2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जालस्य तकनीकीदोषस्य शङ्कायाः कारणेन उच्चस्तरीयसाक्षात्कारे विलम्बः जातः।
टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्कः मूलतः १२ अगस्तदिनाङ्के पूर्वसमये रात्रौ २०:०० वादने सोशल मीडिया एक्स-मञ्चे पूर्व-अमेरिका-राष्ट्रपतिः रिपब्लिकन-राष्ट्रपतिपदस्य उम्मीदवारः च डोनाल्ड ट्रम्पेन सह ऑनलाइन-साक्षात्कारं कर्तुं निश्चितः आसीत् लाइव साक्षात्कारस्य आरम्भात् पूर्वं ४० निमेषाधिकं विलम्बं कृत्वा अन्ततः साक्षात्कारः आरब्धः ।
मस्कः - एक्स इत्यस्य बृहत्प्रमाणेन साइबर-आक्रमणं जातम्
मस्क-ट्रम्पयोः साक्षात्कारः मूलतः योजनानुसारं न अभवत् । साक्षात्कारं द्रष्टुम् इच्छन्तः बहवः X-उपयोक्तारः साक्षात्कारस्य आरम्भात् पूर्वं लाइव-प्रसारण-स्थाने सम्मिलितुं प्रयतन्ते स्म, परन्तु "इदं स्थानं अनुपलब्धम्" इति प्रॉम्प्ट् प्राप्तवन्तः, ते च लाइव-प्रसारण-स्थाने सफलतया प्रवेशं कर्तुं असमर्थाः अभवन्
"इदं प्रतीयते यत् "मस्कः पोस्ट् कृतवान्।
मस्कः स्क्रीन-फ्रीज-इत्यस्य दोषं साइबर-आक्रमणम् अयच्छत् । मस्कः अवदत् यत् कम्पनी पूर्वं अगस्तमासस्य १२ दिनाङ्के ८० लक्षं समवर्तीश्रोतृभिः सह एतस्य प्रणाल्याः परीक्षणं कृतवती यत् किमपि तकनीकीदोषं निवारयितुं तथा च X इत्यस्य लाइव स्ट्रीमिंग् क्षमता एतत् आयोजनं सम्भालितुं शक्नोति इति सुनिश्चितं करोति।
ट्रम्पस्य ट्वीट् प्रति बहवः जनाः प्रतिक्रियां दत्तवन्तः यत् ते अपि तथैव कोलाहलं श्रुतवन्तः अथवा प्रवेशं कर्तुं असमर्थाः। टिप्पणीं कर्तुं अनुरोधस्य प्रतिक्रियारूपेण ट्रम्प-अभियानस्य प्रवक्ता सम्भाव्य-साइबर-आक्रमणस्य आरोपं कृत्वा मस्कस्य X-पोस्ट्-इत्येतत् दर्शितवान् ।
मस्कः अवदत् यत्, "विलम्बितस्य प्रक्षेपणस्य कृते अहं क्षमायाचनां करोमि। अस्माकं सर्वरेषु विशालः DDOS (distributed denial of service) आक्रमणः अभवत्, अस्माकं सर्वाणि आँकडारेखाः संतृप्ताः अभवन्।
अस्य साक्षात्कारस्य सज्जतायै मस्कः रविवासरे द्वौ लाइव प्रसारणपरीक्षां कृतवान्, येषु क्रमशः २१ लक्षं १३ लक्षं च दृश्यं प्राप्तम् इति कथ्यते
ट्रम्पः X मञ्चे पुनः आगच्छति
पूर्वं ट्रम्पः सामाजिकमाध्यममञ्चे क्रमशः अनेकानि पोस्ट् पोस्ट् कृतवान् Capitol riot banned officially returns to X.
ट्रम्पः पूर्वं राष्ट्रपतित्वकाले ट्विट्टर्-इत्यस्य उपयोगं कृतवान् आसीत्, अनन्तरं २०२१ तमस्य वर्षस्य जनवरी-मासस्य ६ दिनाङ्के अमेरिकी-राजधानी-स्थले दङ्गान् प्रेरितवान् इति कारणेन आजीवनं मञ्चात् प्रतिबन्धितः मस्कः २०२२ तमे वर्षे ट्विट्टर् इत्यस्य अधिग्रहणं कृत्वा (पश्चात् तस्य नाम X इति परिवर्त्य) ट्रम्पस्य खातं पुनः स्थापितवान् । ततः परं ट्रम्पः केवलं एकं मगशॉट् मञ्चे स्थापितवान्।
उल्लेखनीयं यत् मस्क-ट्रम्पयोः साक्षात्कारः एक्स-मञ्चे एव कृतः साक्षात्कारः आकस्मिकः, अस्क्रिप्ट्-रहितः, सामग्री-विषये च कोऽपि प्रतिबन्धः नासीत् ।
तदतिरिक्तं केनचित् विश्लेषणेन ज्ञातं यत् अस्मिन् वर्षे मस्कस्य ट्वीट्-मध्ये राजनैतिक-ट्वीट्-मध्ये १७% भागः अभवत्, यत् २०२१ तमे वर्षे २% तः महती वृद्धिः अभवत्; .
ट्रम्प-प्रचारसभायां गोलीकाण्डस्य अनन्तरं मस्कः स्वस्य वचनं कृतवान् । एकदा मस्कः सामाजिकमाध्यमेषु लिखितवान् यत्, "अहं राष्ट्रपति ट्रम्पस्य पूर्णसमर्थनं करोमि, आशासे सः (ट्रम्पः) शीघ्रमेव स्वस्थः भविष्यति सः अपि अवदत् यत्, "अन्तिमवारं अमेरिकादेशे एतादृशः सशक्तः उम्मीदवारः आसीत्। रूजवेल्ट्" इति।
साक्षात्कारे नूतनाः सर्वकारीयसंस्थाः इत्यादयः विषयाः आच्छादिताः आसन्
ट्रम्प इत्यनेन सह अस्मिन् लाइव साक्षात्कारे मस्कः प्रस्तावितवान् यत् ट्रम्पस्य द्वितीयकार्यकाले संघीयव्ययस्य न्यूनीकरणे साहाय्यं कर्तुं सः भूमिकां कर्तुं इच्छुकः भविष्यति, यत् सूचयति इव दृश्यते यत् विश्वस्य धनीतमः पुरुषः अमेरिकनराजनीत्यां स्वं समावेशयितुं अधिकाधिकं विचारयति।
मस्कः करदातृणां डॉलरस्य प्रभावीरूपेण व्ययः सुनिश्चित्य सर्वकारीय-आयोगस्य निर्माणस्य आह्वानं कृतवान् यत्, अस्मिन् क्रमे तस्य भूमिका अस्ति इति। मस्कः अवदत् यत्, "एतादृशे समितियां साहाय्यं कर्तुं अहं प्रसन्नः भविष्यामि, यदि च सा स्थाप्यते तर्हि अहं प्रसन्नः भविष्यामि" इति ।
साक्षात्कारे ट्रम्पः आप्रवासनस्य, बाइडेन् प्रशासनस्य, उपराष्ट्रपतिस्य हैरिस् इत्यस्य च विषये स्वविचारं पुनः उक्तवान् । सः रूसीनेता व्लादिमीर् पुटिन् इत्यनेन सह सः सम्यक् मिलति इति अपि स्वस्य दावान् पुनः अवदत् । महङ्गाधिक्यस्य विषये वदन् ट्रम्पः अवदत् यत् "महङ्गाकारेण जनाः पूर्णतया नष्टाः भवन्ति" तथा च "अस्माभिः मूल्यानि न्यूनीकर्तुं अर्हन्ति" इति ।
तदतिरिक्तं ट्रम्पः अवदत् यत् अमेरिकादेशे उच्चवेगयुक्तानि रेलयानानि न सन्ति इति "अयुक्तम्" इति, उच्चगतिसुरङ्गद्वारा एतां स्थितिं परिवर्तयितुं सः सुझावम् अयच्छत् ट्रम्पः अपि उल्लेखितवान् यत् यदि सः सफलतया राष्ट्रपतित्वेन निर्वाचितः भवति तर्हि सः "शिक्षाविभागं बन्दं कृत्वा शिक्षां पुनः राज्येषु स्थानान्तरयिष्यति" इति ।
"अहं न मन्ये यत् अस्माभिः तैल-गैस-उद्योगस्य अपमानं कर्तव्यम्" इति मस्कः तैल-गैस-उद्योगस्य विषये अवदत्, अर्थव्यवस्था एतेषु ऊर्जास्रोतेषु निर्भरं भवति इति । परन्तु सः अवदत् यत् सः इच्छति यत् पर्यावरणप्रदूषणस्य कारणात् अमेरिका "अधिकस्थायि अर्थव्यवस्था" प्रति गन्तुम्।
सम्पादकः पेङ्ग बो
प्रूफरीडिंग : ताओ कियान
सिक्योरिटीज टाइम्स् द्वारा आयोजितस्य १८ तमे चीनसूचीकृतकम्पनीमूल्यचयनस्य सार्वजनिकरूपेण ऑनलाइन मतदानं पूर्णरूपेण प्रचलति! निवेशकानां स्वागतं भवति यत् ते भवतः मनसि उत्कृष्टसूचीकृतकम्पनीनां वा सूचीकृतकम्पनीनां कार्यकारीणां मतदानं कुर्वन्तु। मतदानस्य आरम्भः समाप्तिः च : ८ अगस्त - १८ अगस्त २०२४ ।
निवेशकानां स्वागतं भवति यत् ते भवतः मनसि उत्कृष्टसूचीकृतकम्पनीनां वा सूचीकृतकम्पनीनां कार्यकारीणां मतदानं कुर्वन्तु।
अधिकाधिकं आयोजनविवरणार्थं कृपया "e Company" इति अनुसरणं कुर्वन्तु ।