2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः- समाचारसंजालः
रिपोर्टरः राज्यडाकब्यूरोतः ज्ञातवान् यत् मम देशस्य द्रुतवितरणव्यापारस्य परिमाणम् अस्मिन् वर्षे १०० अरबं खण्डं अतिक्रान्तम्, तथा च औसतमासिकं द्रुतवितरणव्यापारस्य परिमाणं औसतमासिकं द्रुतवितरणव्यापारराजस्वं च अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्।
13 अगस्त 2017 पर्यन्तम् ।अस्मिन् वर्षे मम देशस्य द्रुतवितरणव्यापारस्य परिमाणं १०० कोटिखण्डान् अतिक्रान्तम् अस्ति, २०२३ तमस्य वर्षस्य तुलने १०० अरबं खण्डं प्राप्तवान्समयात् ७१ दिवसपूर्वं。
अस्मिन् वर्षे आरम्भात् मम देशस्य डाक-एक्स्प्रेस्-उद्योगः तीव्रगत्या विकसितः अस्ति ।औसतमासिक-एक्सप्रेस्-वितरण-व्यापार-मात्रा १३ अरब-खण्डेभ्यः अधिकं भवति, तथा च औसत-मासिक-एक्सप्रेस्-वितरण-व्यापार-राजस्वं १०० अरब-युआन्-अधिकं भवति, यत् उभयम् अपि अभिलेख-उच्चतमं स्तरं प्राप्नोति。
अस्मिन् वर्षे आरम्भात् विशेषतः मध्यपश्चिमक्षेत्रेषु द्रुतवितरणकम्पनयः आधारभूतसंरचनायां निवेशं वर्धयन्ति, शीतशृङ्खलापरिवहनं वर्धयन्ति, उत्पत्ति-उपभोक्तृ-विपण्ययोः मध्ये कुशल-सम्बन्धं प्रवर्धयन्ति च, येन ग्रामीणवितरणसेवाः द्रुततराः सटीकाः च भवन्ति नवीनतमदत्तांशः तत् दर्शयतिमम देशस्य ग्राम्यक्षेत्रेषु प्राप्तस्य एक्स्प्रेस् मेलस्य परिमाणं विगतदशवर्षेषु १० गुणाधिकं वर्धितम् अस्ति。
अधुना यावत् मम देशे १,२०० तः अधिकाः काउण्टी-स्तरीयाः सार्वजनिक-वितरण-सेवाकेन्द्राः, ३,००,००० तः अधिकाः ग्राम-स्तरीय-वितरण-रसद-व्यापक-सेवाकेन्द्राणि च निर्मिताः, येन तुल्यकालिकरूपेण सम्पूर्णा ग्रामीण-वितरण-रसद-व्यवस्था स्थापिता |.