गच्छामः चलचित्रेण सह यात्रां कुर्मः
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेखक : हान येटिंग, यांग जिआओजिया, नी युए, यान माओवेन, ली फांगयी
यात्रा अज्ञातस्य जगतः अन्वेषणस्य एकः उपायः अस्ति । चलचित्रं आत्मायाः यात्रायाः एकः मार्गः अस्ति। चलचित्रैः सह यात्रा न केवलं सुन्दराणि दृश्यानि द्रष्टुं शक्नुमः, अपितु चलचित्रेषु कथाः अपि अधिकतया अवगन्तुं शक्नुमः ।
अस्मिन् वर्षे आरम्भात् एव बहुसंख्याकाः उत्तमाः चलच्चित्राः प्रदर्शिताः, ये न केवलं अद्भुताः कथाः आनयन्ति, अपितु विविधस्थानानां सुन्दरदृश्यानि अपि दर्शयन्ति । अद्य एतानि भिडियानि अनुसृत्य चलच्चित्रनिर्माणस्थानानि गत्वा विशेषयात्राम् आरभामः।
"There is a Commissary by the Clouds" इति चलच्चित्रे "Yingying Commissary" इति अन्तर्जालस्य प्रसिद्धानां चेक-इन-बिन्दुः अभवत् । दत्तांशचित्रम्
चाङ्गशा - रक्तयात्रायाः आरम्भार्थम् अत्र आरभ्यताम्
जुलैमासस्य प्रथमदिनाङ्के प्रदर्शितं "प्रस्थानम्" इति चलच्चित्रं १९१७ तमे वर्षे कामरेड् माओत्सेतुङ्गस्य अध्ययनभ्रमणस्य कथां कथयति यदा सः हुनान् प्रथमसामान्यविश्वविद्यालये अध्ययनं कुर्वन् आसीत् । सः जिओ ज़िशेङ्ग् च हुनान्-ग्रामीणक्षेत्रेषु तृणमूलस्तरं गत्वा शोधं कृतवान्, ततः परं विश्वे सर्वविधवस्तूनि जनानां जीवनयापनं च दृष्टवन्तौ
मुख्यतया हुनानस्य चाङ्गशा, यियाङ्ग, निङ्गक्सियाङ्ग इत्यादिषु स्थानेषु अस्य चलच्चित्रस्य शूटिंग् अभवत् । चाङ्गशा-नगरस्य विषये वदन् अस्माभिः ऑरेन्ज-द्वीपस्य उल्लेखः कर्तव्यः । ऑरेन्ज द्वीपः हुनान् प्रान्तस्य चाङ्गशा-नगरस्य युएलु-मण्डले क्षियाङ्गजियाङ्ग-नद्याः केन्द्रे स्थितः अस्ति अत्र तरङ्गनीलतरङ्गाः, जलं आकाशं च समानवर्णं, पालच्छायाश्च बिन्दुयुक्ताः, यत् एतावत् सुन्दरम्। सहचरः माओत्सेतुङ्गः यौवने अत्रैव स्वपदचिह्नानि त्यक्तवान् । १९२५ तमे वर्षे माओत्सेतुङ्गः युवा क्षियाङ्गजियाङ्ग-नद्याः तटे स्थित्वा उत्तरदिशि प्रवहन्तीं नदीं पश्यन् लोकप्रियं "किन्युअन्चुन्·चाङ्गशा" इति लिखितवान्, आकाशं पृष्टवान् यत्, "विशालस्य उत्थान-अवस्थायाः प्रभारी कः अस्ति" इति पृथ्वी?" अद्यत्वे माओत्सेतुङ्गस्य युवाकलामूर्तिः ऑरेन्जद्वीपस्य शिरसि स्थिता अस्ति । जुजीद्वीपस्य शिरसि स्थित्वा, क्षियाङ्गजियाङ्गनद्याः उभयतः निरन्तरं युएलुपर्वतान् आधुनिकचाङ्गशानगरं च पश्यन् अद्यापि महापुरुषस्य वीरमहत्वाकांक्षां अनुभवितुं शक्यते
दृश्यस्य आनन्दस्य अतिरिक्तं नाटकानि अपि द्रष्टुं शक्यन्ते । जुजिझौ-दृश्यक्षेत्रे स्थिते किआटोङ्ग-युवा-रङ्गमण्डपे प्रवेशं कृत्वा प्रेक्षकाः शतवर्षपूर्वं माओत्सेडोङ्ग्, कै हेसेन्, क्षियाङ्ग जिंग्यु, ताओ सियोङ्ग इत्यादिभिः क्रान्तिकारी-पूर्वजैः सह दूरतः "संवादं" कर्तुं शक्नुवन्ति, चाङ्गशा-नगरे अध्ययनं कुर्वन्तः स्वस्य युवावस्थायाः विमर्शपूर्वकं अनुभवं च कर्तुं शक्नुवन्ति . ऑरेन्जद्वीपस्य अतिरिक्तं चाङ्गशानगरस्य याङ्ग कैहुई स्मारकभवनं, शरदस्य फसलविद्रोहस्य पूर्वस्थलं च वेन्जियानगरगठबन्धनं इत्यादीनि रक्तवर्णीयाः आकर्षणस्थानानि अपि द्रष्टुं योग्यानि सन्ति एतेषु स्थानेषु गमनम् न केवलं शारीरिकयात्रा, अपितु आध्यात्मिकः मज्जनम् अपि अस्ति।
"प्रस्थान" इत्यस्मिन् अन्येषु चलच्चित्रस्थानेषु अपि भिन्नानि रक्तानि आकर्षणानि सन्ति । एतेषु स्थानेषु गत्वा पर्यटकाः रक्त-इतिहासस्य बहूनां विवरणं स्पृशन्ति, दलस्य, देशस्य च इतिहासस्य विषये स्वस्य अवगमनं समृद्धं कर्तुं शक्नुवन्ति यियाङ्ग-नगरस्य फेङ्गडुइलुन्-क्रान्तिकारिस्थलं कदाचित् चीनीयश्रमिक-कृषक-लालसेनायाः २५ तमे विभागस्य आधारः आसीत् सेनाकमाण्डपोस्ट्, लालसम्मेलनभवनं, युद्धस्थानानि, चिकित्सालयाः, आपूर्तिनिक्षेपाः इत्यादयः परिदृश्याः तत्कालीनस्य लालसेनायाः जीवनं युद्धवातावरणं च दर्शयन्ति निङ्ग्क्सियाङ्ग-नगरस्य "रेड मार्क" निङ्गक्सियाङ्ग-प्रदर्शनीभवने दैनिक-आवश्यकता, हे शुहेङ्ग्, ज़ी जुएजाई, गन् सिकी इत्यादिभिः क्रान्तिकारी-पूर्वजैः पठितानि पुस्तकानि, तथैव पिस्तौल-गोलाबारूद-इत्यादीनि क्रान्तिकारी-सांस्कृतिक-अवशेषाः च प्रदर्शिताः सन्ति प्रदर्शनीः पश्यन् व्याख्यानानि च शृण्वन् क्रान्तियुद्धानि अस्माकं दृष्टेः पुरतः पुनः प्रादुर्भूतानि इव आसन् । तस्मिन् क्षणे अस्माकं रक्तस्मृतिः स्पष्टा गहना च भविष्यति ।
ग्रामीण हुनानदेशे युवा माओत्सेतुङ्गस्य अन्वेषणस्य अनुसन्धानस्य च पदचिह्नानि अनुसृत्य "प्रस्थानम्" इति चलच्चित्रेण सह प्रस्थानं रक्तयात्रा अस्ति तथा च रक्तजीनानां उत्तराधिकारः।
सिचुआन्-देशस्य नेइजियाङ्ग-नगरस्य ज़िमेन्कियाओ-नगरस्य वीथिदृश्यं यत्र "स्टॉप् एण्ड् गो" इति चलच्चित्रस्य चलच्चित्रं कृतम् । दत्तांशचित्रम्
फेङ्घुआ : न केवलं “यिंगिंग कैन्टीन”
अस्मिन् ग्रीष्मकाले प्रदर्शिते "There is a Canteen by the Clouds" इति चलच्चित्रे पितामह्याः वाङ्ग यिंगिङ्ग् इत्यनेन उक्तं पङ्क्तिः अनेकेषां दर्शकान् प्रभावितवती यत् "गृहनगरं किम्? अस्माकं पूर्वजाः अत्र पीढयः यावत् दफनाः सन्ति, अतः एतत् गृहनगरम् इति कथ्यते युवा लियू शिसानस्य तस्याः पितामह्याः वाङ्ग यिंगिङ्गस्य च कथा लघुनगरे उष्णतायाः, नॉस्टेल्जियायाः च परिपूर्णं ग्रामीणजीवनदृश्यं दर्शयति । चलच्चित्रे "युन्बियन-नगरं" "यिङ्गिङ्ग-कैण्टीन्" च गृहनगरस्य, आसपासस्य च उष्णतायाः प्रतीकाः सन्ति । यदा चलचित्रं प्रदर्शितम् तदा आरभ्य जनाः "यिंगिङ्ग् कैन्टीन्" इत्यस्य पुरतः आगच्छन्ति गच्छन्ति च, यत् "युन्बियन-नगरे" विरल-ग्रीष्मकाले सर्वाधिकं सुन्दरं दृश्यं जातम्
"There is a Canteen by the Clouds" इत्यस्य मुख्यानि चलच्चित्रनिर्माणस्थानानि फेङ्गहुआ, निङ्गबो, झेजियाङ्ग-नगरस्य दयान-नगरं, क्षिकौ-नगरं च सन्ति । "यिङ्गिंग् कैन्टीन्" फेङ्गहुआ-नगरस्य दयान-नगरे क्षिफान्-ग्रामे निगूढम् अस्ति ।
यदि भवान् चलचित्रे "Yingying Canteen" इत्येतत् अन्वेष्टुम् इच्छति तर्हि तत्र वाहनद्वारा गन्तुं सर्वाधिकं सुविधाजनकः उपायः अस्ति । ग्रामस्य प्रवेशद्वारे प्रवेशमात्रेण भवतः स्वागतं हरितवर्णेन भविष्यति, यथा ताङ्गवंशस्य गाओ पियान् इत्यनेन लिखितं "हरितवृक्षाः सघनाः सन्ति, ग्रीष्मकालः च दीर्घः" इति, येन जनाः स्वर्गे इव अनुभूयन्ते "यिंगिंग् कैन्टीन्" अन्वेष्टुं चिह्नानां अनुसरणं कुर्वन्तु यत् युन्बियन-नगरस्य ६२१ गृहसङ्ख्यां धारयति, ततः भवन्तः चलचित्रे वाङ्ग यिंगिङ्ग्-लिउ शिसान-योः जगति प्रविष्टाः इव दृश्यन्ते
वस्तुतः फेङ्गहुआ-नगरे न केवलं क्षिफान्-ग्रामे "यिङ्गिंग्-कैण्टीन" अस्ति, अपितु यान्टोउ-ग्रामः, किङ्ग्युन्-ग्रामः, टेङ्गटौ-ग्रामः इत्यादयः प्रसिद्धाः पर्यटनस्थलानि अपि सन्ति "Yingying Commissary" इत्यत्र चेक-इनं कृत्वा यदि भवतः समीपे अद्यापि समयः अस्ति तर्हि आड़ू-चोदनस्य अनुभवं कर्तुं भवान् आड़ू-चोदनस्य अनुभवं कर्तुं आड़ू-आड़ू-अड्डे यावत् अर्धघण्टां यावत् वाहनेन गन्तुं शक्नोति ।
यदा भवन्तः क्रीडने श्रान्ताः भवन्ति तदा स्थानीयविशेषतानां स्वादनं कर्तुं शक्नुवन्ति । मुख्यमसालारूपेण सोयासॉसेन सह दयान-रोस्ट्-बकः रक्तवर्णः, स्वादेन मृदुः, बनावटेन स्वादिष्टः, मेदः किन्तु स्निग्धः न भवति; केक-स्लाइस्, विशेष-स्टॉक-सहितं च पक्वम् अस्य उज्ज्वलवर्णः, सुगन्धितः गन्धः, स्वादिष्टः च स्वादः च अस्ति; तदतिरिक्तं फेङ्गचेङ्ग् वॉन्टन्स्, ब्रेज्ड् राइस केक्स्, स्कैलियन् तैलेन सह तले चावलस्य केक्स् इत्यादीनि स्वादिष्टानि अपि भवतः भूखं प्रवर्धयिष्यन्ति
पर्याप्तं मद्यं भोजनं च खादित्वा भ्रमणं कृत्वा स्थानीयरीतिसंस्कृतेः अनुभवः स्वाभाविकः । २०२१ तमस्य वर्षस्य अन्ते फेङ्गहुआ-नगरस्य ४ राष्ट्रिय-स्तरीयाः अमूर्त-सांस्कृतिक-विरासतां प्रतिनिधि-परियोजनाः सन्ति : फेन्घुआ बुलोङ्ग्, निङ्गबो-वाकिंग, बुडाई-भिक्षुः किंवदन्तिः तथा च हाङ्गबाङ्ग-सिलाई-कौशलः, तथैव ४ फेङ्घुआ-वायुः एण्ड् बीट्स्, न्यूज-गायः, फेङ्घुआ-विवाहः, ताङ्गः च । ao कागज निर्माण कौशल प्रांतीय स्तर अमूर्त सांस्कृतिक धरोहर प्रतिनिधि परियोजना। तेषु ८०० वर्षाणाम् अधिकस्य इतिहासस्य फेङ्गहुआ बुलोङ्ग (सामान्यतया रोलिंग ड्रैगन लालटेन, पानलोङ्ग लालटेन इति नाम्ना प्रसिद्धः) इत्यस्य स्थानीयक्षेत्रे सर्वाधिकं प्रभावः अस्ति इयं लोककला पूर्वं देवपूजा-आमन्त्रण-क्रियाभ्यः विकसिता, अनेकेषु राष्ट्रिय-नाट्यप्रदर्शनेषु भागं गृहीतवती अस्ति । १९९६ तमे वर्षे संस्कृतिमन्त्रालयेन फेङ्गहुआ-नगरं चीनीयलोककलानां (बुलोङ्ग-कला) गृहनगरम् इति नामाङ्कितम् ।
हाङ्गबैङ्गस्य सिलाईकौशलम् अपि प्रसिद्धम् अस्ति । "पुष्पाणि" इति टीवी-मालायां ए बाओ सूटं निर्मातुं रक्तवर्णीयस्य दर्जीयाः समीपं गतः । विदेशैः सह व्यापारं कृतवन्तः प्रथमेषु बन्दरगाहनगरेषु निङ्गबो-नगरेषु अन्यतमम् आसीत् । तस्मिन् समये निङ्गबो-नगरे बहवः दर्जीः मुख्यतया विदेशिभिः सह व्यापारं कुर्वन्ति स्म (स्थानीयजनाः विदेशीयान् विनोदेन "लालकेशाः" इति आह्वयन्ति स्म), "लाल-गङ्ग-रजकाः" च जाताः चीनीयवस्त्रस्य इतिहासे "रेड गैङ्ग टेलर" चीनस्य प्रथमं सूट्-दुकानं उद्घाटितवान्, चीनस्य प्रथमं सूट-सिद्धान्तस्य मोनोग्राफं प्रकाशितवान्, चीनस्य प्रथमं सूट-शिल्प-विद्यालयं च उद्घाटितवान्, आधुनिक-चीनी-वस्त्रस्य इतिहासे नूतनं पृष्ठं उद्घाटितवान्
फेङ्गहुआ-नगरे अन्ये कानिचन सुन्दराणि स्थानानि सन्ति वा ? अस्ति। वसन्तऋतौ फेङ्घुआ पुष्पदर्शनाय उपयुक्तः अस्ति उष्णतायाः पलायनं कृत्वा शान्तिं शीतलतां च आनन्दयितुं शक्नुवन्ति यदा भवन्तः मण्डपतः सरोवरं प्रति अधः गच्छन्ति तदा भवन्तः सरोवरस्य समीपे "इण्टरनेट् सेलिब्रिटी ट्री" इत्यनेन सह फोटोग्राफं ग्रहीतुं शक्नुवन्ति, भवन्तः गन्तुं शक्नुवन्ति; Xuedou पर्वतः, 5A-स्तरीयः दर्शनीयः स्थानः, हिमस्य आनन्दं प्राप्तुं, भ्रामकहिमपुटयोः मध्ये प्रकृतेः आकर्षणं च अनुभवितुं । संक्षेपेण फेङ्गहुआ-नगरे चतुर्णां ऋतुनां प्रत्येकं स्वकीयाः रीतिरिवाजाः सन्ति ।
नेइजियाङ्गः - "स्थगयन्तु गच्छन्तु" इति माध्यमेन जगतः मन्दजीवनं अनुभवन्तु।
"Stop and Go", अस्मिन् ग्रीष्मकाले प्रदर्शितं, न केवलं चलचित्रम्, अपितु आमन्त्रणम् अपि अस्ति - प्रेक्षकान् नायकस्य पदचिह्नानि अनुसृत्य, जीवनयात्रायां स्थगयित्वा गन्तुं, नित्यं उपेक्षितानि सौन्दर्यं कोमलतां च अनुभवितुं आमन्त्रयति जीवनम्। अद्वितीयसृजनात्मकसंकल्पनायुक्तं एतत् चलच्चित्रं आधुनिकनगरवासिनां आन्तरिकजगतोः सत्यं चित्रं नवीनदृष्टिकोणेन सुकुमारेन ब्रशवर्केन च चित्रयति। नायकस्य यात्रायाः माध्यमेन वयं जीवनस्य प्रति अस्माकं दृष्टिकोणं पुनः परीक्षितुं शक्नुमः, व्यस्ततायाः जीवनस्य च सन्तुलनं ज्ञातुं शक्नुमः।
चलच्चित्रस्य ९०% अधिकानि बाह्यदृश्यानि नेइजियाङ्ग-नगरे, सिचुआन्-नगरे गृहीताः, तस्य चालकाः नेइजियाङ्ग-नगरस्य अनेकानि काउण्टी-मण्डलानि च गतवन्तः । चलच्चित्रे ज़िमेन् सेतुः, गङ्क्वान् मन्दिरः, दाडी-गली, तुओजियाङ्ग-रङ्गमण्डपः इत्यादयः चलच्चित्रस्थानानि सर्वाणि दक्षिणसिचुआन्-नगरस्य लघुनगरे नेइजियाङ्ग-नगरे प्रेक्षकाणां प्रबलरुचिं उत्पन्नवन्तः यद्यपि चलच्चित्रे नेइजियाङ्ग-नगरस्य दृश्यं जानी-बुझकर न दर्शितं तथापि नेइजियाङ्ग-नगरस्य स्वादिष्टं भोजनं सौन्दर्यं च चतुराईपूर्वकं कथानकस्य अन्तः समाकलितम् अस्ति, येन चलच्चित्रं पश्यन्तः दर्शकाः "इदं स्वादिष्टं, मजेदारं, रोचकं च नगरं भवितुमर्हति" इति निःश्वसितुं न शक्नुवन्ति
नेइजियाङ्ग-नगरं दक्षिणे सिचुआन्-नगरे स्थितम् अस्ति । तुओजियाङ्ग-नदी नेइजियाङ्ग-नगरात् गच्छति, तियान्चेङ्ग-सरोवरे २१ किलोमीटर्-परिमितं सुन्दरं "नव-मोचनानि एकादश-मोचानि च" निर्माति । यदा ली बाई अत्र "स्थगित्वा गच्छति स्म" तदा सः "हरितपर्वताः बेइगुओ-नगरं परितः, श्वेतजलं च डोङ्गचेङ्ग-नगरं परितः" इति शाश्वतं प्रसिद्धं वचनं त्यक्तवान् "लोकाः जानन्ति यत् शु-जनानाम् मसालेदारं भोजनं रोचते, परन्तु ते न जानन्ति यत् शु-जनानाम् अपि मधुराणि वस्तूनि रोचन्ते।" शीर्षकं "चीनी मिठाई राजधानी" द्वारा संबंधित संस्थाओं द्वारा।
"Stop and Go" इत्यस्मिन् यत्र पुरुषः महिला च नायकाः चलन्तः पोप्सिकल् खादन्ति, सः दृश्यः अतीव प्रभावशाली अस्ति ।
"पॉप्सिकल् खादनस्य" दृश्यं नेइजियाङ्ग-नगरस्य क्षिमेन्-सेतुः अधः गृहीतम् । क्षिमेन् सेतुस्य एकस्मिन् पार्श्वे जननिकुञ्जम् अस्ति, यत्र अपि बहवः नेइजियाङ्ग-जनाः स्वदिनस्य आरम्भं कुर्वन्ति । ज़िमेन् सेतुसमीपे शाकविपणयः, भोजनालयाः, बाराः, केटीवी च सन्ति । तस्मिन् एव काले वीथिकायां विक्रीयमाणाः विशेषाः स्वादिष्टाः पदार्थाः यथा गोमांसस्य नूडल्स्, तले तण्डुलकेक्, डाकियान् शुष्कमत्स्यं च तत्क्षणमेव भवतः रसगुल्मान् सक्रियं कर्तुं शक्नुवन्ति
बृहत्नगरेषु जनानां जीवनस्य तुलने नेइजियाङ्ग-नगरस्य जनानां जीवनस्य गतिः बहु मन्दतरः अस्ति । तत्र जामः नास्ति, कोलाहलपूर्णाः वाणिज्यिकजिल्हाः, जनानां कृते कालविरुद्धं दौडं कर्तुं न प्रयोजनम् । नगरनिकुञ्जे विहारं कुर्वन्, नदीतीरे भ्रमणं वा, प्राचीननगरस्य गल्ल्याः भ्रमणं वा सर्वेषां शान्ततायाः, शान्तिस्य च भावः भवति
नगरे आतिशबाजीजीवनस्य अनुभवस्य अतिरिक्तं डाकियान् उद्यानं, डोङ्गक्सिङ्ग् ओल्ड स्ट्रीट्, तियानचेङ्ग् लेक, येलो क्रेन लेक्, फैन् चाङ्गजियाङ्ग सांस्कृतिकपर्यटन उद्यानम् इत्यादयः सर्वे नेइजियाङ्ग-नगरस्य भ्रमणयोग्याः स्थानानि सन्ति नेइजियाङ्ग-नगरे दर्जनशः २ए-स्तरीयाः, ततः उपरि दृश्यानि च सन्ति, केचन जनाः मन्यन्ते यत् एकस्मिन् समये भ्रमणं कर्तुं बहु सन्ति । एतावत् चिन्ता न कुर्वन्तु, केवलं नेइजियाङ्ग-नगरं प्राप्ते मन्दं कुर्वन्तु केवलं "स्थगित्वा स्थगित्वा" अस्य नगरस्य आकर्षणस्य प्रशंसा कर्तुं जीवनस्य स्वादस्य च स्वादनं कर्तुं शक्नुवन्ति।
बायिन्बुलुके : "फेई ची" ग्राहकानाम् आकर्षणार्थं वृत्तात् बहिः गत्वा "पूर्वदिशि प्रत्यागच्छति"
"अहं घोषयामि यत् Xindi Racing Team आधिकारिकतया स्थापिता अस्ति! लक्ष्यं Bayinbrook अस्ति!"
यथार्थतः बायिन्ब्रोक् परिपथस्य अस्तित्वं नास्ति । "फ्लाईङ्ग् लाइफ् २" इत्यस्य शूटिंग् बायिन्बुलुके स्थाने एव अभवत्, येन तत् स्थानं रात्रौ एव प्रसिद्धम् अभवत् ।
चलचित्रस्य दृश्यानां अनुसरणं कृत्वा पर्वतमार्गः सर्वं मार्गं वक्रं, सर्पिलं च द्रष्टुं शक्यते । अत्यन्तं द्रुतवेगेन रजः प्रायः रजतशृङ्खलारूपेण सघनः जातः, यत् वायुतले लम्बितम् आसीत् । दूरतः हिमाच्छादितपर्वतानां शिखरात् मेघाः, कुहराः च शनैः शनैः उत्तिष्ठन्ति, वाहनागमनमार्गस्य पार्श्वे च द्रुतगतिः नदी अस्ति चलचित्रे बायिन्बुलक् इति स्थानं यत्र संकटः सौन्दर्यं च सह-अस्तित्वं भवति ।
"फ्लाईङ्ग् लाइफ् २" इत्यस्य अतिरिक्तं "लव्स् स्कूल् ट्रिप्" इति विविधताप्रदर्शनेन बेयिन्ब्रोक् इत्यपि चलच्चित्रस्थानरूपेण चयनं कृतम् । एतेषां कृतीनां कारणात् बहवः दर्शकाः बायिन्बुलुके इत्यस्य आकांक्षां कुर्वन्ति ।
बायिन्बुलाक् हेजिंग-मण्डलस्य वायव्यदिशि स्थितम् अस्ति, बायिङ्गोलिन्-मङ्गोलियन-स्वायत्त-प्रान्तस्य, सिन्जियाङ्ग-नगरस्य अस्य विशेषता अस्ति, यत्र कैडु-नद्याः उपरितनभागे मेण्डर्-आर्द्रभूमिः च अस्ति बायिन्बुलुक इत्यस्य अर्थः मंगोलियनभाषायां "समृद्धवसन्तः" इति । इदं बेसिन, आर्द्रभूमिः, पर्वताः, तृणभूमिः च एकीकृत्य इको-पर्यटन-दृश्यस्थानम् अस्ति, "हरितशुद्धभूमिः" इति च प्रसिद्धम् अस्ति । तृणभूमिषु प्रेम, हंसगृहं, Zacks Terrace Bird Observation Deck, Bayunkure, Basilik Observation Deck, Tagaleng Mountain, the Sacred Mountain of Grassland, Hucankure, Tongxin Island, Bayinbuluke Ancient City Ruins... अत्र एतावन्तः प्राकृतिकाः सांस्कृतिकाः च परिदृश्याः सन्ति, एकः सर्वदा अस्ति यः भवन्तं मत्तं कृत्वा विलम्बं कर्तुं शक्नोति।
बायिन्बुलुकं तत् स्थानं अपि अस्ति यत्र पूर्वदिशि प्रत्यागतवती तेषां सहस्राणि मीलपर्यन्तं यात्रा "चीनीराष्ट्रीयसमुदायस्य परिचयः" इति पुस्तके विस्तरेण अभिलेखिता अस्ति: "१७७१ तमे वर्षे मंगोलियाई तुर्हुट् जनजातिः पूर्वदिशि प्रत्यागतवती पश्चिम वोल्गा नदी नेता वोबाक्सी इत्यस्य नेतृत्वे विशेषविभागः अष्टमासान् यावत् चलितवान्, मातृभूमिं प्रति प्रत्यागन्तुं दशसहस्राधिकमाइलपर्यन्तं यात्रां कृतवान्... तुर्गुट् विभागस्य स्वदेशं प्रति सरलभावनाः तेषां गहनं चीनीयसांस्कृतिकपरिचयं, राजनैतिकपरिचयं च प्रदर्शितवन्तः राष्ट्रीयपरिचयम् अस्ति।एतत् एकीकृतबहुजातीयदेशस्य समेकनविकासाय गौरवपूर्णं अध्यायं लिखितवान् अस्ति "पर्यटनस्य चरमऋतौ बायिन्बुलुकनगरस्य तोर्गुट् लोकसंस्कृतिग्रामे "पूर्वदिशि वापसी·छापः" इति बृहत्प्रमाणेन लाइवनाटकस्य मञ्चनं करिष्यति। , स्थानीयचरकैः सह शतशः जनाः च प्रदर्शने भागं गृह्णन्ति, पूर्वदिशि प्रत्यागमनप्रक्रियायां प्रेम, पारिवारिकस्नेहः, मैत्री च पूर्णतया प्रस्तुत्य, प्रेक्षकान् च आनयिष्यन्ति क कालान्तरं व्याप्नोति दृश्यानुभवः।
अद्यत्वे बायिन्बुलुके पर्यटनस्थलं लोकप्रियं जातम् । चलचित्रस्य, विविधताप्रदर्शनस्य च समर्थनस्य अतिरिक्तं सांस्कृतिकपर्यटनविभागाः स्थानीयलक्षणीयसांस्कृतिकपर्यटनसंसाधनानाम् विकासं प्रचारं च वर्धयन्ति
बायिन्बुलुक-नगरे जुलै-मासस्य २७ दिनाङ्कात् २८ दिनाङ्कपर्यन्तं आयोजिते २४ तमे डोङ्गुइ-नादम्-सम्मेलने देशस्य सर्वेभ्यः पर्यटकाः आगतवन्तः । अस्मिन् नादमसम्मेलने न केवलं अश्वदौडः, उष्ट्रदौडः, मल्लयुद्धम् इत्यादयः कार्यक्रमाः सन्ति, अपितु अमूर्तसांस्कृतिकविरासतां प्रदर्शनीः, विशेषजातीयभोजनसंस्कृतेः उत्सवाः, पर्यटनस्मारकमेलाः, नाट्यप्रदर्शनानि च इत्यादीनि सांस्कृतिकपर्यटनक्रियाकलापाः अपि भवन्ति बायिन्बुलुके स्थानीयसांस्कृतिक-अर्थस्य अन्वेषणं प्रति ध्यानं ददाति, "पूर्व-पुनरागमनम्" इति मूलरूपेण स्वस्य सांस्कृतिक-IP निर्माति, पूरक-दृश्य-स्थानानि, प्रदर्शन-क्रियाकलापाः, सांस्कृतिक-रचनात्मक-परिधीय-वस्तूनि च विकसयति
संक्षेपेण बायिन्बुलुकं न केवलं पर्यटनस्थलं, अपितु जनाः स्वप्राणान् आरामं कर्तुं शक्नुवन्ति । यदा भवन्तः अस्मिन् माधुर्यभूमौ पादं स्थापयन्ति तदा भवन्तः तस्य आकर्षणेन प्रभाविताः भविष्यन्ति ।
"गुआंगमिंग दैनिक" (पृष्ठ 13, अगस्त 14, 2024)
स्रोतः - गुआंगमिंग डॉट कॉम-"गुआंगमिंग दैनिक"।