2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१२ अगस्तदिनाङ्के नण्डुनगरस्य एकः संवाददाता झेजियांग-प्रान्तीय-बाजार-निरीक्षण-ब्यूरो-तः ज्ञातवान् यत् झेजियांग-नगरेण अद्यैव प्रान्तीय-विज्ञापन-उद्योगस्य उच्च-गुणवत्ता-विकास-सूचकाङ्कः प्रकाशितः, यः प्रान्तस्य पञ्च-आयामात् व्यापकरूपेण मूल्याङ्कनं करोति: विषय-जीवनशक्तिः, स्केल-बलं, नवीनता-क्षमता, पर्यावरण-प्रेरणा च तथा योगदानदक्षता विज्ञापन उद्योगस्य विकासः।
सूचकाङ्कः दर्शयति यत् झेजियांग-प्रान्तस्य विज्ञापन-उद्योगस्य समग्रः उच्चगुणवत्ता-विकास-सूचकाङ्कः २०२३ तमे वर्षे १३६.०७ अंकं प्राप्स्यति, यत् पूर्ववर्षस्य अपेक्षया १५.२४ बिन्दुभिः वृद्धिः अस्ति, सुधारस्य दरः पूर्ववर्षस्य ३.५९ गुणा अस्ति, तथा च वृद्धि-दरः अस्ति राष्ट्रियविज्ञापनउद्योगविकाससूचकाङ्कात् ३.५१ प्रतिशताङ्काः अधिकः ।
उल्लेखनीयं यत् २०२३ तमे वर्षे झेजियांग-प्रान्तस्य विज्ञापनव्यापार-आयः प्रथमवारं १५० अरब-युआन्-अङ्कं अतिक्रान्तवान्, यत् १५६.१७५ अरब-युआन्-रूप्यकाणि प्राप्तवान्, यत् पूर्ववर्षस्य अपेक्षया २९.२१% वृद्धिः अभवत्, यत् देशे द्वितीयस्थानं प्राप्तवान् कुलविज्ञापनव्यापारराजस्वस्य दृष्ट्या देशे चतुर्थः १०० अरबं तः अधिकस्य प्रान्तः ।
विज्ञापनक्षेत्रे बृहत् आँकडानां, कृत्रिमबुद्धेः, क्लाउड् कम्प्यूटिङ्ग्, इन्टरनेट् आफ् थिंग्स इत्यादीनां सम्बद्धानां प्रौद्योगिकीनां व्यापकप्रयोगेन अन्तर्जालविज्ञापनं दुगुणं जातम्, ऑनलाइन लाइव प्रसारण अर्थव्यवस्थायां तीव्रगत्या वर्धिता, "विज्ञापन + नवीनमाडल" इत्यादीनां ई-वाणिज्यम्, लघु-वीडियो, लाइव-प्रसारणं च अङ्कीय-विज्ञापनस्य उदयेन सह डिजिटल-विज्ञापनं विज्ञापन-उद्योगस्य विकासं चालयन् नूतनं इञ्जिनं जातम्
आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे झेजियांग-प्रान्तस्य डिजिटलविज्ञापनव्यापारस्य राजस्वं ११६.९१३ अरब युआन् यावत् अभवत्, यत् प्रान्तस्य कुलविज्ञापनव्यापारराजस्वस्य ७४.८६% भागः अभवत्, यत् पूर्ववर्षस्य अन्तर्जालविज्ञापनप्रकाशनव्यापारस्य ८६.३७% भागं भवति प्रकाशनव्यापारस्य प्रकाराः।
झेजियांग प्रान्तीयबाजारनिरीक्षणब्यूरो इत्यस्य अनुसारं झेजियांगप्रान्ते विज्ञापनउद्योगस्य विकासे विविधीकरणं, डिजिटलीकरणं, बुद्धिमत्ता च प्रमुखाः प्रवृत्तयः भवन्ति झेजियांग प्रान्ते विज्ञापनकम्पनयः विज्ञापनसञ्चारमाध्यमानां विस्तारं विस्तारं च निरन्तरं कुर्वन्ति, तथा च लाइवप्रसारणविपणनम्, अन्तर्जालसेलिब्रिटीयातायातः, आभासीवास्तविकता इत्यादीनि डिजिटलप्रदर्शनरूपाः मुख्यधारायां अभवन्
उदाहरणार्थं, केचन कम्पनयः स्वस्य विविधव्यापारं गभीरं कुर्वन्ति तथा च ग्राहकानाम् विविधाः सेवाः प्रदास्यन्ति यथा विज्ञापन-एजेन्सी-निवेशः प्रसारणं च, लाइव-प्रसारण-कक्ष-निकासी, सामग्री-उत्पादनं तथा संचालनं, ब्राण्ड्-प्रचारः, ऑनलाइन-व्यापार-एजेन्सी-सञ्चालनम् इत्यादयः, तेषां विज्ञापन-व्यापारः च राजस्वं घातीयरूपेण वर्धितम् अस्ति .
नीतिमार्गदर्शनस्य दृष्ट्या, झेजियांग प्रान्तीयबाजारनिरीक्षणप्रशासनब्यूरोप्रभारी प्रासंगिकव्यक्तिः अवदत् यत् "झेजियांगप्रान्तीय-अन्तर्जालविज्ञापन-उद्यमानां "दश-करणं दश-करणीयं च" अनुपालन-सञ्चालन-मार्गदर्शिकाभिः" तथा "झेजियांग-प्रान्तीयविज्ञापन-औद्योगिकैः सह पार्कपरिचयः प्रबन्धनपरिपाटाः" इत्यादयः उद्योगविनियमाः प्रभावी भवन्ति, कार्यान्वयनेन सह प्रान्तस्य विज्ञापनउद्योगस्य ऋणमूल्यांकनव्यवस्थायां अधिकाधिकं सुधारः जातः। सम्पूर्णे प्रान्ते सर्वकारविभागैः विज्ञापनउद्योगस्य विकासस्य समर्थनार्थं नीतिमताः जारीकृताः, द... स्थानीयविज्ञापननिरीक्षणप्रणालीनां संख्या, तथा च स्थानीयविज्ञापनउद्योगस्य आत्म-अनुशासन-मान्यतानां संख्या क्रमशः ८८, १४९, १०७ च वर्धिता अस्ति विज्ञापन-उद्योगस्य स्वस्थविकासः सशक्तं संस्थागतं गारण्टीं प्रदाति
रिपोर्ट् कृतं लिखितं च : नन्दू संवाददाता ली लिंग, संवाददाता सिटी न्यूज