समाचारं

थाईलैण्ड्देशस्य स्थावरजङ्गमविपण्ये अधिकाः चीनदेशीयाः निवेशकाः प्रविशन्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

थाईलैण्ड्देशे चीनीदूतावासस्य आर्थिकव्यापारिककार्यालयस्य अनुसारं लिआन्हे ज़ाओबाओ इत्यनेन अद्यैव ज्ञातं यत् स्थानीय-अचल-सम्पत्त्याः ग्रहणार्थं थाईलैण्ड्-देशे अधिकाधिकं चीनीय-निधिः प्रवहति। थाईलैण्ड्-देशः चीनीयपर्यटकानाम् कृते स्थायी-वीजा-रहित-नीतिं प्रदाति, तत्र चीन-विरोधी स्थितिः नास्ति, यत् चीन-मध्यमवर्गं सम्पत्तिक्रयणार्थं आकर्षयति इति कारणेषु अन्यतमम् अस्ति थाई-देशस्य परामर्शदातृकम्पनी प्रॉपर्टी डीएनए इत्यनेन दर्शितं यत् चीनीयनिवेशकानां पूंजी-इञ्जेक्शनं प्राप्तवन्तः अधिकाधिकाः कम्पनयः थाईलैण्ड्-देशस्य प्रमुखनगरेषु अचल-सम्पत्त्याः क्रयणं कुर्वन्ति, भविष्ये भाडेन दत्त्वा पुनः विक्रयन्ति वा। थाई-सर्वकारः विदेशीय-सम्पत्त्याः क्रयणे प्रतिबन्धान् शिथिलं कर्तुं सज्जः अस्ति, येन थाई-अचल-सम्पत्-विपण्ये प्रवाहार्थं अधिकानि विदेशीय-निधिः अधिकं आकर्षयिष्यति |. प्रस्तावितेषु परिवर्तनेषु विदेशिनां कृते भूमिपट्टे ग्रहणस्य अवधिः ५० वर्षाणाम् आरभ्य ९९ वर्षाणां यावत् विस्तारः, कस्यापि सहवासपरियोजनायां विदेशिनां स्वामित्वस्य यूनिट्-प्रतिशतस्य अधिकतमं ४९% तः ७५% यावत् परिवर्तनं च अन्तर्भवति अनुमानं भवति यत् चीनदेशस्य कम्पनीभिः विगत १५ वर्षेषु थाईलैण्ड्-देशस्य प्रमुखनगरेषु १०० अरब-बाट्-अधिकं निवेशः कृतः ।

थाईलैण्ड्देशस्य वाणिज्यमन्त्रालयस्य आँकडानुसारं चीनीयकम्पनीभिः अस्मिन् वर्षे प्रथमार्धे थाईलैण्डदेशे ३८२ अरबबाट् निवेशः कृतः, यत् कुलप्रत्यक्षविदेशीयनिवेशस्य ९.५% भागः अस्ति एतेन चीनदेशः थाईलैण्ड्देशे विदेशीयनिवेशस्य तृतीयः बृहत्तमः स्रोतः अभवत्, जापानदेशस्य (९९३.३ अरबबाट्, २४.७%), सिङ्गापुरस्य (४७३.५ अरबबाट्, ११.८%) च पृष्ठतः थाईलैण्ड्देशे यत्र चीनीयराजधानी निवसन्ति तत्र पञ्च प्रमुखाः उद्योगाः सन्ति-वाहनानि तथा भागाः, टायराः, आन्तरिकनलीः च, स्वामिना कब्जितं स्थावरजङ्गमम्, इस्पातनिर्माणं, विद्युत् उत्पादनं वितरणं च

प्रतिवेदन/प्रतिक्रिया