2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दत्तांशः निधिः अस्ति
दत्तांशनिधिः
स्टॉकव्यापारस्य चिन्ता न्यूना
के ब्लू-चिप् प्रमुखाः स्टॉकाः अतिविक्रयिताः भवन्ति?
प्राकृतिकवायुमूल्यानि उच्छ्रिताः भवन्ति
अवधारणा स्टॉक्स उछाल
अगस्तमासस्य १३ दिनाङ्के प्रारम्भिकव्यापारे तैल-प्राकृतिकवायु-सम्बद्धेषु विषयक्षेत्रेषु उदयः अभवत् । तेषु तैलस्य, गैसस्य च अन्वेषणसूचकाङ्कः २% अधिकं वर्धितः, विषयक्षेत्रेषु प्रथमस्थानं प्राप्तवान् ।
झिन्जिन् पावरसत्रस्य कालखण्डे सीधारेखायां उत्थाय प्रारम्भिकव्यापारे २०से.मी. २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनस्य अनुसारं ज़िन्जिन् पावरः ऊर्जाक्षेत्रे उच्चस्तरीयसाधननिर्माणं व्यापकसेवाश्च प्रतिबद्धः अस्ति कम्पनीयाः चीनदेशे बृहत्तमेषु व्यावसायिक ऊर्जा-लॉगिंग-परीक्षण-उपकरणानाम् आधारेषु अन्यतमः अस्ति ।
झिन्जिन् पावरस्य अतिरिक्तं तेलस्य गैसस्य च अन्वेषणस्य अवधारणायाः भण्डारः अस्तिरेन्झी भाग१०से.मी.स्य दैनिकसीमायाः फलानि कर्षयन्तु। शीर्षवृद्धिषु सन्तिZhunyou कं, लिमिटेड, देशी कं, लिमिटेड, अनुसूचित जनजाति Xinchao, Tongyuan पेट्रोलियमप्रतीक्षतु।
समाचारे, अगस्तमासस्य १२ दिनाङ्के सायंकाले, बीजिंगसमये, यूरोपीयप्राकृतिकगैसमूल्यानां मापदण्डः - मुख्यः डच्-टीटीएफ-प्राकृतिकगैस-वायदा-अनुबन्धः सत्रस्य कालखण्डे ४% अधिकं वर्धितः, एकदा ४२ यूरो/मेगावाटघण्टां अतिक्रान्तवान्, यत् दिसम्बरमासस्य अनन्तरं सर्वोच्चस्तरः अस्ति गतवर्षे। गुओशेङ्ग सिक्योरिटीज इत्यस्य मतं यत् रूस-युक्रेन-योः मध्ये द्वन्द्वेन पुनः ऊर्जा-विपण्य-आपूर्तिविषये विपण्य-चिन्ता उत्पन्ना, येन यूरोपीय-प्राकृतिक-गैस-मूल्यानि अस्मिन् वर्षे नूतन-उच्च-स्तरं प्रति उच्छ्रितवन्तः, यूरोपीय-अङ्गार-मूल्यानि अपि मासद्वयस्य उच्चतम-स्तरं यावत् वर्धितानि सन्ति
उत्तमं प्रदर्शनस्य पूर्वानुमानं, प्रमुखाः खिलाडयः इलेक्ट्रॉनिक्स उद्योगे एकत्रिताः भवन्ति
अधःप्रवाहमागधायां पुनरुत्थानस्य, परिचालनदक्षतायां सुधारस्य, परियोजनानां आरम्भस्य च लाभं प्राप्य अनेके प्रमुखाः सूचीकृतकम्पनयः वर्षस्य प्रथमार्धे उत्तमं परिणामं ज्ञापयन्ति स्म
सिक्योरिटीज टाइम्स्·डाटाबाओ इत्यस्य आँकडानां अनुसारं, अधुना यावत्, ३० अरब युआन् अधिकं ए-शेयर-बाजार-पूञ्जीकरणं युक्तानां सूचीकृतानां कम्पनीनां मध्ये, अर्धवार्षिक-रिपोर्ट्-प्रदर्शन-पूर्वसूचने शुद्धलाभस्य निम्नसीमायाः आधारेण गणना कृता (यदि नास्ति निम्नसीमा, घोषितं मूल्यं उपयुज्यते), शुद्धलाभः वर्षे वर्षे वर्धितः (हानिः लाभे परिणमयितुं सहितम् ), ८८ कम्पनयः सन्ति । उद्योगवितरणस्य दृष्ट्या एताः कम्पनयः इलेक्ट्रॉनिक्स, ऑटोमोबाइल, अलौहधातुः, सार्वजनिकउपयोगितासु, मूलभूतरासायनिकउद्योगेषु च केन्द्रीकृताः सन्ति
इलेक्ट्रॉनिक्स-उद्योगे सर्वाधिकं संख्यायां शॉर्टलिस्ट्-कृतानि कम्पनयः सन्ति, ये १९ इत्येव सन्ति ।२०२४ तमस्य वर्षस्य प्रथमार्धे मम देशस्य उपभोक्तृविद्युत्-उद्योगः महतीं पुनः उत्थापितः अस्ति, तथा च विपण्यस्य पुनः सक्रियीकरणेन उद्योगशृङ्खलायां बहवः सूचीकृतानां कम्पनीनां कृते आशाजनकाः अर्धवर्षीयाः परिणामाः प्राप्ताः |. तथ्याङ्कानि दर्शयन्ति यत् इलेक्ट्रॉनिक्स-उद्योगे षट् प्रमुखकम्पनीनां प्रदर्शनं वर्धते इति अपेक्षा अस्ति यस्य मार्केट्-कैपिटलाइजेशनं १०० अरब युआन् अस्तिFii औद्योगिक, Luxshare परिशुद्धता, Haiguang सूचना, उत्तरी Huachuang, बीओई ए, बाढ़ होल्डिंग्स。
इत्यनेनऔद्योगिक Fiiयथा, कम्पनीद्वारा प्रकाशितेन कार्यप्रदर्शनप्रतिवेदनेन ज्ञातं यत् वर्षस्य प्रथमार्धे शुद्धलाभः ८.७३९ अरब युआन् आसीत्, यत् वर्षे वर्षे २२.०४% वृद्धिः अभवत्, शुद्धलाभः च तस्मिन् एव काले नूतनं उच्चतमं स्तरं प्राप्तवान् तस्य सूचीकरणात् । रिपोर्टिंग् अवधिमध्ये एआइ सर्वरस्य प्रबलमागधावृद्धेः लाभं प्राप्य एआइ सर्वरस्य उत्पादानाम् अत्यधिकवृद्धिः अभवत्, तथा च क्लाउड् सेवाप्रदातृणां राजस्वभागः निरन्तरं वर्धमानः अभवत्, येन कम्पनीयाः राजस्वं च चालितम् लाभप्रदता वृद्धि।
हुआफु सिक्योरिटीजस्य शोधप्रतिवेदने सूचितं यत् उपभोक्तृविद्युत्यंत्रं अल्पकालिकस्थिरीकरणस्य पुनर्प्राप्तेः, उद्योगस्य नवीनताचक्रस्य आगमनस्य, दिग्गजानां नूतनानां उत्पादानाम् निरन्तरउत्प्रेरकस्य च त्रिगुणं मोक्षबिन्दौ अस्ति। अल्पकालीनरूपेण उपभोक्तृविद्युत्-टर्मिनलस्य मागः वर्धमानः अस्ति, मध्यम-दीर्घकालीनयोः एआइ-सशक्त-स्मार्ट-टर्मिनल्-इत्यनेन मोबाईल-फोन-/पीसी-इत्यस्य शीघ्रं प्रतिस्थापनं करणीयम् इति अपेक्षा अस्ति ।
२७ प्रमुखकम्पनीनां प्रदर्शनं दुगुणं जातम्
येषां बह्वीषु कम्पनीषु कार्यप्रदर्शनस्य वृद्धिः अपेक्षिता अस्ति, तेषु २७ कम्पनयः सन्ति येषां शुद्धलाभवृद्धिः द्विगुणा अभवत् ।
टोङ्गकुन् भागं करोतिशुद्धलाभस्य विकासस्य दरः सर्वाधिकः अस्ति । प्रतिवेदनकालस्य कालखण्डे विकासस्य स्थिरीकरणार्थं घरेलुनीतीनां निरन्तरप्रयत्नेन पूर्ववर्षस्य समानकालस्य तुलने पोलिएस्टर-फिलामेण्ट्-उद्योगस्य अधःप्रवाहमागधायां महती उन्नतिः अभवत् आपूर्तिस्तरस्य उद्योगनेतृणां बृहत्-परिमाणस्य विस्तारचक्रम् समाप्तम् अस्ति, उद्योगस्य एकाग्रता च अधिकं सुधरति उद्योगः समन्वयः अधिकं स्पष्टः अस्ति, उत्पादविक्रयणं मूल्यभेदश्च वर्धितः, समग्ररूपेण उद्योगः पुनर्प्राप्तेः अवस्थायां वर्तते।
वैल भागशुद्धलाभवृद्धिः द्वितीयस्थाने अभवत् । कम्पनी वर्षस्य प्रथमार्धे शुद्धलाभः १.३०८ अरब युआन् तः १.४०८ अरब युआन् यावत् भविष्यति इति अपेक्षां करोति, यत् वर्षे वर्षे ७५४.११% तः ८१९.४२% यावत् वर्धते रिपोर्टिंग् अवधिमध्ये मार्केट्-माङ्गं निरन्तरं पुनः पुनः आगता तथा च डाउनस्ट्रीम-ग्राहक-माङ्गं उच्चस्तरीय-स्मार्टफोन-बाजारे उत्पाद-प्रवर्तनेन तथा च वाहन-बाजारे स्वायत्त-ड्राइविंग-अनुप्रयोगानाम् निरन्तरं प्रवेशेन सह परिचालन-आयस्य महती वृद्धिः अभवत्
सीएमओसीशुद्धलाभवृद्धिः तृतीयस्थाने अस्ति । रिपोर्टिंग् अवधिमध्ये कम्पनीयाः मुख्योत्पादानाम्, ताम्रस्य, कोबाल्टस्य च उत्पादनेन विक्रयेण च वर्षे वर्षे पर्याप्तवृद्धिः प्राप्ता, तथा च, व्यय-अनुकूलनम्, प्रौद्योगिकी-सुधारः इत्यादयः उपायाः च तस्मिन् एव काले ताम्र-विपण्ये महत्त्वपूर्णं परिणामं प्राप्तवन्तः मूल्यं २०२४ तमे वर्षे सुदृढं भविष्यति, येन कार्यप्रदर्शने सुधारः भविष्यति ।
कार्यप्रदर्शनवृद्धौ अग्रणी
व्यापकविपण्यसूचकाङ्कात् महत्त्वपूर्णतया अधिकं प्रदर्शनं कृतवान्
गौणविपण्यप्रदर्शनस्य दृष्ट्या वर्धमानप्रदर्शनयुक्तानां प्रमुखकम्पनीनां समग्रप्रदर्शनं उल्लेखनीयम् अस्ति । डाटाबाओ इत्यस्य आँकडानुसारं अगस्तमासस्य १२ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं एताः कम्पनीः अस्मिन् वर्षे १२.२५% औसतेन वर्धिताः, येन अस्मिन् एव काले सीएसआई ३०० सूचकाङ्कात् महत्त्वपूर्णतया अधिकं प्रदर्शनं कृतम्ज़िन Yisheng, Yutong बस, No.9 Company-WD, टाइम्स इलेक्ट्रिक, शंघाई इलेक्ट्रिक कं, लि.सञ्चितवृद्धिः ५०% अतिक्रान्तवती ।
Xinyishengसञ्चितवृद्धिः ९३.७५% आसीत्, प्रथमस्थाने आसीत् । कम्पनीं निवेशकैः ऑप्टिकलमॉड्यूलस्य "त्रिमुस्केटियर"-मध्ये एकः इति प्रशंसितः अस्ति उद्योगसमृद्धेः निरन्तरसुधारस्य उच्चगति-उत्पादानाम् माङ्गल्याः तीव्रवृद्धेः च लाभं प्राप्य वर्षस्य प्रथमार्धे शुद्धलाभस्य अपेक्षा अस्ति ८१ कोटि युआन् तः ९५ कोटि युआन् यावत्, वर्षे वर्षे १८०.८९ युआन् % २२९.४४% यावत् वृद्धिः ।
मूल्याङ्कनस्तरस्य दृष्ट्या अगस्तमासस्य १२ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं ३७ कम्पनीनां रोलिंग् मूल्य-उपार्जन-अनुपातः २० गुणाभ्यः न्यूनः आसीत्बैंक के हांग्जो, बैंक के नानजिंग, शंघाई पुडोंग विकास बैंक, Yuntianhua, युन्नान एल्यूमीनियम कं, लि.रोलिंग प्राइस-टू-अर्निङ्ग् रेश्यो १० गुणाभ्यः न्यूनाः सन्ति ।
हाङ्गझौ के बैंकरोलिंग प्राइस-टू-अर्निङ्ग् रेशियो ४.७५ गुणा अस्ति, यत् न्यूनतमस्थाने अस्ति । कम्पनीद्वारा प्रकाशितेन कार्यप्रदर्शनप्रतिवेदनेन ज्ञातं यत् अस्मिन् वर्षे प्रथमार्धे शुद्धलाभः ९.९९६ अरब युआन् आसीत्, यत् वर्षे वर्षे २०.०६% वृद्धिः अभवत् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते कम्पनीयाः अप्रदर्शनऋणानुपातः ०.७६% आसीत्, यः पूर्ववर्षस्य अन्ते समानः आसीत्, प्रावधानकवरेजदरः च ५४५.१७% आसीत्, यत् पूर्ववर्षस्य अन्ते १६.२५ प्रतिशताङ्कस्य न्यूनता अभवत् वर्षे, समग्रतया उत्तमं स्तरं निर्वाहयन्।
पूंजीप्रवाहस्य दृष्ट्या उत्तरतः निधिभिः अद्यतनकाले अतिविक्रयितप्रदर्शनवृद्धियुक्तेषु अनेकेषु प्रमुखकम्पनीषु पदं योजितम् अस्ति
आँकडानिधि-आँकडानां अनुसारं, येषां कम्पनीनां नवीनतमसमापनमूल्यानि वर्षे उच्चबिन्दुतः २०% अधिकं पुनः प्राप्तानि, तेषु ५ कम्पनयः अगस्तमासात् आरभ्य १० कोटियुआन्-अधिकं पूंजी-धारणं वर्धितवन्तः, यथा-Dong'e Ejiao, Yutong बस, Xinyi Sheng, Zhaoyi नवीनता, Tuopu समूह。
अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।
सम्पादकः - हे यु
प्रूफरीडिंग : ताओ कियान
दत्तांशनिधिः