समाचारं

विलासिता-होटेलानां अन्यः समूहः "स्वामित्वं परिवर्तयितुं" प्रवृत्तः अस्ति ।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यस्मिन् काले सांस्कृतिकपर्यटनविपण्यं प्रफुल्लितं भवति तस्मिन् काले विलासिनीहोटेलानां सङ्ख्या स्वामिनः परिवर्तनं कर्तुं प्रवृत्ताः सन्ति ।

अधुना विलासिनीहोटेलानां स्थानान्तरणं वा नीलामीकरणं वा बहुषु स्थानेषु कृतम् अस्ति, तथा च केषाञ्चन स्वामिनः ऋणसमस्यायाः कारणात् नगदीकरणस्य आवश्यकता वर्तते उदाहरणार्थं सोफिटेल् बीजिंग होटेल् चाङ्ग'आन्-वीथि-पूर्व-द्वितीय-वलययोः सङ्गमे स्थितम् अस्ति बीजिंगनगरस्य मार्गः, तथा च तियानमेन्-चतुष्कस्य निषिद्ध-नगरस्य च परितः अस्ति

अन्येषां पृष्ठतः कम्पनीयाः दिवालियापनस्य परिसमापनस्य च कारणेन कानूनी नीलामस्य सामना कर्तुं प्रवृत्ताः सन्ति, यथा बेइबेई, चोङ्गकिङ्ग् इत्यत्र "बन्यान् वृक्षः" इति चोङ्गकिंग दिवालियापनन्यायालयस्य अनुसारं चोङ्गकिंग् बैचुन औद्योगिककम्पन्योः दिवालियापनपरिसमापनस्य कारणात् तस्याः नामधेयेन बन्यानवृक्षस्य सम्पत्तिः सितम्बरमासस्य आरम्भे सार्वजनिकरूपेण नीलामीकृता भविष्यति, यस्य प्रारम्भिकमूल्यं ७० कोटियुआन् भविष्यति। जियाङ्गसु, हुनान्, हैनान् इत्यादिषु स्थानेषु अपि अनेके होटेल्-सम्पत्त्याः संकुलाः बन्धनीकृताः इति सूचनाः प्राप्यन्ते ।

विलासिनीहोटेलेषु बहुधा स्वामिनः परिवर्तनं किमर्थं भवति ? वरिष्ठपर्यटनविश्लेषकः वरिष्ठः अर्थशास्त्री च झाओ हुआन्यान् चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् वैश्विकपर्यटन-उद्योगः पुनः स्वस्थः भवति, कब्जा-दरः च वर्धितः अस्ति। परन्तु तस्य भङ्गं दृष्ट्वा चीनस्य होटेलविपण्ये अतिथिकक्षस्य आपूर्तिः पूर्वं महती आसीत् इति अपि वक्तुं शक्यते यत् केषुचित् क्षेत्रेषु अतिथिकक्षस्य आपूर्तिः उपभोक्तृमागधायाः वृद्धेः अपेक्षया अधिका अस्ति केषाञ्चन होटेलपरियोजनानां होटेलप्रबन्धनकम्पनीनां च कार्यप्रदर्शने न्यूनता।

केचन उद्योगपर्यवेक्षकाः चाइना बिजनेस न्यूज इत्यस्मै अपि अवदन् यत् वस्तुतः महामारीयाः त्रिवर्षीयं "ट्रफ-कालम्" विहाय होटेल-सम्पत्तयः सर्वदा बल्क-व्यवहारस्य लोकप्रियः वर्गः आसीत् महामारीयाः अनन्तरं संचालनार्थं, होटेल-उद्योगः पुनः स्वस्थः अभवत्, परन्तु सन्ति स्वामिनः उत्तममूल्ये विक्रेतुं "नगदं बहिः" कर्तुं च आशां कुर्वन्ति, यदा सम्भाव्य-क्रेतारः होटेल-उद्योगस्य पुनरुत्थानस्य विषये आशावादीः सन्ति तथा च समग्रतया, विपण्यम् माङ्गं तुल्यकालिकरूपेण स्थिरं भवति ।

सुप्रसिद्धः होटलः पुनः "स्वामित्वं परिवर्तयिष्यति"

तियानमेन्-चतुष्कस्य, बीजिंग-नगरस्य महलसङ्ग्रहालयात् च केवलं चतुःकिलोमीटर्-दूरे स्थितं सोफिटेल्-बीजिंग-होटेल्-इत्येतत् नगरस्य कोर-मध्ये स्थितम् अस्ति .

बाजारस्य समाचाराः दर्शयन्ति यत् सोफिटेल् बीजिंगस्य विक्रयसूचना अद्यैव होटेल् ट्रेडिंग् नेटवर्क् इत्यत्र घोषिता अस्ति यत् होटलं बीजिंगनगरस्य चाङ्ग'आन् स्ट्रीट् तथा ईस्ट् सेकेंड रिंग रोड् इत्येतयोः चौराहे स्थितम् अस्ति, यस्य उद्धृतमूल्यं २.८ अरब युआन् अस्ति, यत् अधिकम् अस्ति ३०० अतिथिकक्ष्याः, ६०,००० वर्गमीटर् अधिकं च निर्माणक्षेत्रम् । विक्रयस्य कारणं अस्ति यत् तियानफु रोङ्गडे होटेल् (बीजिंग) कम्पनी लिमिटेड् इत्यस्य जियाङ्गुओमेन् शाखा ऋणसमस्यायाः सामनां कुर्वन् अस्ति तथा च होटेलस्य स्थानान्तरणं कृत्वा तस्य समाधानं कर्तुं योजनां करोति।

उपर्युक्ते जालपुटे संवाददाता दृष्टवान् यत् "चाङ्ग'आन्-वीथिकायां बीजिंग-नगरस्य शीर्ष-पञ्च-तारक-होटेल् विक्रयणार्थं अस्ति" इति सन्देशेन ज्ञातं यत् सम्पत्तिः बीजिंग-सोफिटेल्-होटेल् अस्ति, यत् जियाङ्गुओमेन्-नगरस्य समीपे स्थितम् अस्ति तथा पञ्च होटेलप्रकाराः सन्ति ।

बीजिंग-नगरे बहवः होटेल्-स्थानानि सन्ति, परन्तु सोफिटल्-बीजिंग-नगरे विशेषः अस्ति, तस्य पृष्ठतः बहवः कथाः सन्ति ।

१९९० तमे दशके एव कोफ्को-समूहः होटेल-उद्योगे प्रवेशं कृतवान्, तियानपिङ्ग्-ली-गार्डन्-होटेल्-इत्यस्य कार्यभारं स्वीकृत्य, परिचालन-प्रबन्धनार्थं च ग्लोरिया-होटेल्-समूहस्य परिचयं कृतवान् सार्वजनिकसूचनाः दर्शयन्ति यत् ग्लोरिया होटेल् कदाचित् बीजिंग-नगरस्य एकं महत्त्वपूर्णं भवनम् आसीत् ।

परन्तु होटेलस्य स्थितिनिर्धारणेन, विपण्यमागधाना च प्रभावितः कोफ्को इत्यनेन ग्लोरिया होटेल् ध्वस्तं कृत्वा पुनर्निर्माणं कर्तुं निर्णयः कृतः, २०१४ तमस्य वर्षस्य सितम्बरमासे बीजिंगनगरस्य चाङ्ग'आन् स्ट्रीट् इत्यत्र स्थितं डब्ल्यू होटेल् आधिकारिकतया उद्घाटितम् डब्ल्यू होटेल् स्टारवुड् समूहस्य अन्तर्गतं विलासपूर्णं होटेल् ब्राण्ड् अस्ति स्टारवुड् इत्यस्य अधिग्रहणं २०१५ तमे वर्षे मैरियट् इन्टरनेशनल् इत्यनेन कृतम् आसीत् ।अस्य ब्राण्ड् इत्यस्य प्रवृत्तिः युवावस्था च अस्ति तथा च "नगरे प्रवृत्तिनिर्माता" इति प्रसिद्धः अस्ति

परन्तु २०१४ तमस्य वर्षस्य सितम्बरमासे उद्घाटनस्य अनन्तरं चाङ्ग'आन् एवेन्यू इत्यत्र डब्ल्यू होटेल् इत्यस्य प्रदर्शनं सन्तोषजनकं नासीत्, ततः २०१७ तमे वर्षे कोफ्को इत्यनेन तत्क्षणमेव विक्रयणार्थं स्थापितं तस्मिन् समये COFCO Hotels (Beijing) Co., Ltd नवप्रवेशः तियानफू फण्ड् मैनेजमेण्ट् कम्पनी लिमिटेड् अधुना होटेल्-विशालकायः अस्ति ।

नूतनस्वामिने परिवर्तनानन्तरं चाङ्गआन् स्ट्रीट् इत्यत्र स्थितं डब्ल्यू होटेल् कतिपयवर्षपर्यन्तं कार्यं कुर्वन् आसीत् यावत् २०१९ तमे वर्षे मैरियट् इन्टरनेशनल् इत्यस्य परिचालनसेवासमझौता समाप्तः न जातः, बीजिंगनगरस्य चाङ्गआन् स्ट्रीट् इत्यत्र स्थितं डब्ल्यू होटेल् सार्धचतुर्णां अनन्तरं निवृत्तम् वर्षाः। तस्मिन् वर्षे फरवरीमासे एकोर् समूहः, मिन्यौन् होटेल्स् एण्ड् रिसोर्ट्स् तथा तियानफु रोङ्गडे होटेल् (बीजिंग) कम्पनी लिमिटेड् इत्यनेन संयुक्तरूपेण एकोर् इत्यस्य विलासिताहोटेल् ब्राण्ड् इत्यस्य परिचयं कृत्वा सोफिटेल् होटेल् इति सूचीकृत्य सहकार्यदस्तावेजे हस्ताक्षरं कृतम्

इदानीं पश्यन् बहुकथायुक्तं विलासपूर्णं होटलं पुनः "स्वामिनं" परिवर्तयितुं प्रवृत्तः भवेत् । तियानन्चा सूचना दर्शयति यत् तियानफु रोङ्ग्डे होटेल् (बीजिंग) कम्पनी लिमिटेड् इत्यस्य जियाङ्गुओमेन् शाखायाः, यस्याः कम्पनीयाः होटेल् अस्ति, तस्याः अस्मिन् वर्षे मेमासे निष्पादनस्य अधीनस्य व्यक्तिस्य विषये सूचना आसीत्, तस्य निष्पादनं च शङ्घाई इत्यनेन कृतम् 102 मिलियन युआन कृते वित्तीय न्यायालयः The Tianfu Rongde Hotel (Beijing) behind it ) Co., Ltd. इत्यनेन अपि अस्मिन् वर्षे इक्विटी फ्रीज सूचना।

सविल्स् उत्तरचीनसंशोधनविभागस्य प्रमुखः ली क्षियाङ्गः चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् त्रिवर्षीयमहामारीकालस्य व्यतिरिक्तं होटेलसम्पत्तयः सर्वदा बृहत्निवेशव्यवहारस्य लोकप्रिय उपवर्गेषु अन्यतमः अस्ति। महामारीतः पूर्वं ये निवेशकाः होटेलानि प्राप्तवन्तः तेषां अधिकांशः स्वसम्पत्त्याः परिचालनमूल्ये रुचिं लभते स्म, तथा च तेषां कार्यालयभवनेषु परिवर्तनस्य निवेशस्य उद्देश्यं अपि आसीत् त्रिवर्षीयस्य महामारीयाः होटेल-उद्योगे महत् प्रभावः अभवत् परन्तु महामारी समाप्तस्य अनन्तरं वाणिज्यिककार्यालयबाजारे नूतना प्रवृत्तिः दर्शिता अस्ति यत् केचन होटेलसम्पत्त्याः धारकाः विक्रयणं "नगदं बहिः" करिष्यन्ति इति थोकनिवेशविपण्ये निश्चिततरलता .

होटेल-उद्योगः अद्यापि पुनर्प्राप्तेः अनन्तरं आव्हानानां सामनां करोति

न केवलं बीजिंगनगरे एव विलासिनीहोटेलानां स्थानान्तरणस्य वा बन्धनस्य वा वार्ता अधुना बहुषु स्थानेषु प्रादुर्भूताः। अलीबाबा सम्पत्ति नीलामी संजालस्य अनुसारं वेन्क्वान् रोड्, चेङ्गजियाङ्ग टाउन, बेइबेई मण्डले स्थितस्य चोङ्गकिंग बैचुन औद्योगिक कं, लिमिटेडस्य सम्पत्तिपैकेज् 2 सितम्बर दिनाङ्के नीलामितं भविष्यति, यस्य प्रारम्भिकमूल्यं 70 करोड़ युआन् भविष्यति।

सार्वजनिकसूचनाः दर्शयति यत् नीलामस्य लक्ष्येषु बन्यानवृक्षस्य चोङ्गकिंग् बेइबेईहोटेलः, बन्यानवृक्षस्य द्वितीयचरणस्य भूमिप्रयोगाधिकारस्य नवखण्डाः, भूमौ भवनानि च सन्ति, तथैव "असमाप्तः" अङ्गसानारिसोर्टहोटेलः अपि अस्ति, यः निष्क्रियः अस्ति बहुवर्षपर्यन्तं सम्पत्तिषु दुर्बलदशायां वर्तते।

Banyan Tree Group इति समूहस्य स्थापना १९८४ तमे वर्षे Ho Kwong Ping परिवारेण अभवत्, अस्य ब्राण्ड् इत्यस्य स्थापना १९९४ तमे वर्षे अभवत्, तस्य मुख्यालयः सिङ्गापुरे अस्ति ।

चीन बिजनेस न्यूज रिपोर्टर इत्यनेन ज्ञातं यत् अन्येषां उच्चस्तरीयहोटेलानां विपरीतम्, बन्यान ट्री उच्चस्तरीयरिसॉर्ट् इत्यत्र केन्द्रीभूता अस्ति उच्च.उच्च, यत् परिचालन-आयस्य उच्च-माङ्गं स्थापयति।

परन्तु अन्तिमेषु वर्षेषु होटेल-उद्योगे महामारी-विपण्य-प्रतिस्पर्धायाः दबावस्य प्रभावः अभवत्, तस्य समक्षं समग्ररूपेण आव्हानानि अपि पर्याप्ताः सन्ति तियान्याञ्चा-संस्थायाः आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जुलै-मासपर्यन्तं प्रायः २५ लक्षं “होटेल्”-सम्बद्धाः कम्पनयः अस्तित्वं प्राप्नुवन्ति । २०२४ जनवरीतः जुलैपर्यन्तं द्विलक्षाधिकाः नूतनाः सम्बद्धाः कम्पनीः योजिताः, २०२३ तमे वर्षे समानकालस्य तुलने १६% न्यूनता अभवत् ।

वरिष्ठपर्यटनविश्लेषकः वरिष्ठः अर्थशास्त्री च झाओ हुआन्यान् चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् वैश्विकपर्यटन-उद्योगः पुनः स्वस्थः भवति, कब्जा-दरः च वर्धितः अस्ति। परन्तु तस्य भङ्गं दृष्ट्वा चीनस्य होटेलविपण्ये अतिथिकक्षस्य आपूर्तिः पूर्वं महती आसीत् इति अपि वक्तुं शक्यते यत् केषुचित् क्षेत्रेषु अतिथिकक्षस्य आपूर्तिः उपभोक्तृमागधायाः वृद्धेः अपेक्षया अधिका अस्ति केषाञ्चन होटेलपरियोजनानां होटेलप्रबन्धनकम्पनीनां च कार्यप्रदर्शने न्यूनता।

"जनसूचनानुसारं चीनीयबाजारे प्रतिउपलब्धकक्षे इन्टरकॉन्टिनेन्टलस्य राजस्वं २०२४ तमस्य वर्षस्य प्रथमार्धे वर्षे वर्षे २.६% न्यूनीकृतम्, यत्र द्वितीयत्रिमासे ७.०% न्यूनता अपि अभवत् । चीनीभाषायां प्रति उपलब्धकक्षे मैरियट् इत्यस्य राजस्वम् मार्केट् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे ४.२% वर्षे वर्षे पतितः AccorHotels २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे एशिया-प्रशांतक्षेत्रे प्रति उपलब्धकक्षे राजस्वं वर्षे वर्षे १२% न्यूनीकृतम्, तथा च औसत-अधिवासः rate dropped by 7% year-on-year एतेन ज्ञायते यत् उच्चस्तरीयहोटेलानां रिसोर्टानां च परिचालनव्ययः अतीव अधिकः अस्ति सापेक्षतया उच्चस्तरीयहोटेलानां परिचालनव्ययः अतीव अधिकः अस्ति उच्चस्तरीयहोटेलानां सङ्ख्या यदा जीवनयापनं कर्तुं न शक्नोति तदा विक्रेतुं चयनं कुर्वन्ति” इति झाओ हुआन्यान् चीनव्यापारसमाचारपत्रे विश्लेषणं कृतवान् ।

सार्वजनिकसूचनाः दर्शयन्ति यत् गतवर्षस्य जूनमासस्य २० दिनाङ्के न्यायालयेन १.०३८ अरब युआन् इत्यस्य प्रारम्भिकमूल्येन बोली कृता आसीत्, यस्य परिणामेण बोली नष्टा अभवत् शाङ्घाईनगरस्य बुल्गारी-होटेल् अपि पूर्वं विक्रयणार्थं स्थापितं आसीत् ।

होटेलस्य एव परिचालनदबावस्य अतिरिक्तं स्वामि-निवेशकानां वित्तीयस्थितिः अपि मुख्यकारणं भवति यत् बन्यन ट्री इत्यादीनां उच्चस्तरीयहोटेलसम्पत्त्याः विक्रयणं भवति

किचाचा इत्यस्य अनुसारं बेइबेई, चोंगकिंग इत्यस्मिन् बन्यान ट्री होटेलस्य मूलकम्पनी चोंगकिंग बैचुन औद्योगिक कम्पनी चोंगकिंग युझोउ गार्डन इंजीनियरिंग कम्पनीं प्रति परियोजना बकाया दशकशः युआनस्य बकाया कारणात् दिवालियापनस्य पुनर्गठनस्य च कृते दाखिला अभवत् गतवर्षस्य अगस्तमासस्य अन्ते निर्णयं कृतवान् यत् चोङ्गकिङ्ग् बाई चुन औद्योगिककम्पनी दिवालिया भूत्वा परिसमाप्ता अभवत्।

Jinlv.com इत्यस्य संस्थापकः Wei Changren इत्यनेन China Business News इत्यस्मै उक्तं यत् होटेल-सम्पत्तौ प्रत्यक्ष-सञ्चालनात् नकद-आयः भवति तथा च सम्पत्ति-प्रशंसायाः सम्भाव्य-लाभः भवति एतौ निवेश-वर्गौ आयेन सह सह-अस्तित्वं कुर्वतः, अनेकेषां वर्षाणां कृते विभिन्नैः बृहत्-परिमाणेन निवेशकैः अनुकूलौ स्तः। निवेशसंस्थाभिः अनुकूलः। “विगतवर्षद्वये सम्पत्तिमूल्यानि तीव्ररूपेण पतितानि सन्ति एकतः उच्चतारकहोटेलानां आयः सामान्यतया अपेक्षां न पूरयति अपरतः बृहत् होटेलनिवेशसंस्थाः विशेषतया विक्रयणं कर्तुं नगदप्रवाहस्य न्यूनाः सन्ति अस्मिन् स्तरे स्वस्य निवेशविनियोगं वर्धयितुं अपि उचितः उपायः अस्ति।'' वेई चाङ्गरेन् अवदत्।

ली क्षियाङ्गस्य मतेन महामारी-उत्तर-युगे आर्थिक-व्यवस्थायाः सामान्यतां प्राप्तस्य अनन्तरं होटेल-उद्योगः वस्तुतः पुनः उत्थापितः अस्ति of the hotel industry after the epidemic has been very outstanding , यत् इदं महत्त्वपूर्णं निवेशवर्गं कृतवान्। “अधिग्रहणकर्तुः दृष्ट्या सम्भाव्यक्रेतृणां पृष्ठभूमिः वित्तपोषणस्रोताश्च अतीव विविधाः सन्ति, येषु केचन वास्तविक अर्थव्यवस्था उद्यमाः निजी उद्यमिनः च सन्ति तेषां निवेशप्रयोजनानि अतीव स्पष्टानि सन्ति, यत् सम्पत्तिप्रतिफलनं विपण्यप्रदर्शनं च अवलोकयितुं भवति, तथा च होटेलेषु सामान्यतया ए अतीव व्यावसायिकः ब्राण्ड्-सञ्चालकः परियोजनां सम्पादयति, क्रेतुः केवलं वित्तीयनिवेशस्य भूमिकां कर्तुं आवश्यकम् अस्ति” इति ।

ली क्षियाङ्ग इत्यनेन इदमपि उक्तं यत् कार्यालयभवनसम्पत्त्याः तुलने उच्चगुणवत्तायुक्तानां होटेलसम्पत्त्याः विक्रयणं भवति तदा तेषां "छूटः" न्यूना भवति महामारीयाः अनन्तरं उद्योगस्य तीव्रविकासः पुनर्प्राप्तेः अनन्तरं निवेशमूल्यं प्रकाशयितुं आरब्धम्, निधिः च अस्मिन् उपविभक्तसम्पत्त्याः वर्गे केन्द्रीक्रियितुं आरब्धवान् । "सामान्यतया होटेल-उद्योगे विपण्य-माङ्गं निरन्तरं वर्तते, स्थिरं च अस्ति। मध्यम-दीर्घकालीन-उद्योगः स्थिर-वृद्धि-प्रवृत्तौ भविष्यति, सम्पत्ति-निवेशस्य सम्भावना च आशाजनकाः सन्ति।