2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेखकः ताओ वेन्युआन
निर्माता : वैश्विक वित्तीय सिद्धान्त
ए-शेयर-आईपीओ-सम्बद्धानां समीक्षावेगः पुनः मन्दः अभवत्, बहुवर्षेभ्यः पङ्क्तौ प्रतीक्षमाणानां बहवः कम्पनीनां सूचीकरणस्य सम्भावना पुनः निराशाजनकाः अभवन्
२०२४ तमस्य वर्षस्य जूनमासस्य २९ दिनाङ्के गुआङ्गडोङ्ग नानहाई ग्रामीण वाणिज्यिकबैङ्क कम्पनी लिमिटेड (अतः "नानहाई ग्रामीण वाणिज्यिकबैङ्क" इति उच्यते) इत्यनेन स्वस्य प्रॉस्पेक्टस् अद्यतनं कृतम् ।
नानहाई ग्रामीण वाणिज्यिकबैङ्कस्य आईपीओ इतिहासं दृष्ट्वा जून २०१९ तमे वर्षे एव नानहाई ग्रामीण वाणिज्यिकबैङ्केन चीनप्रतिभूतिनियामकआयोगाय शेन्झेन् स्टॉक एक्सचेंजस्य मुख्यबोर्डे सूचीकरणार्थम् आवेदनपत्रं प्रदत्तम् तथापि समीक्षा मध्यमार्गे निलम्बिता अभवत् यतोहि... मध्यस्थस्य अन्वेषणं कृत्वा संलग्नः अभवत्। २०२३ तमस्य वर्षस्य फरवरीमासे नानहाई ग्रामीणवाणिज्यिकबैङ्कः शेन्झेन्-स्टॉक-एक्सचेंजे व्यापकपञ्जीकरणव्यवस्थायाः अन्तर्गतं सूचीकृतानां प्रथमासु कम्पनीषु अन्यतमः अभवत्, तस्य आईपीओ पुनः आरब्धवान् एतावता प्रॉस्पेक्टस् इत्यस्य ५ संस्करणं अद्यतनं कृतम्, परन्तु कोऽपि पृच्छा न प्राप्ता । केचन विश्लेषकाः मन्यन्ते यत् वर्तमानकाले असूचीकृताः बङ्काः मुख्यतया लघुमध्यम-आकारस्य बङ्काः सन्ति, येषु सामान्यतया अधिकानि परिचालनजोखिमानि, निगमशासनस्य अभावाः, जटिलस्वामित्वसंरचनानि अपि च विवादाः सन्ति, अतः पर्यवेक्षणं अधिकं विवेकपूर्णं भविष्यति
नानहाई ग्रामीण वाणिज्यिकबैङ्कस्य आईपीओ इत्यस्य मन्दप्रगतिः आईपीओ इत्यस्य समग्रवातावरणेन सह सम्बद्धा अस्ति, परन्तु तस्य स्वकीयानां काश्चन समस्यानां अवहेलना कर्तुं न शक्यते।
राजस्वं शुद्धलाभं च द्वयोः अपि न्यूनता अभवत्, बन्धकनिवेशस्य च महती वृद्धिः अभवत्
प्रदर्शनदृष्ट्या २०२१ तः २०२३ ("रिपोर्टिंग अवधि") पर्यन्तं नानहाई ग्रामीण वाणिज्यिकबैङ्कस्य परिचालन आयः क्रमशः ५.९८७ अरब युआन्, ६.९८६ अरब युआन्, ६.८६१ अरब युआन् च आसीत्, यत् वर्षे वर्षे १२५ मिलियन युआन् इत्येव न्यूनता अभवत् २०२३ तमे वर्षे १.७९% न्यूनता अभवत् ।
अस्मिन् एव काले शुद्धलाभः क्रमशः ३.०४३ अरब युआन्, २.७२८ अरब युआन्, २.३८२ अरब युआन् च अभवत्, तथा च क्रमेण क्षयः अभवत्, क्रमशः १०.३८%, १२.६६% च
तेषु शुद्धव्याजस्य आयः क्रमशः ४.१११ अरब युआन्, ४.३११ अरब युआन्, ४.३३५ अरब युआन् च आसीत्, यत्र ते २०२३ तमे वर्षे वृद्धिं निर्वाहयिष्यन्ति किन्तु लघुदरेण
शुद्धव्याजमार्जिनाः क्रमशः २.०४%, १.९०%, १.७२% च सन्ति, ये वर्षे वर्षे न्यूनाः भवन्ति ग्रामीण वाणिज्यिकबैङ्कानां शुद्धव्याजमार्जिनं १.९०% भविष्यति, तथा च नानहाई ग्रामीणव्यापारिकबैङ्कस्य शुद्धव्याजमार्जिनं औसतं ०.१८ प्रतिशताङ्कात् न्यूनं भविष्यति।
प्रत्येकं प्रतिवेदनकालस्य कालखण्डे बैंकस्य कुलव्याज-आर्जन-सम्पत्त्याः औसत-शेषः क्रमशः २०१.३०९ अरब-युआन्, २५२.२२५ अरब-युआन् च आसीत्, तथा च औसत-उपजः क्रमशः ४.१७%, ३.९४%, ३.७२% च आसीत् ऋणस्य अग्रिमस्य च औसतशेषः क्रमशः ११९.६८२ अरब युआन्, १३३.३९४ अरब युआन्, १४९.२२४ अरब युआन् च आसीत्, यत्र औसतं उपजः क्रमशः ४.७६%, ४.६३%, ४.१९% च आसीत् यद्यपि उपजः न्यूनीभवति, तथापि स्केल प्रभावः अद्यापि व्याजस्य आयस्य अनुमतिं ददाति वृद्धिं निर्वाहयितुम् ।
तदतिरिक्तं ऋणसम्पत्त्याः आवंटनस्य दुविधायाः अन्तर्गतं नानहाई ग्रामीणव्यापारिकबैङ्केन अपि वर्षे वर्षे स्वस्य बन्धकनिवेशः वर्धितः अस्ति अरब युआन् क्रमशः ७१.३१८ अरब युआन् व्याज-उपार्जन-सम्पत्त्याः अनुपातः क्रमशः २६.१५%, २८.३५%, २८.२८% च अस्ति, औसतं उपजं क्रमशः ३.८५%, ३.२९%, ३.३३% च अस्ति ।
अनेकग्रामीणव्यापारिकबैङ्कानां वित्तीयबाजारविभागप्रभारी प्रासंगिकव्यक्तिभिः उक्तं यत्, “ग्रामीणव्यापारिकबैङ्कैः बन्धकक्रयणे चरणबद्धवृद्धिः परिस्थित्या बाध्यते, परिचालनदबावः, वर्धमानः तीव्रप्रतिस्पर्धा च क्रमेण बाण्ड्निवेशं परिवर्तयति। 'अभ्यासः' अभवत्" इति ।
ज्ञातव्यं यत् नानहाई ग्रामीण वाणिज्यिकबैङ्केन निवेशिताः बन्धकाः मुख्यतया नीतिबैङ्कबन्धकाः, स्थानीयसरकारीबन्धनानि, निगमबन्धनानि च सन्ति।
२०२१ तः २०२३ पर्यन्तं नानहाई ग्रामीणवाणिज्यिकबैङ्कस्य शुद्धशुल्कं आयोगस्य च आयं क्रमशः ३१३ मिलियन युआन्, २९४ मिलियन युआन्, २४७ मिलियन युआन् च भविष्यति, यत् वर्षे वर्षे न्यूनीकृतम् अस्ति तेषु वित्तीयउत्पादव्यापारात्, व्यापारव्यापारात्, एजेन्सीव्यापारात्, बैंककार्डात्, सुरक्षितनिक्षेपव्यापारात्, निपटानव्यापारात्, स्वीकृति-गारण्टी-व्यापारात्, परामर्शसेवाभ्यः च शुल्क-आयः सर्वेषु २०२३ तमे वर्षे वर्षे वर्षे न्यूनीभवति
अन्येषु अव्याज-आयेषु प्रत्येकस्मिन् अवधिः निवेश-आयः क्रमशः १.३१३ अरब युआन्, २.४४७ अरब युआन्, १.८४३ अरब युआन् च आसीत्, यत् २०२३ तमे वर्षे २४.७०% महत्त्वपूर्णं वर्षे वर्षे न्यूनम् अभवत्
तस्मिन् एव काले ऋणक्षतिहानिषु पर्याप्तवृद्ध्या प्रभावितः नानहाई ग्रामीणवाणिज्यिकबैङ्कस्य परिचालनव्ययः वर्षे वर्षे वर्धितः, क्रमशः २.४७१ अरब युआन्, २.९६३ अरब युआन्, ४.१५५ अरब युआन् च यावत् अभवत्, येन अन्ततः शुद्धलाभे न्यूनता अभवत् .
दुष्टं लेखन-विच्छेदस्य उफानम्
सम्पत्तिगुणवत्तायाः दृष्ट्या २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं बैंकस्य कुलसम्पत्तयः ३०५.१८२ अरब-युआन् आसीत्, यत्र शुद्धऋणानि अग्रिमाणि च १४९.३९३ अरब-युआन् आसीत्, २०२१ तः २०२३ पर्यन्तं औसतवार्षिकं चक्रवृद्धि-दरः १०.९६% आसीत्
२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं अ-प्रदर्शन-ऋण-अनुपातः १.४९% आसीत्, यत् वाणिज्यिकबैङ्कानां कृते १.५९% इति राष्ट्रियसरासरीतः न्यूनः, परन्तु ए-शेयरसूचीकृतग्रामीणव्यापारिकबैङ्कानां कृते १.०५% औसतात् अधिकः
२०२३ तमस्य वर्षस्य अन्ते नानहाई ग्रामीण वाणिज्यिकबैङ्कस्य पञ्चस्तरीयऋणानां मध्ये सर्वेषु स्तरेषु ऋणस्य शेषं क्रमशः १४६.७८० अरब युआन्, ५.३५५ अरब युआन्, ६८२ मिलियन युआन्, १.२५९ अरब युआन्, ३५३ मिलियन युआन् च आसीत्, यत् वर्षस्य प्रतिनिधित्वं करोति । वर्षे ८.०८%, ३८.५२%, ७६.७०%, ४३.३४%, ६.२१% इति वृद्धिः क्रमशः ३.४७%, ०.४४%, ०.८२% च अभवत्, यत् ०.७३, ०.१७, ०.२० प्रतिशताङ्कं च अधिकम् क्रमशः वर्षे वर्षे हानिऋणानां अनुपातः वर्षे वर्षे ०.२३% किञ्चित् न्यूनः अभवत् ।
सामान्य, विशेष उल्लेख, घटिया, संदिग्ध ऋणानां प्रवासस्य दरं क्रमशः २.६०%, ४१.१४%, ९२.६९%, ७९.०७% च आसीत्, यत् वर्षे वर्षे क्रमशः ०.८०, २७.०७, ६१.५४, ४७.२७ प्रतिशताङ्कं च अधिकम् आसीत् विशेषतः हानिऋणानि, आसन् It may rise further.
२०२१ तः २०२३ पर्यन्तं नानहाई ग्रामीण वाणिज्यिकबैङ्कस्य प्रावधानकवरेज-अनुपाताः क्रमशः २९६.७९%, २८८.८१%, २३०.५५% च सन्ति, ये वर्षे वर्षे न्यूनाः भवन्ति, प्रावधानस्य उपभोगः च द्रुतगतिना भवति
नियामकसंस्थायाः पर्यवेक्षणनिरीक्षणमतानाम् अनुसारं नानहाई ग्रामीणवाणिज्यिकबैङ्कस्य स्थितिनिर्गमनात् विचलनं, अप्रदर्शनसम्पत्त्याः निवारणाय अपर्याप्तप्रयत्नाः इत्यादीनि समस्याः सन्ति। अस्मात् अनुमानं कर्तुं शक्यते यत् केषुचित् दत्तांशेषु किञ्चित् आर्द्रता भवितुम् अर्हति, यथा प्रावधानकवरेज-अनुपातः यदि एनपीएल-निष्कासन-तीव्रता नियामक-आवश्यकतानां पूर्तिं करोति तर्हि अद्यापि अज्ञातं यत् प्रावधान-कवरेज-अनुपातः किं स्तरं भविष्यति
२०२२ तमे वर्षे नानहाई ग्रामीण वाणिज्यिकबैङ्केन वित्तीयपर्यवेक्षणस्य राज्यप्रशासनेन (पूर्वं चीनबैङ्किंगबीमानियामकआयोगः) प्रेषितायाः एजेन्सीतः पर्यवेक्षणनिरीक्षणमतानि प्राप्तानि समावेशीवित्तीयसूचकानाम् आकलनं निष्पादनार्थं, बृहत्-राशि-ऋणानां अनुपातः मानक-पर्यन्तं नास्ति तथा च वर्षस्य आरम्भात् वर्धितः अस्ति 30% इत्यस्य कोषव्यापारस्य परिचालन-उत्तोलनगुणकः नियामक-आवश्यकताम् अतिक्रमयति, सुधारणं लम्बितम् अस्ति, तस्य विपरीतम्, प्रान्तात् बहिः गैर-वित्तीय-उद्यमानां बन्धनेषु निवेशः लेखानुरूपः अभवत्; ८२.०८%, तथा च जोखिमः तुल्यकालिकरूपेण अधिकः अस्ति ।
२०२३ तमे वर्षे अस्माभिः पुनः पर्यवेक्षणस्य निरीक्षणस्य च मताः प्राप्ताः, २०२३ तमस्य वर्षस्य प्रथमत्रिमासे अद्यापि उपर्युक्ताः बहवः समस्याः विद्यन्ते, येषु अप्रदर्शनसम्पत्त्याः निष्कासनार्थं अपर्याप्तप्रयत्नाः, निरन्तरपूञ्जीव्यापारजोखिमाः, घटियासमावेशीवित्तनिरीक्षणसूचकाः, तथा च off-site loans इति शेषः अद्यापि वर्धमानः अस्ति इत्यादि। नानहाई ग्रामीण वाणिज्यिकबैङ्केन स्वस्य प्रॉस्पेक्टस् मध्ये उक्तं यत् २०२३ तमस्य वर्षस्य अन्ते उपर्युक्तानां अधिकांशसमस्यानां निवारणं कृतम् अस्ति।
बैंकस्य आँकडानुसारं विगतत्रिवर्षेषु राइट्-ऑफ-दत्तांशः बहु भिन्नः अस्ति, यत् २०२१ तः २०२३ पर्यन्तं क्रमशः ७९.१६४ मिलियन युआन्, ३८१ मिलियन युआन्, १.१६२ बिलियन युआन् च भवति २०२३ तमे वर्षे अयं उफानः नियामकनिरीक्षणेन सुधारणानन्तरं उल्लासः अस्ति वा इति बहिः जगति अज्ञातम् अस्ति ।
तस्मिन् एव काले प्रत्येकस्य प्रतिवेदनकालस्य अन्ते यावत् बैंकस्य ऋणस्य अग्रिमक्षतिप्रावधानस्य च वृद्धिः निरन्तरं भवति स्म, यत्र क्रमशः ४.०१३ अरब युआन्, ४.६११ अरब युआन्, ५.३९१ अरब युआन् च अभवत् ऋण-ऋण-अनुपातः क्रमशः ३.२१%, ३.२६%, ३.४२% च आसीत् ।
तस्मिन् एव काले वित्तीयपर्यवेक्षणराज्यप्रशासनस्य गुआङ्गडोङ्गपरिवेक्षणब्यूरोद्वारा जारीकृतेषु "स्थलेनिरीक्षणमतेषु" एतदपि ज्ञातं यत् बैंकः निजीलघुसूक्ष्मउद्यमानां कृते वित्तीयसेवानीतिः कार्यान्वितुं असफलः अभवत्, उद्यमानाम् आकारान् अशुद्धरूपेण वर्गीकृतवान्, तथा च लघु-सूक्ष्म-उद्यमानां कृते महतीं ऋणं स्केल-रूपेण नास्ति, भूमि-भण्डारस्य कृते अप्रत्यक्षरूपेण स्थिर-संपत्ति-ऋणानां उपयोगः भवति, आवास-बंधक-पञ्जीकरणं सम्पन्नं विना व्यक्तिगत-आवास-बंधक-ऋणं निर्गतं भवति, स्रोतः च सन्ति व्यक्तिगत आवासऋणानां पूर्वभुक्तिनिधिनां सम्यक् समीक्षा न भवति।
२०२१ तः २०२३ पर्यन्तं प्रत्येकवर्षस्य अन्ते नानहाई ग्रामीणवाणिज्यिकबैङ्कस्य अचलसम्पत्-उद्योगाय निगमऋणानि क्रमशः १०.९८७ अरब युआन्, १२.३३८ अरब युआन्, १३.२५६ अरब युआन् च आसन्, यत् बैंकस्य कुलऋणस्य ८.७९%, ८.७३% च भवति स्म तथा च... अग्रिमाणि क्रमशः ८.५८% च, अप्रदर्शनऋणानुपाताः च क्रमशः ५.०८%, ४.२०%, ४.९२% च आसन् । अचलसम्पत्-उद्योग-ऋणानां कृते निगम-ऋणानां अ-निष्पादन-ऋण-अनुपातः ऋण-अग्रि-ऋणानां औसत-अनिष्पादन-ऋण-अनुपातात् अधिकः भवति
नानहाई ग्रामीण वाणिज्यिकबैङ्केन स्वस्य प्रॉस्पेक्टस् मध्ये उक्तं यत् २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं मुख्यतया एकस्य बृहत्-अचल-सम्पत्-उद्यम-ग्राहकस्य दुर्बल-प्रबन्धनस्य कारणेन, अचल-सम्पत्-उद्योगे बैंकस्य अ-प्रदर्शन-ऋण-अनुपातः वर्धितः अस्ति, तथा च सिद्धान्तात् बहिः of prudence, it loaned it जोखिमवर्गीकरणं चिन्तातः नकारात्मकं यावत् अवनतम्।
अस्मिन् एव काले व्यक्तिभ्यः निर्गतानाम् व्यक्तिगत आवासऋणानां शेषं क्रमशः १७.५११ अरब युआन्, १९.६२७ अरब युआन्, १८.८९९ अरब युआन् च आसीत्, यत् बैंकेन निर्गतस्य कुलऋणस्य अग्रिमस्य च १४.००%, १३.८९%, १२.२४% च भवति क्रमशः अप्रदर्शनऋणानुपाताः ०.४७ %, ०.६१%, ०.६३% च आसन् ।
इक्विटी अत्यन्तं विकीर्णा भवति
नानहाई ग्रामीण वाणिज्यिकबैङ्कस्य स्थापना २०११ तमे वर्षे अभवत्, यत् पूर्वं नानहाई ग्रामीणऋणसहकारी इति नाम्ना प्रसिद्धम् आसीत् । २०१० तमस्य वर्षस्य डिसेम्बर्-मासस्य २८ दिनाङ्के गुआङ्गडोङ्ग-प्रान्तीयजनसर्वकारेण नानहाई-युनाइटेड्-प्रेस्-इत्यस्य पुनर्गठनस्य ग्रामीणव्यापारिकबैङ्करूपेण सम्बद्धस्य कार्यस्य आरम्भस्य अनुमोदनं कृतम्
अगस्त २०११ तमे वर्षे नानहाई ग्रामीण वाणिज्यिकबैङ्कस्य ३७ निगमकानूनीसंस्थाः ११,०७९ प्राकृतिकव्यक्तिप्रवर्तकाः च "गुआङ्गडोङ्ग नानहाई ग्रामीणवाणिज्यिकबैङ्ककम्पनी लिमिटेड् इत्यस्य प्रवर्तकसमझौते हस्ताक्षरं कृतवन्तः, येन नानहाई ग्रामीणव्यापारिकबैङ्कस्य सर्वेषु २.४८९ अरबशेयरेषु तेषां निवेशस्य पुष्टिः अभवत्
२०११ तमस्य वर्षस्य डिसेम्बरमासे नानहाई ग्रामीणव्यापारिकबैङ्कस्य आधिकारिकरूपेण स्थापना अभवत् ।
अस्य इतिहासस्य कारणात् नानहाई ग्रामीणवाणिज्यिकबैङ्कस्य भागधारकाणां संख्या बहु अस्ति, अत्यन्तं विकीर्णं भागधारकं च अस्ति ।
सम्प्रति, नानहाई ग्रामीण वाणिज्यिकबैङ्कस्य ५% अधिकं भागं धारयन्तः चत्वारः भागधारकाः सन्ति: फोशान् नानहाई चेन्ग्ये इन्वेस्टमेण्ट् एण्ड् डेवलपमेण्ट् मैनेजमेण्ट् कम्पनी लिमिटेड, नेङ्गक्सिङ्ग् होल्डिङ्ग् ग्रुप् कम्पनी लिमिटेड्, तथा च गुआंगडोङ्ग हेङ्गजी औद्योगिकनिवेशः यस्य नियन्त्रणं भवति Foshan Nanhai जिला राज्यस्वामित्वयुक्तं सम्पत्ति पर्यवेक्षणं तथा प्रशासनं ब्यूरो तथा गुआंगडोंग चांगक्सिन इन्वेस्टमेंट होल्डिंग ग्रुप कं, लिमिटेड, क्रमशः 6.03%, 5.29%, 5.16%, तथा 5.05% के शेयरधारक अनुपातों के साथ , अन्ये ५१ कानूनी व्यक्तिः भागधारकाः १०,८६१ प्राकृतिकव्यक्तिभागधारकाः च सन्ति । इक्विटी-परिवर्तनस्य जोखिमः अधिकः भवति ।
पूर्वं नानहाई ग्रामीणव्यापारिकबैङ्कस्य इक्विटी प्रायः नीलामखण्डे स्थापिता आसीत् ।
प्रथमघोषणापूर्वं १२ मासेषु एव अर्थात् २०१८ तमस्य वर्षस्य मे-मासस्य २८ दिनाङ्कात् २०१९ तमस्य वर्षस्य मे-मासस्य २७ दिनाङ्कपर्यन्तं कुलम् ६७ स्थानान्तरणं कृतवान्, यत्र कुलम् ७.१६८९२४ भागाः स्थानान्तरिताः कुलम् ४९ प्राकृतिकाः व्यक्तिः १ कानूनी व्यक्तिः च भागान्तरणद्वारा बैंकस्य नूतनाः भागधारकाः अभवन् ।
अपि च, २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं बङ्केन प्रतिज्ञात-शेयर-सङ्ख्या ३४५ मिलियन-सङ्ख्या आसीत्, यत् कुल-निर्गमन-पूर्व-शेयर-पुञ्जस्य ८.७४% भागं भवति, न्यायिक-स्थगित-विषयेषु भागानां संख्या २१२ मिलियन-शेयर-सङ्ख्या आसीत्, यस्य लेखा भवति निर्गमनपूर्वस्य कुलशेयरपुञ्जस्य ८.७४% । तेषु द्वितीयः बृहत्तमः भागधारकः नेङ्गक्सिङ्ग् होल्डिङ्ग् ग्रुप् कम्पनी लिमिटेड् इत्यनेन स्वस्य २०९ मिलियनं भागेषु ९३.८७०५ मिलियनं प्रतिज्ञातं, सर्वेषां २०९ मिलियनं भागं न्यायिकरूपेण जमितम्, यत् निर्गमनपूर्वस्य कुलशेयरपुञ्जस्य ५.२८७४% भागं भवति
इक्विटी इत्यस्य अतिरिक्तं नानहाई ग्रामीणवाणिज्यिकबैङ्कस्य वरिष्ठप्रबन्धनदलस्य अपि २०२३ तमे वर्षे परिवर्तनं जातम् अस्ति ।
२०२३ तमस्य वर्षस्य फरवरीमासे पूर्वाध्यक्षः ली यिक्सिन् कार्यसमायोजनस्य कारणेन राजीनामा दत्तवान्, नानहाई ग्रामीणव्यापारिकबैङ्कस्य निदेशकमण्डलेन जिओ गुआङ्ग् इत्यस्य तृतीयस्य निदेशकमण्डलस्य अध्यक्षत्वेन निर्वाचितः ली यिक्सिन् शुण्डे ग्रामीणवाणिज्यिकबैङ्कस्य अध्यक्षत्वेन नियुक्तः अस्ति, यः अपि आईपीओ-कालस्य अस्ति ।
जिओ गुआङ्गः २०१८ तमस्य वर्षस्य दिसम्बरमासे नानहाई ग्रामीणवाणिज्यिकबैङ्के सम्मिलितः ।सः कर्मचारीनिदेशकः, अध्यक्षः, दलसमित्याः सचिवः, कार्यकारीनिदेशकः च इति रूपेण कार्यं कृतवान् २०२३ तमस्य वर्षस्य फरवरीमासे सः स्वपक्षतः अध्यक्षस्य कर्तव्यं निर्वहति स्म, ततः परम् तस्य योग्यता अनुमोदिता, सः आधिकारिकतया बैंकस्य कर्मचारीनिदेशकरूपेण कार्यं कृतवान् ।
२०२३ तमस्य वर्षस्य फरवरी-मासतः २०२३ तमस्य वर्षस्य जुलै-मासपर्यन्तं उपराष्ट्रपतिः यू झीहाई इत्यनेन तस्य पक्षतः राष्ट्रपतिस्य कर्तव्यं निर्वहति स्म, परन्तु अन्ते चीनस्य हुआरोङ्ग-सम्पत्त्याः प्रबन्धनस्य वित्तीयलेखाविभागस्य पूर्वमहाप्रबन्धकेन याङ्ग फुमिङ्ग् इत्यनेन राष्ट्रपतिपदं स्वीकृतम् Co., Ltd., and Yu Zhihai इत्यनेन 2024 तमे वर्षे कार्यभारं स्वीकृतम्।सः जनवरी 2016 तः कार्यकारीनिदेशकरूपेण नियुक्तः अस्ति, अद्यापि उपाध्यक्षरूपेण कार्यं करोति।
"वैश्विकवित्तीयप्रतिवेदनम्" अस्मिन् विषये ध्यानं निरन्तरं दास्यति यत् किं नूतनं नेतृत्वदलं ननहाई ग्रामीणव्यापारिकबैङ्कस्य नेतृत्वं कर्तुं शक्नोति यत् ननहाई ग्रामीणव्यापारिकबैङ्कं क्षीणप्रदर्शनस्य, समावेशीस्थानस्य विचलनं, तथा च अप्रदर्शनसम्पत्तिभिः सह निवारणार्थं अपर्याप्तप्रयत्नाः इत्यादीनां समस्यानां समाधानं कर्तुं शक्नोति, सफलतया सार्वजनिकरूपेण गन्तुं च शक्नोति .
पाठकानां कृते टिप्पणी: अयं लेखः साक्षात्कारिभिः प्रदत्तानां सार्वजनिकसूचनानाम् अथवा प्रासंगिकसामग्रीणां आधारेण अस्ति तथा च लेखस्य लेखकः प्रासंगिकसूचनायाः पूर्णतायाः सटीकतायाश्च गारण्टीं न ददाति। अस्य लेखस्य विषयवस्तु कस्यापि परिस्थितौ निवेशपरामर्शं न भवति । विपण्यं जोखिमपूर्णं भवति, अतः निवेशं कुर्वन् सावधानाः भवन्तु! अनुमतिं विना पुनरुत्पादनं साहित्यचोरी वा न भवति!