समाचारं

हेन्ग्चाङ्ग फार्मास्युटिकल् इत्यस्य नियन्त्रणभागधारकः कान्घुई फार्मास्युटिकल् "शेल्" सूचीकरणस्य अफवाः प्रतिक्रियारूपेण कम्पनीयाः द्वितीयः भागधारकः भविष्यति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालः, Kanghui Pharmaceutical 9 तमे दिनाङ्के दैनिकसीमायाः आधारेण मात्रायां वृद्धिः अभवत्, यत्र 187 मिलियन युआन् कारोबारः अभवत्, यत् 7.74% वर्धितम्।परन्तु अद्य पूर्वप्रवृत्तेः विरुद्धं गत्वा सत्रस्य समये सीमां यावत् पतितः प्रेससमयपर्यन्तं नवीनतमं मूल्यं प्रतिशेयरं १३.४१ युआन् आसीत्, यत्र लेनदेनस्य मात्रा २८.६१ मिलियन युआन् आसीत्

स्टॉकमूल्यं सीमां यावत् पतितुंदक्षिणवित्तस्य एकः सर्वमाध्यम-सम्वादकः निवेशकरूपेण काङ्घुई-औषध-विभागेन सह सम्पर्कं कृतवान् प्रासंगिकस्रोताः अवदन् यत्, "वयं बहु स्पष्टाः न स्मः। (शेयरमूल्ये उतार-चढावः) सर्वे विपण्यव्यवहाराः सन्ति।

अधुना एव अनेके निवेशकाः अनुमानं कृतवन्तः यत् हेङ्गचाङ्ग फार्मास्यूटिकल्, यः अधुना एव स्वस्य सूचीं समाप्तवान्, सः सार्वजनिकरूपेण गन्तुं कान्घुई फार्मास्युटिकल् इत्यस्य "शेल्" इत्यस्य उपयोगं कर्तुं शक्नोति।

हालमेव, Kanghui Pharmaceutical इत्यनेन घोषितं यत् शेयरधारकः TBP Traditional Medicine Investment Holdings (HK) Limited ("TBP") कम्पनीयाः भागं Shanghai Sailexian Enterprise Management Consulting Co., Ltd. (अतः "Salexian" इति उच्यते) इत्यस्मै स्थानान्तरयिष्यति अस्य इक्विटी परिवर्तनात् पूर्वं टीबीपी इत्यस्य कम्पनीयाः १४.८१% भागः आसीत्, अस्य इक्विटी परिवर्तनस्य अनन्तरं टीबीपी इत्यस्य कम्पनीयाः १०% भागः आसीत् यदि स्थानान्तरणं सम्पन्नं भवति तर्हि सेलेक्सियनः काङ्घुई फार्मास्युटिकल् इत्यस्य द्वितीयः भागधारकः भविष्यति। ज्ञातव्यं यत् हुनान् हेङ्गचाङ्ग औषधसमूहकम्पनी लिमिटेड (अतः परं "हेङ्गचाङ्ग औषध" इति उच्यते) इत्यनेन अधुना एव स्वस्य आईपीओ समाप्तं कृतम्, तथा च कम्पनीयाः नियन्त्रणभागधारकः सैलेक्सियनः अस्ति चित्र स्रोतः तियानंचा

इस संबंध में कंगहुई फार्मास्युटिकल से संबंधितएकः स्रोतः अवदत् यत्, "भवता उक्ताः परिस्थितयः वयं न जानीमः। यदि प्रासंगिकाः परिस्थितयः सन्ति तर्हि वयं शीघ्रमेव तान् घोषयिष्यामः।"

सम्प्रति साई क्षियान्ले कम्पनीयाः संचालकमण्डले प्रबन्धनमण्डले च अस्ति वा?उपर्युक्तः व्यक्तिः अवदत्, ."न, द्वितीयभागधारकात् तया (सैक्सियनले) क्रीतस्य इक्विटी सम्झौतेन स्थानान्तरणं करणीयम्। सम्प्रति प्रक्रियाः सम्पन्नाः सन्ति, प्रक्रियाः च सम्पन्नाः न सन्ति। यदि पश्चात् इक्विटी स्थानान्तरणप्रक्रियाः सम्पन्नाः भवन्ति तर्हि सैक्सियनले १०% धारयिष्यति भागधारकाणां कम्पनीनियमानुसारं केचन अधिकाराः दायित्वं च प्राप्नुवन्ति।"

२०२४ तमस्य वर्षस्य प्रथमत्रिमासिकस्य अन्ते काङ्घुई फार्मास्युटिकल् इत्यस्य बृहत्तमः भागधारकः शान्क्सी काङ्घुई होल्डिङ्ग्स् कम्पनी लिमिटेड् (३६.७५% भागधारकानुपातः) अस्ति, वास्तविकः नियन्त्रकः वाङ्ग यान्लिंग् अस्ति

(अस्वीकरणम् : अस्य लेखस्य सामग्री केवलं सन्दर्भार्थं एव अस्ति तथा च निवेशपरामर्शं न भवति। निवेशकाः स्वस्य जोखिमेन कार्यं कुर्वन्ति।)