2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मांसब्राण्ड्-मध्ये गेम-को-ब्राण्डिंग्-प्रवृत्तिः उड्डीयते । २०२४ तमे वर्षे जुएवेई फूड्, गुआङ्गमिङ्ग् मीट् इत्यादिभिः ब्राण्ड्-संस्थाभिः क्रमशः गेम IP (बौद्धिकसम्पत्त्याः अधिकारः) इत्यनेन सह सहकार्यं संयुक्तब्राण्डिंग् च घोषितम् नेटिजन्स् इत्यस्य।
मांसब्राण्ड्-समूहानां सह-ब्राण्ड्-कृत-क्रीडा-IP-इत्येतत् तथ्यतः आगच्छति यत् उपभोग-परिदृश्याः अतिव्याप्ताः सम्भाव्य-ग्राहक-समूहान् आनेतुं शक्नुवन्ति, तथा च, तीव्र-विपण्य-प्रतियोगितायां ब्राण्ड्-जागरूकतायाः विस्तारस्य तात्कालिक-आवश्यकता अपि अस्ति परन्तु यद्यपि सह-ब्राण्डिंगस्य चयनेन गतिरोधस्पर्धां भङ्गयितुं साहाय्यं कर्तुं शक्यते तथापि सह-ब्राण्डिंग-प्रक्रियायां सम्भाव्य-जोखिमानां विषये अवगतं भवितुं, भिन्न-भिन्न-वृत्तेषु उपयोक्तृणां प्राधान्यानां सम्मानं कर्तुं, "पुनर्ब्राण्डिंग्"-जाले पतितुं च परिहारः अपि आवश्यकः सह-ब्राण्डेड् मॉडल् अनुसृत्य निरन्तरं परिवर्तमानस्य पैकेजिंग् इत्यस्य। दीर्घकालीनविकासदृष्ट्या यदि मांसब्राण्ड्-संस्थाः यथार्थतया उद्योगं भङ्गयितुम् इच्छन्ति तर्हि विपणनस्य अतिरिक्तं तेषां आन्तरिककौशलं अपि सुधारयितुम् अनुसन्धान-विकास-नवीनीकरणेन च उष्ण-उत्पादानाम् निर्माणं करणीयम् |.
अनेकाः मांसब्राण्ड्-संस्थाः गेम-सह-ब्राण्डिंग्-प्रवर्तनं कुर्वन्ति
२०२४ तमस्य वर्षस्य जनवरीमासे जुएवेई याबो इत्यनेन "युआन्मेङ्ग स्टार" इति मोबाईल-क्रीडायाः सह गभीरं सहकार्यं कृत्वा दुग्धचाय-उद्योगस्य आडम्बरपूर्ण-पैकेजिंग्-शैल्याः उपयोगेन ब्रेज्ड्-मांस-सह-ब्राण्डेड्-सेट् "युआन्मेङ्ग्-कप"-इत्येतत् प्रारब्धम्, येन मांस-ब्राण्ड्-क्रीडा-योः मध्ये अस्मिन् वर्षे सहकार्यं प्रारब्धम् IPs. जुलैमासे "२०२४ क्रॉस् फायर: शूटआउट् किङ्ग्स् प्रोफेशनल् लीग् समर सीजन" इत्यस्य समये ब्राइट् मीट् इत्यनेन नूतनं "क्रॉस् फायर" सह-ब्राण्ड् मर्लिन् मध्याह्नभोजनस्य मांसं प्रारब्धम् । तदनन्तरं Hormel इत्यनेन घोषितं यत् सः "अनिर्धारितघटनापुस्तकम्" इति मोबाईलक्रीडायाः सह गोमांसस्य जर्की इत्यस्य सह-ब्राण्ड् करिष्यति, तथा च वेइबो-विषयः # Hormel Undecided Event Book # इति एकसप्ताहात् न्यूनेन समये ८५ मिलियनतः अधिकाः दृश्याः प्राप्ताः
फास्ट् फूड्, नवीनचायपेयम् इत्यादिषु क्षेत्रेषु गेम IP इत्यस्य सह-ब्राण्ड्-प्रयोगाः सामान्याः सन्ति, परन्तु मांस-ब्राण्ड्-मध्ये ते दुर्लभाः सन्ति । २०२४ तमे वर्षे प्रवेशं कृत्वा मांसब्राण्ड्-संस्थाः किमर्थं विलम्बेन गेम-को-ब्राण्डिंग्-इत्यस्य प्रेम्णि पतितवन्तः?
उपभोक्तृणां हृदये ब्राण्ड्-आसनस्य कृते स्पर्धां कर्तुं तत्कालीन-आवश्यकता तस्य कारणेषु अन्यतमं भवितुम् अर्हति । iiMedia Research इत्यस्य "2024 China Ready-to-Eat Meat Meal Replacement Food Consumption Market Insight Report" इत्यनेन ज्ञायते यत् चीनस्य रेडी-टू-ईट-मांस-बाजारः अद्यापि तस्मिन् स्तरे अस्ति यत्र बहवः ब्राण्ड्-आदयः सन्ति किन्तु विकीर्णाः सन्ति। ४७.४% उपभोक्तृणां मतं यत् ब्राण्ड्-विश्वासः सज्ज-भोजन-मांसस्य विषये तेषां उपभोग-निर्णयान् प्रभावितं करिष्यति । अस्मिन् वर्षे एप्रिलमासे गुआङ्गमिङ्ग्-मांस-उद्योगेन प्रकाशितस्य वार्षिकप्रतिवेदने अपि उल्लेखितम् अस्ति यत् उपभोक्तारः ब्राण्ड्-जागरूकतायाः विषये अधिकं ध्यानं ददति, ब्राण्ड्-मांस-उत्पाद-विपण्ये प्रतिस्पर्धा च अधिकाधिकं तीव्रा अभवत्
विपणनविशेषज्ञः लु शेङ्गझेन् इत्यनेन बीजिंग न्यूज रिपोर्टरं विश्लेषितं यत् मांसब्राण्डस्य स्वरः एव तुल्यकालिकरूपेण स्थिरः रूढिवादी च अस्ति, तस्य फैशनतत्त्वानि लोकप्रियता च अन्येषां द्रुतगतिना गच्छन्तीनां उपभोक्तृवस्तूनाम् अपेक्षया न्यूना अस्ति वर्तमानविपणनपद्धतिषु नूतनानां प्रतिस्पर्धात्मकानां बिन्दूनां अभावः अस्ति तथा च स्पर्धा गतिरोधः अस्ति। मांसब्राण्डानां कृते सह-ब्राण्डिंग् तेषां रूढिवादीनां लक्षणं परिवर्तयितुं शक्नोति तथा च तान् युवानां उपभोक्तृणां समीपं आनेतुं शक्नोति विशेषतः पैकेजिंग् तथा उत्पादनवीनीकरणे कठिनसफलतायाः सन्दर्भे सह-ब्राण्डिंग् ब्राण्ड्-समूहानां क्षैतिजविस्तारार्थं सांस्कृतिकप्रेरणाम् अन्वेष्टुं गतिरोधं च भङ्गयितुं साहाय्यं कर्तुं शक्नोति। अस्मिन् परिस्थितौ लोकप्रिय-मीम-प्रति उपभोक्तृणां सहानुभूतिद्वारा मांस-उत्पादानाम् आत्म-पृथक्करणं भग्नं भवति, ब्राण्ड्-प्रतियोगितायाः नूतन-मञ्चे प्रवेशः भवति
अनेकानाम् IP सह-ब्राण्ड्-मध्ये गेम-सह-ब्राण्ड्-इत्यस्य व्यावसायिकं मूल्यं न्यूनीकर्तुं न शक्यते । "Taotian 2023 IP Value List" दर्शयति यत् 2023 तमे वर्षे Taobao तथा Tmall इत्येतयोः IP उत्पादव्यवहारदत्तांशयोः क्रमाङ्कितानां शीर्ष 50 IPs मध्ये एनिमेशन सर्वाधिकं लोकप्रियं भवति, तदनन्तरं क्रीडाः सन्ति अस्याः सूचीयाः कृते शॉर्टलिस्ट्-कृतेषु क्रीडा-IP-मध्ये अस्मिन् वर्षे मांस-ब्राण्ड्-सहकार्यस्य “अनिर्णयित-इवेण्ट्-पुस्तकम्” अपि तेषु अस्ति ।
बैलियन कन्सल्टिङ्ग् इत्यस्य संस्थापकस्य झुआङ्ग शुआइ इत्यस्य मते मांसस्य ब्राण्ड्-क्रीडाणां सह-ब्राण्डिंग् इत्यस्य उपभोग-परिदृश्येषु अपि ओवरलैप् अस्ति । "क्रीडां कुर्वन् मांसस्य जलपानं जीवने एकः सामान्यः दृश्यः अस्ति। यदा उपयोक्तृसमूहाः अतिव्याप्ताः भवन्ति तदा सह-ब्राण्डेड्-ब्राण्ड्-द्वयं भिन्न-भिन्न-उपयोक्तृ-समूहानां मध्ये परस्परं ध्यानं परस्परं उपभोगं च कृत्वा द्विपक्षीय-नवीन-यातायातस्य प्रचारं कर्तुं शक्नोति। संयुक्तरूपेण ब्राण्ड्-जागरूकतां वर्धयितुं।
“वेषभूषा” जाले पतितुं सावधानाः भवन्तु
अधुना मांसब्राण्ड्-क्रीडा-आइपी-इत्येतयोः सह-ब्राण्डिंग्-करणं केवलं पैकेजिंग्-मध्ये "नवीन-शीशीषु पुरातनं मद्यं" इति यावत् सीमितं नास्ति ।
Juewei Food इत्यनेन Yuanmeng Star इत्यनेन सह सहकार्यस्य घोषणायाः अनन्तरं, खाद्यपक्षे "Yuanmeng Cup" इति संकुलस्य अफलाइन-प्रक्षेपणस्य अतिरिक्तं Juewei Yuanmeng-विषय-भण्डारं उद्घाटयितुं च, Juewei-इत्यनेन Juewei-इत्यस्य सीमित-खेल-स्किन-सेटिंग्स्-इत्येतत् अपि क्रीडायां ऑनलाइन-रूपेण प्रारम्भः कृतः the "किशोर बतख गर्दन भाग्य बाल्टी" दृश्य। होर्मेल् इत्यनेन संयुक्त-ब्राण्डिंग्-माध्यमेन भिन्न-भिन्न-क्रीडा-पात्राणां प्रशंसक-प्रभावं सुदृढं कृतम्, यत्र सह-ब्राण्ड्-कृतं "बीफ-जर्की" इति क्रयणं कृत्वा तत्सम्बद्धानां क्रीडापात्राणां पोलारॉइड्-पत्तेः, कार्टुन्-पत्तेः, ऐक्रेलिक-इष्टकानां च सहितं त्रीणि सह-ब्राण्डेड्-परिधीय-उपकरणं प्राप्तुं च अन्तर्भवति
भोजनात् परं एतेषां अतिरिक्तदानानाम् अपि नूतनग्राहकानाम् आकर्षणे निश्चितः प्रभावः भवति । तेषु होर्मेल् इत्यस्य "लाइट् एन्जोय बीफ जर्की" इति श्रृङ्खला २०१९ तः प्रारब्धा अस्ति ।बहवः उपभोक्तारः बीजिंग न्यूजस्य संवाददातारं प्रति अवदन् यत् ते संयुक्तकार्यक्रमात् पूर्वं सम्बद्धानां उत्पादानाम् विषये न श्रुतवन्तः। उपभोक्ता सुश्री झाङ्गः बीजिंग न्यूजस्य संवाददातारं न्यवेदयत् यत् सा मुख्यतया एतत् क्रीतवन् अस्ति यतोहि तस्याः कृते एषः क्रीडा रोचते, तथा च उपहारः एकः परिधीयशैली अस्ति या प्रशंसकमण्डले लोकप्रियः अस्ति “यदि परिधीयसामग्रीणां कृते न भवति तर्हि एतत् गोमांसस्य जर्की ( 35g/pack) 5 packs मूल्यं 89 yuan, अतः भवन्तः सम्भवतः एतावत् धनं न व्यययिष्यन्ति यत् भवन्तः न अवगच्छन्ति उत्पादस्य प्रयासं कुर्वन्ति।”
लु शेङ्गझेन् इत्यस्य मते समकालीनयुवानां उपभोक्तृणां उपभोगलक्षणं मूल्यपरिचयः, सांस्कृतिकसमन्वयनं, सामाजिकसन्तुष्टिः, व्यय-प्रभावी उत्पाद-अनुभवः च सन्ति एकतः एतादृशस्य मूल्यवर्धितसेवायाः अर्थः अस्ति यत् कम्पनयः उपभोक्तृन् सर्वथा प्रसन्नं कर्तुम् इच्छन्ति, परन्तु अपरतः, एतेन IP विपणनस्य दुरुपयोगः अतिजटिलता च अपि भवितुम् अर्हति खाद्यसह-ब्राण्ड्-युक्ताः क्रीडाः सहजतया अनन्त-"वेषभूषा"-प्रक्रियायां नेतुं शक्यन्ते यदि ते क्रीडा-कथानकस्य विकासात् किञ्चित् पृष्ठतः भवन्ति तर्हि ते क्रीडकैः जीर्णाः इति गण्यन्ते, अपेक्षितं न प्राप्य ते व्ययस्य भुक्तिं करिष्यन्ति निर्वतनम्। "यद्यपि सह-ब्राण्डिंग् अतीव लोकप्रियं भवति तथापि प्रथमं समुचितव्ययस्य, सांस्कृतिक-फिटस्य, उत्पादस्य च सिद्धान्ताधारितं करणीयम्। अत्यधिकं मनोरञ्जनं उत्पाद-उपभोगे उपभोक्तृभ्यः कष्टं जनयिष्यति। मांस-ब्राण्ड्-संस्थाः उत्पादस्य एव समये न विस्मर्तव्याः सह-ब्राण्डिंग प्रक्रिया पक्षाः विपक्षाः च जीवनस्य आधाराः सन्ति" इति लु शेङ्गझेन् अवदत्।
सीमापार-सह-ब्राण्डिंग्-करणेन उपयोक्तृ-प्राथमिकतानां सम्मानः करणीयः
किं भोजनस्य क्रीडायाः च सह-ब्राण्डिंग् इति उत्तमः व्यापारः यः धनस्य हानिम् अकुर्वन् लाभं प्राप्तुं निश्चितः अस्ति?
२०२२ तमे वर्षे नूतनस्य चायब्राण्डस्य "लव आफ् लाइट् एण्ड् नाइट्" इति क्रीडायाः सह-ब्राण्डिंग् करणं निरस्तं जातम् यतः केचन कर्मचारिणः क्रीडायाः क्रीडाक्रीडकानां च निन्दां कृतवन्तः, सामग्रीं चोरितवन्तः, निजीरूपेण सहकार्यस्य उपहाराः च विक्रीतवन्तः इति ज्ञातम् क्रीडां कर्तुं उत्सुकस्य झाङ्गमहोदयायाः दृष्ट्या "संयुक्तब्राण्डिंग् इत्यनेन आदरः, निष्कपटता च दर्शिता, प्रशंसकाः तस्य मूल्यं दास्यन्ति" इति ।
झुआङ्ग शुआइ इत्यस्य मतं यत् सह-ब्राण्डिंग-प्रक्रियायाः समये द्वयोः उपयोक्तृयोः भावनानां सम्मानः अवश्यं करणीयः । खाद्यब्राण्ड् सह-ब्राण्डिंग् न केवलं लाभं द्रष्टव्यं, अपितु क्रीडाविवादाः इत्यादीनि सम्भाव्यजोखिमानि अपि द्रष्टव्यानि। तस्मिन् एव काले ब्राण्ड्-विपणनस्य अतिरिक्तं मांस-उत्पादानाम् स्पर्धायाः अन्तिम-कोरः गुणवत्ता-मूल्य-अनुपातः, व्यय-प्रभावशीलता च अस्ति । वर्तमान समये विपण्यां मांसस्य जलपानं नूतनानां उत्पादानाम् दृष्ट्या अद्यापि दुर्बलम् अस्ति, तथा च उत्पादस्य गुणवत्तायां निरन्तरं सुधारं कर्तुं खाद्यसुरक्षा च प्रमुखाः बिन्दवः सन्ति येषां विपणनस्य अतिरिक्तं मांसब्राण्ड्-संस्थाः अवहेलनां कर्तुं न शक्नुवन्ति।
लु शेङ्गझेन् इत्यनेन इदमपि दर्शितं यत् अन्येषां द्रुतगतिग्राहकवस्तूनाम् तुलने घरेलुमांसब्राण्डानां बृहत्तमः वेदनाबिन्दुः अस्ति यत् उत्पादविस्तारः अन्येषां द्रुतगतिग्राहकवस्तूनाम् इव लचीलाः नास्ति, विपणनपद्धतयः च अधिकतया टर्मिनलप्रतिस्पर्धायां केन्द्रीकृताः सन्ति, परन्तु उत्पादनवीनीकरणस्तरस्य प्रतिस्पर्धायाः अभावः अस्ति यत् अन्येषु द्रुतगतिना गच्छन्तेषु उपभोक्तृवस्तूनाम् उद्योगेषु प्रायः दृश्यन्ते इति उष्णविक्रयणस्य अन्तर्जालप्रसिद्धानां च उत्पादानाम् निर्माणस्य क्षमता। यथा यथा सामाजिक अर्थव्यवस्था उच्चगुणवत्तायुक्तविकासस्य चरणे प्रविशति तथा तथा मांसपदार्थानाम् आग्रहः अपि सुरक्षिततरस्य स्वस्थतरस्य च माङ्गल्यस्य नूतनपदे प्रविशति भविष्यत्प्रतिस्पर्धा बाह्यस्तररूपेण संस्कृतिविषये आधारिता भवितुमर्हति न तु विपणनदिनचर्यासु अवलम्बन्ते, अपितु अधिकं उत्पादेन एव आरभत।
बीजिंग न्यूजस्य संवाददाता वाङ्ग सियाङ्गः
सम्पादक किन शेंगनान
प्रूफरीडर यांग ली