तु, सेवा-व्यापारार्थं चीन-अन्तर्राष्ट्रीय-मेलायाः मानव-संसाधन-विषय-क्रियाकलापानाम् सफलतया आयोजनं कुर्वन्तु, उच्च-मार्गदर्शनं च कुर्वन्तु -मुख्य-उद्योगेषु उद्यमेषु च एकत्रितुं गुणवत्तापूर्णाः मानवसंसाधनतत्त्वानि। वयं प्रमुखसमूहानां कृते रोजगारसमर्थननीतिषु सुधारं करिष्यामः, महाविद्यालयस्नातकानाम् इत्यादीनां युवासमूहानां रोजगारं सर्वोच्चप्राथमिकताम् दातुं आग्रहं करिष्यामः, विपण्य-उन्मुखानाम् सामाजिकीकृतानां च रोजगारमार्गाणां विस्तारं करिष्यामः, तथा च प्रमुखक्षेत्रेषु रोजगार-उद्यम-कार्यं कर्तुं युवानां प्रोत्साहनं मार्गदर्शनं च करिष्यामः | , प्रमुखोद्योगाः, नगरीयग्रामीणतृणमूलानि, लघुमध्यमसूक्ष्मउद्यमानि च। वृद्धाः, विकलाङ्गाः, दीर्घकालं यावत् बेरोजगाराः इत्यादीनां रोजगारकठिनतां विद्यमानानाम् समूहानां कृते सहायतां सुदृढां कुर्वन्तु, तथा च कष्टग्रस्तानां जनानां कृते रोजगारस्य तलरेखा सुनिश्चिता भवति इति सुनिश्चितं कुर्वन्तु।रोजगारपारिस्थितिकीं अनुकूलनं निरन्तरं कुर्वन्तु तथा च श्रमिकानाम् रोजगारस्य उत्साहं उत्तेजयन्तु।संरचनात्मकरोजगारविरोधस्य अनेके कारणानि सन्ति, यथा श्रमिकाणां क्षमतायाः गुणवत्तायाः च असङ्गतिः, वैचारिकसंकल्पनासु, रोजगारवातावरणादिपक्षेषु समस्याः अपि सन्ति एतदर्थं वयं रोजगारनीतीनां प्रचारं सुदृढं कृत्वा रोजगारसंकल्पनानां मार्गदर्शनं सुदृढं कृत्वा आरभेमः, श्रमिकानाम् रोजगारविश्वासं वर्धयितुं केन्द्रीकुर्मः, श्रमिकान् परिश्रमद्वारा उत्तमं जीवनं निर्मातुं प्रोत्साहय समर्थयिष्यामः च। अस्माभिः श्रमिकाणां वेतननिर्धारणं, उचितवृद्धिः, भुक्तिप्रतिश्रुतितन्त्रं च सुधारयितुम्, उद्यमानाम् मार्गदर्शनं च कर्तव्यं यत् ते कार्यमूल्यं, क्षमता, गुणवत्ता, कार्यप्रदर्शनयोगदानं च आधारीकृत्य वेतनवितरणव्यवस्थां स्थापयितुं शक्नुवन्ति, येन प्रत्येकस्य श्रमिकस्य मूल्यं प्रतिबिम्बितुं शक्यते निष्पक्ष अवसरान् प्रवर्धयितुं व्यवस्थायां तन्त्रे च सुधारं कर्तुं, श्रमस्य सामाजिकसुरक्षायाः च पर्यवेक्षणं कानूनप्रवर्तनं च तीव्रं कर्तुं, समानरोजगारं प्रभावितं कुर्वन्तः अयुक्तप्रतिबन्धान् समाप्तुं प्रयत्नः करणीयः। उद्यमशीलतायाः रोजगारस्य च नीतिवातावरणं अनुकूलनं कुर्वन्तु, "उद्यमबीजिंग" ब्राण्डं निरन्तरं पालिशं कुर्वन्तु, नीतयः, निधिः, सेवाः इत्यादीनां दृष्ट्या अधिकं समर्थनं प्रदातुं, तथा च बाजारस्य जीवनशक्तिं सामाजिकसृजनशीलतां च पूर्णतया उत्तेजयन्तु। श्रमिकानाम् अधिकारानां हितानाञ्च रक्षणं सुदृढं कुर्वन्तु, श्रमसम्बन्धवार्तालापस्य समन्वयतन्त्रस्य च सुधारं कुर्वन्तु, तथा च श्रमिकअधिकारहितसंरक्षणव्यवस्थां स्थापयन्तु, सुधारयन्तु च, या लचीले रोजगारस्य नूतनरोजगाररूपस्य च अनुकूलतां प्राप्नोति, येन बहुसंख्यकश्रमिकाणां कृते अधिकं भवितुं शक्नोति सुधारस्य व्यापकगहनीकरणे रोजगारलाभस्य, सुखस्य, सुरक्षायाः च भावः।