समाचारं

"द्विभाषिकवित्तीयसमाचारः" केन्द्रीयबैङ्कः : भविष्ये अचलसम्पत्त्याः नूतनविकासप्रतिरूपस्य कृते आवासभाडाउद्योगः महत्त्वपूर्णा दिशा अस्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव चीनस्य जनबैङ्कस्य आधिकारिकजालस्थले २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे चीनस्य मौद्रिकनीतिकार्यन्वयनप्रतिवेदनं प्रकाशितम् । प्रतिवेदने दर्शयति यत् आवासभाडा-उद्योगस्य स्थायिविकासस्य समर्थनं अचलसम्पत्-विपण्यस्य भविष्यस्य विकासाय महत्त्वपूर्णा दिशा अस्ति।
चित्रस्य स्रोतः : सिन्हुआ न्यूज एजेन्सी
चीनदेशे आवासभाडा-उद्योगः, यस्य सुदृढमागधा, स्थिर-आपूर्तिः च भविष्यति, भविष्ये देशस्य अचल-सम्पत्-बाजारस्य नूतन-विकास-प्रतिरूपस्य कृते "महत्त्वपूर्णा दिशा" इति चीन-देशस्य जनबैङ्केन (पीबीओसी) शनिवासरे उक्तम् .चीनस्य जनबैङ्केन (केन्द्रीयबैङ्केन) अगस्तमासस्य १० दिनाङ्के उक्तं यत् यथा यथा किरायानां माङ्गल्यं वर्धते तथा किरायानां आपूर्तिः स्थिरं भवति तथा तथा भविष्ये अचलसम्पत्त्याः नूतनविकासप्रतिरूपस्य कृते आवासभाडाउद्योगः "महत्त्वपूर्णा दिशा" अस्ति।
अचलसम्पत्विपण्यस्य आपूर्ति-माङ्ग-गतिशीलतायां गहनपरिवर्तनं दृष्ट्वा चीनदेशे विद्यमानस्य आवासस्य परिमाणं पूर्वमेव अतीव विशालं वर्तते इति केन्द्रीयबैङ्केन मौद्रिकनीतिकार्यन्वयनस्य प्रतिवेदने उल्लेखितम्।केन्द्रीयबैङ्केन स्वस्य मौद्रिकनीतिकार्यन्वयनप्रतिवेदने सूचितं यत् अचलसम्पत्विपण्ये आपूर्तिमाङ्गसम्बन्धे गहनपरिवर्तनस्य नूतनस्थितौ मम देशस्य आवाससमूहस्य परिमाणं पूर्वमेव विशालम् अस्ति।
माङ्गपक्षे, बाजारसंस्थाः प्रक्षेपयन्ति यत् चीनदेशे किराया आवश्यकतायुक्ता जनसंख्या २० कोटिभ्यः अधिका भविष्यति, तथा च विपण्यक्षमता तुल्यकालिकरूपेण महती अस्ति इति पीबीओसी इत्यनेन उक्तं, तथा च प्रमुखसमूहेषु माङ्गल्यं वर्धते, यत्र कार्यबलं प्रविष्टाः सद्यः स्नातकाः न्यूनाः च सन्ति -हाले वर्षेषु आयव्यक्तिः।माङ्गपक्षतः मम देशे २० कोटिभ्यः अधिकाः जनाः भविष्यन्ति येषां गृहाणि भाडेन दातव्यानि भविष्ये, विपण्यक्षमता च महती अस्ति केन्द्रीयबैङ्केन उक्तं यत् अन्तिमेषु वर्षेषु न केवलं न्यूनावस्थायाः समूहेषु, अपितु सद्यः एव स्नातकपदवीं प्राप्य कार्यं आरब्धानां युवानां मध्ये अपि "उत्तमगृहाणां" किरायामागधा वर्धिता अस्ति।
आपूर्ति-अन्ते किराया-विक्रय-अनुपातस्य पुनर्प्राप्त्या वित्तपोषण-सञ्चालन-व्ययस्य न्यूनीकरणेन च आवास-भाडा-उद्योगस्य व्यावसायिक-स्थायित्वं अन्तिमेषु वर्षेषु वर्धितम् अस्तिआपूर्तिपक्षतः, अन्तिमेषु वर्षेषु, किराया-विक्रय-अनुपातस्य पुनर्प्राप्त्या, वित्तपोषण-सञ्चालन-व्ययस्य न्यूनतायाः च कारणेन आवास-भाडा-उद्योगस्य वाणिज्यिक-स्थायित्वं वर्धितम् अस्ति
फलतः आवासभाडा-उद्यमानां वर्धमानाः सङ्ख्याः विपण्यां प्रविष्टाः, तेषां बृहत्-परिमाणेन गहन-सञ्चालनेन उच्चगुणवत्तायुक्ताः अधिक-स्थिर-भाडा-आवास-सेवाः प्रदातुं शक्यन्ते इति पीबीओसी-संस्थायाः कथनम् अस्तिकेन्द्रीयबैङ्केन उक्तं यत् अधिकाधिकाः आवासभाडाकम्पनयः विपण्यां प्रविश्य बृहत्परिमाणेन गहनतया च कार्यं कृतवन्तः, येन उत्तमाः अधिकस्थिराः च किरायागृहसेवाः प्रदातुं साहाय्यं भविष्यति।
पीबीओसी इत्यस्य अनुसारं केन्द्रीयबैङ्केन एतादृशानां परियोजनानां कृते पुनः ऋणप्रदानस्य सुविधां स्थापयित्वा सर्वकारीयसहायताप्राप्तानाम् आवासानाम् आर्थिकसमर्थनं सुदृढं कृतम् अस्ति।केन्द्रीयबैङ्केन उक्तं यत् अद्यैव मूलभाडागृहऋणसमर्थनयोजनायाः आधारेण किफायती आवासपुनर्ऋणं प्रारब्धम्।
जूनमासस्य अन्ते चीनस्य वित्तीयसंस्थाः २४.७ अरब युआन् (प्रायः ३.४६ अर्ब अमेरिकीडॉलर्) किरायागृहऋणं निर्गतवन्तः, यत्र सर्वकारेण अनुदानितगृहपुनर्ऋणसुविधायाः शेषं १२.१ अरब युआन् अभवत्जूनमासस्य अन्ते वित्तीयसंस्थाः २४.७ अरब युआन् किरायागृहऋणानि निर्गतवन्तः, गारण्टीकृतपुनर्ऋणस्य शेषं १२.१ अरब युआन् आसीत्
अग्रिमे चरणे चीनदेशः आवासभाडानां वित्तीयसमर्थनव्यवस्थायां सुधारं करिष्यति, अधिकं सामाजिकपूञ्जनिवेशं च क्षेत्रे निर्देशयिष्यति इति केन्द्रीयबैङ्केन उक्तम्।केन्द्रीयबैङ्कः अवदत् यत् अग्रिमे चरणे मम देशः आवासभाडावित्तीयसमर्थनव्यवस्थायां सुधारं करिष्यति, अचलसम्पत्-उद्योगे निवेशार्थं अधिकसामाजिकनिधिनां मार्गदर्शनं करिष्यति च।
तया अपि उक्तं यत् विद्यमानव्यापारिकआवासस्य डि-स्टॉकिंग्-समर्थनं कर्तुं देशस्य अचल-सम्पत्-उद्योगस्य परिवर्तनं विकासं च प्रवर्धयितुं सहायतार्थं स्थायिव्यापारप्रतिरूपं स्थापितं भविष्यति।केन्द्रीयबैङ्केन उक्तं यत् सः स्थायिव्यापारप्रतिरूपं स्थापयिष्यति, विद्यमानव्यापारिकगृहाणां भण्डारं विमोचयितुं समर्थनं करिष्यति, अचलसम्पत्-उद्योगस्य परिवर्तनं विकासं च प्रवर्तयितुं साहाय्यं करिष्यति।
आङ्ग्लस्रोतः : Xinhuanetसंकलितः : दानीसमीक्षकाः : वान युएयिंग, क्यूई लेई
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया