2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दत्तांशः निधिः अस्ति
दत्तांशनिधिः
स्टॉकव्यापारस्य चिन्ता न्यूना
विवर्तनयुक्तं संभाषणम्!
टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्कः मूलतः १२ अगस्तदिनाङ्के पूर्वसमये रात्रौ २०:०० वादने सोशल मीडिया एक्स-मञ्चे पूर्व-अमेरिका-राष्ट्रपतिः रिपब्लिकन-राष्ट्रपतिपदस्य उम्मीदवारः च डोनाल्ड ट्रम्पेन सह ऑनलाइन-साक्षात्कारं कर्तुं निश्चितः आसीत् परन्तु आरम्भे एव तस्य तान्त्रिकदोषाः अभवन्, अनेके उपयोक्तारः लाइवस्ट्रीम-प्रवेशं कर्तुं असमर्थाः, मस्कः च आयोजनं स्थगितवान् । प्रायः २०:३० वादने द्वयोः मध्ये आधिकारिकतया वार्तालापः आरब्धः ।
मस्कः साक्षात्कारस्य आरम्भं कृतवान् यत् साक्षात्कारस्य उद्देश्यं मुक्तबुद्धियुक्तानां मतदातानां कृते ट्रम्पेन सह वार्तालापः कीदृशः इति अवगन्तुं अवसरः दत्तः इति। परन्तु मस्कस्य स्वरेण स्पष्टं जातं यत् सः ट्रम्पस्य समर्थनं करोति। ट्विट्टर् स्पेस्स् इत्यत्र ट्रम्पः संचालकः, मस्कः च सह-मध्यक्षः इति दृश्यते । वार्तालापस्य आरम्भस्य किञ्चित्कालानन्तरं ट्रम्पः हत्याः, आप्रवासः इत्यादयः विषयाः सम्बोधितवान् ।
अतः, अयं संवादः कियत्पर्यन्तं ट्रम्पस्य समर्थनं वर्धयितुं शक्नोति?
साक्षात्कारं
मस्कः उद्घाटितवान् यत् एतत् मुक्तचित्तमतदातृभ्यः ट्रम्पेन सह वार्तालापं कीदृशं भवति इति द्रष्टुं अवसरं दातुं विषयः अस्ति। मस्कः ट्रम्पस्य समर्थनस्य पुनः पुष्टिं कृतवान् । ट्विट्टर् स्पेस्स् इत्यत्र ट्रम्पः संचालकः, मस्कः सह-मध्यक्षः च दृश्यते ।
ट्रम्पः आशास्ति यत् राष्ट्रपतिः जो बाइडेन् इत्यस्य दौडं त्यक्त्वा उपराष्ट्रपतिः कमला हैरिस् डेमोक्रेटिक-पक्षस्य आधारं पुनः सजीवं करोति ततः परं साक्षात्कारः तस्य अधिकं गतिं प्राप्तुं साहाय्यं करिष्यति। परन्तु एतादृशस्य विलम्बस्य अटपटे च आरम्भस्य कृते मस्क इत्यनेन क्षमायाचना कर्तव्या आसीत् ।
ट्रम्पः अपि अवदत् यत् सः पुनः कदापि हत्यायाः विषये न वदिष्यति — परन्तु साक्षात्कारस्य आरम्भे सः एकमात्रः विषयः एव गहनतया चर्चां कृतवान् । ट्रम्पः अवदत् यत् एतेन पूर्वापेक्षया इदानीं अधिकं ईश्वरस्य विश्वासः जातः। तस्मिन् दिने स्वेन सह मञ्चं गृहीतवन्तः महिला एजेण्ट् अपि ट्रम्पः प्रशंसितवान् । ट्रम्पः अपि अवदत् यत् सः अन्यस्य प्रचारकार्यक्रमस्य कृते पेन्सिल्वेनिया-राज्यस्य बटलर्-नगरं प्रत्यागन्तुं योजनां कृतवान् यतः अन्तिमः प्रचार-कार्यक्रमः अचानकं समाप्तः यदा बन्दुकस्य गोलीकाण्डः अभवत्।
ततः ट्रम्पः स्वस्य ध्यानं आप्रवासं प्रति कृतवान्, यत् २०१६ तमस्य वर्षस्य राष्ट्रपतिपदस्य अभियानस्य प्रमुखेषु विषयेषु अन्यतमम् आसीत् । सः विश्वस्य "मानसिकशरणस्थानात्" आप्रवासिनः आगच्छन्ति इति दावान् अकरोत् । "एकमासे कोटिकोटिजनाः आगच्छन्ति, सा च (हैरिस्) उत्तिष्ठति, किमपि कर्तुं अभिनयं करोति च सः दावान् अकरोत् यत् अमेरिकादेशे २ कोटिः अवैधप्रवासिनः सन्ति। मस्कः किञ्चित् विरुद्धानि विचाराणि अवश्यं प्रदत्तवान्, आप्रवासः उत्तमं वस्तु भवितुम् अर्हति इति तर्कयन्, परन्तु सः शीघ्रमेव ट्रम्पस्य मतं स्वीकृतवान् ।
ततः ट्रम्पः रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् उत्तरकोरियादेशस्य नेता किम जोङ्ग उन् च विषये चर्चां कृतवान् । सः सर्वदा उक्तवान् यत् सः पुटिन्, किम जोङ्ग-उन् च "अवगच्छति" इति । "ते स्मार्टाः सन्ति, परन्तु ते दुष्टाः अपि सन्ति" इति सः अवदत्, ततः सः कथं पुटिन् इत्यस्मै युक्रेनदेशे आक्रमणं न कर्तुं परामर्शं दत्तवान् इति वर्णितवान् । "मया तस्मै उक्तं यत् 'मा कुरु। त्वं कर्तुं न शक्नोषि व्लादिमीर्।
ट्रम्पः अपि अवदत् यत् सः आयरन डोम् रक्षाव्यवस्थां इच्छति।
अतः, एतत् साक्षात्कारं कियत् प्रभावशाली आसीत् ? गपशपस्य आरम्भस्य प्रायः अर्धघण्टायाः अनन्तरं X प्लेटफॉर्म-दत्तांशैः ज्ञातं यत् १२ लक्षं जनाः वार्तालापं शृण्वन्ति स्म । तुलनात्मकरूपेण गतवर्षे यदा मस्कः फ्लोरिडा-राज्यस्य गवर्नर्-रॉन्-डिसान्टिस्-महोदयस्य राष्ट्रपति-अभियानस्य आरम्भे सहायतार्थं ट्विटर-स्पेस्-इत्यत्र गतः तदा लाइव्-श्रोतारः प्रायः ३,००,००० जनानां शिखरं प्राप्तवन्तः परन्तु अद्यतनसङ्ख्याः अस्मिन् अभियाने अन्येषां कतिपयानां प्रमुखकार्यक्रमानाम् दूरदर्शने प्रसारितस्य तुलने किमपि न सन्ति। नील्सेन् रेटिंग्स् एजेन्सी इत्यस्य अनुसारं जूनमासे ट्रम्प-बाइडेन्-योः मध्ये वादविवादं ५१०० तः अधिकाः जनाः दृष्टवन्तः । गतमासे रिपब्लिकनपक्षस्य राष्ट्रियसम्मेलने ट्रम्पस्य भाषणं २८ मिलियनं जनाः अवलोकितवन्तः।
हैक् कृतम्
अयं साक्षात्कारः वस्तुतः हैक् कृतः आसीत् ।
साक्षात्कारस्य आरम्भात् पूर्वं मस्कः अवदत् यत् एतत् विफलता बृहत्-प्रमाणेन डीडीओएस-आक्रमणेन जातम्, तस्य मरम्मतं यथाशीघ्रं भविष्यति इति । "दुष्टतम-परिदृश्यं, वयं लाइव-प्रेक्षकाणां आकारं न्यूनीकृत्य पश्चात् वार्तालापं पोस्ट् करिष्यामः" इति मस्कः स्वस्य X-पोस्ट्-मध्ये अवदत् ।
“ट्रम्पस्य वचनं श्रोतुं बहुजनाः विरोधिनः सन्ति” इति मस्कः विशालस्य साइबर-आक्रमणस्य अनन्तरं ट्रम्पेन सह साक्षात्कारस्य आरम्भं कुर्वन् अवदत् । सोमवासरस्य आयोजनात् पूर्वं मस्कः अपि लिखितवान् यत् "अद्य रात्रौ श्वः च अस्य वार्तालापस्य सज्जतायै किञ्चित् सिस्टम् स्केलिंग् करिष्यामि" इति ।
अराजकता २०२३ तमस्य वर्षस्य मेमासे एतादृशी घटनायाः स्मरणं जनयति स्म, यदा रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनार्थं फ्लोरिडा-राज्यस्य गवर्नर्-रॉन् डिसान्टिस्-इत्यस्य अभियानस्य मञ्चस्य त्रुटिः अभवत्
एकघण्टायाः प्रसारणं चिरकालं यावत् बाधितम् आसीत्, सहस्राणि उपयोक्तारः सम्मिलितुं असमर्थाः वा विच्छिन्नाः वा अभवन् । अन्ततः डिसान्टिस् ट्रम्प इत्यनेन सह पराजितः, नामाङ्कनं च हारितवान् ।
तस्मिन् समये ट्रम्पः स्वस्य सामाजिकमाध्यममञ्चे Truth Social इति डिसान्टिस् इत्यस्य उपहासं कृतवान् । "मम रक्तं बटनं बृहत्तरं, श्रेष्ठं, बलिष्ठतरं, कार्यं च करोति (सत्यम्!), भवतः न करोति" इति ट्रम्पः ट्वीट् कृतवान्।
उपराष्ट्रपतिः हैरिस् निर्वाचने ट्रम्पस्य अग्रतां मेटयित्वा उच्च ऊर्जायुक्तानां सभानां श्रृङ्खलायाम् डेमोक्रेटिक-मतदातृणां ऊर्जां कृतवान्। आगामिसप्ताहे शिकागोनगरे भवितुं शक्नुवन्तः डेमोक्रेटिकराष्ट्रीयसम्मेलनं पुनः हैरिस् इत्यस्य गतिं वर्धयितुं शक्नोति।
निर्वतनम्
दलाली चीनस्य संवाददातारः अपि अवलोकितवन्तः यत् ट्रम्पः कतिपयवर्षेभ्यः अनन्तरं एक्स मञ्चे निरन्तरं ट्वीट् अपडेट् कर्तुं आरब्धवान्। "realDonaldTrump" इति X मञ्चस्य पूर्वस्वामिना प्रतिबन्धः कृतः, ट्रम्पः हिंसां प्रेरयिष्यति इति चिन्ताम् उद्धृत्य ।
सोमवासरे प्रातःकाले ट्रम्पः एकवर्षे प्रथमवारं ट्विट्टर् एक्स इत्यत्र प्रत्यागत्य एकं भिडियो स्थापितवान् यत् सः यत् चत्वारि आपराधिक-अभियोजनानि, प्रमाणं विना, सम्मुखीभवन्ति, ते राजनैतिकप्रेरिताः इति प्रकाशयति।
सः शीघ्रमेव षट् अधिकानि पदस्थानानि कृतवान्, पूर्वाभियानेषु तथा च व्हाइट हाउसे चतुर्वर्षीयकार्यकाले संचारस्य प्राथमिकसाधनरूपेण कार्यं कृतवान् खातं पुनः सजीवं कृतवान्, यत्र २०२१ तमस्य वर्षस्य जनवरीमासे ६ दिनाङ्के अमेरिकी-राजधानी-प्रति तस्य अनुयायिनां प्रतिक्रिया अपि अस्ति .
सोमवासरात् पूर्वं ट्रम्पस्य अन्तिमः X सन्देशः २०२३ तमस्य वर्षस्य अगस्तमासे प्रकाशितः, यत्र दानस्य आह्वानं कृत्वा मगशॉट् दर्शितवान् यतः सः जॉर्जिया-अटलाण्टा-कारागारे अपराध-आरोपेण २०२० तमे वर्षे असफलस्य निर्वाचनस्य परिणामं पलटयितुं प्रयतमानोऽभवत्
मति
विश्वस्य सर्वाधिकधनवान् मस्कः २०२० तमे वर्षे डेमोक्रेटिकपक्षस्य राष्ट्रपतिः जो बाइडेन् इत्यस्य समर्थनं कृतवान् परन्तु ततः परं सः दक्षिणदिशि गतः ।
एकदा ट्रम्पस्य प्रति तस्य समर्थनं भंगुरम् आसीत्, परन्तु अस्मिन् वर्षे जुलैमासे क्रमेण तत् ठोसम् अभवत् । तस्मिन् समये ट्रम्पस्य हत्यायाः प्रयासः असफलः जातः ततः मस्कः तस्य समीपं गत्वा राजनैतिककार्यसमित्याः वित्तपोषणं करिष्यामि इति अवदत् । संघीय अभिलेखाः दर्शयन्ति यत् समितिः ट्रम्पस्य समर्थनाय, डेमोक्रेटिकपक्षस्य उम्मीदवारानाम् विरोधाय च २१ मिलियन डॉलरं व्ययितवती अस्ति। मतदातासूचनासङ्ग्रहणे राज्यस्य कानूनस्य सम्भाव्य उल्लङ्घनस्य विषये सम्प्रति मिशिगनराज्येन राजनैतिककार्यसमित्याः अन्वेषणं क्रियते।
ट्रम्पः चिरकालात् विद्युत्वाहनानां आलोचकः अस्ति, परन्तु मस्कस्य समर्थनानन्तरं सः स्वस्य धुनम् परिवर्तयति स्म । "अहं विद्युत्कारानाम् समर्थनं करोमि। मया कर्तव्यं यतोहि एलोन् मम बहु समर्थनं करोति। अतः मम विकल्पः नास्ति" इति अगस्तमासस्य आरम्भे एकस्मिन् सभायां ट्रम्पः अवदत्। अभियाने हैरिस् इत्यस्य समर्थनं कृतवान् यूनाइटेड् ऑटो वर्कर्स् यूनियनस्य अध्यक्षः शीन् फेन् ट्रम्पेन "देशद्रोही" इति उक्तवान् ।
बाइडेन् प्रशासनं जलवायुपरिवर्तने योगदानं ददाति कार्बन उत्सर्जनस्य न्यूनीकरणाय व्यापकलक्ष्यस्य भागरूपेण करकटनेन अन्यसमर्थनपरिपाटैः च विद्युत्वाहनानां प्रचारार्थं कार्यं कुर्वन् अस्ति काङ्ग्रेस-रिपब्लिकन्-दलस्य सदस्याः एतेषां अनुदानानाम् विरोधं कुर्वन्ति । ट्रम्पस्य उपराष्ट्रपतिपदस्य रनिंग मेट् सिनेटर जे.डी.
२०२० तमे वर्षे ट्रम्पस्य पुनर्निर्वाचनं हारितस्य अनन्तरं मस्कः अवदत् यत् सः बाइडेन् इत्यस्य जलवायुपरिवर्तनस्य कार्यसूचनायाः विषये "अति उत्साहितः" अस्ति तथा च "स्थायि ऊर्जा भविष्यस्य" विषये आशावादी अस्ति। परन्तु मस्कः शीघ्रमेव क्रुद्धः अभवत्, अत्यन्तं असन्तुष्टः च अभवत् यत् व्हाइट हाउस् इत्यनेन २०२१ तमे वर्षे विद्युत्कारनिर्मातृणां समागमे टेस्ला इत्यस्य आमन्त्रणं न कृतम् तस्मिन् वर्षे डिसेम्बरमासे मस्कः बाइडेन् इत्यस्य उपक्रमेभ्यः दूरं गत्वा अन्ततः महङ्गानि न्यूनीकरणकानूनम् (IRA) इति आलोचितवान्, यत् स्वच्छ ऊर्जा श्रेष्ठस्य अनुदानस्य आधारेण निर्मितं प्रमुखं आर्थिकं प्रोत्साहनं संकुलम् अस्ति
स्रोतः - दलाली चीन
अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।
सम्पादकः - हे यु
प्रूफरीडिंग : ताओ कियान
दत्तांशनिधिः