समाचारं

बीमाकम्पनीनां कृते औषधविक्रयमार्गः भवितुं सख्यं निषिद्धं भवति, पर्यवेक्षणे च सम्पत्ति-आहतबीमाकम्पनीभ्यः स्वस्य अल्पकालिकस्वास्थ्यबीमाव्यापारस्य स्वयमेव परीक्षणं करणीयम्

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"प्रथममासे ० युआन्" तः "औषध-बीमा-बीमा" तः "रुबिकस्य घन-व्यापारः" यावत्, अल्पकालिक-स्वास्थ्य-बीमायाः नवीनता सर्वदा विवादास्पदं भवति, नियामकाः च अराजकतायाः सुधारार्थं बहुवारं कार्यं कृतवन्तः

अधुना "औषध-बीमा-बीमा" इत्यस्य नूतनाः रूपाः सन्ति । "चाइना टाइम्स्" इति संवाददातृभिः उद्योगात् ज्ञातं यत् वित्तीयपर्यवेक्षणस्य राज्यप्रशासनेन अद्यैव सर्वेभ्यः सम्पत्तिभ्यः अपहताभ्यः च "अल्पकालिकस्वास्थ्यबीमाव्यापारस्य आत्मपरीक्षणस्य सूचना" (अतः परं "सूचना" इति उच्यते) जारीकृता बीमाकम्पनयः। उल्लेखितम् आसीत् यत् स्थलनिरीक्षणस्य विस्तारितायाः आँकडा अन्वेषणस्य च समये ज्ञातं यत् केचन सम्पत्ति-आहत-बीमा-कम्पनयः "बीमा + औषधस्य" सहकारेण, पूर्व-विद्यमान-रोगाणां चिकित्सा-व्ययस्य आच्छादनं कुर्वन्ति, येषां कृते भवितव्यः इति निर्धारितम् आसीत् तथा हानिस्य डिग्री समूहपूरकचिकित्साबीमायाः माध्यमेन निर्धारिता आसीत् , येन सम्पत्ति-आहत-बीमा-कम्पनयः अनिवार्यतया प्रासंगिक-संस्थानां कृते रोगिभ्यः औषध-क्रयण-अनुदानं निर्गन्तुं, औषध-प्रचारं कर्तुं, विक्रय-आयोगं प्राप्तुं च एकं मार्गं कृतवन्तः

अन्तर्राष्ट्रीयव्यापार-अर्थशास्त्रविश्वविद्यालयस्य नवीनता-जोखिम-प्रबन्धन-संशोधनकेन्द्रस्य उपनिदेशकः लाङ्ग गे चाइना टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् "समूहपूरकचिकित्साबीमा" केवलं उत्पादनिर्माणदायित्वयोः किञ्चित् अन्तरं भवति, तस्य सारः अद्यापि "औषधः" अस्ति -to-insurance बीमा।" अस्य आदर्शस्य माध्यमेन बीमाकम्पनयः "भुगतानमार्गस्य" भूमिकां निर्वहन्ति तथा च बीमादावानां माध्यमेन औषधस्य पूर्णं भुक्तिं कुर्वन्ति अर्थात् औषधशुल्कं प्रीमियमरूपेण परिणमति

"औषधबीमास्थानांतरणम्" इति विषये महती आघातः अभवत्

अन्तिमेषु वर्षेषु यथा यथा बीमा-उद्योगः बृहत् स्वास्थ्य-उद्योग-शृङ्खलां नियोजयति तथा तथा बीमा-चिकित्सा च पर्वतैः पृथक् न भवन्ति । अनेकाः बीमाकम्पनयः तृतीयपक्षीयटीपीए-मञ्चैः औषधकम्पनीभिः सह सहकार्यं कृत्वा स्वास्थ्यप्रबन्धनस्य औषधसेवाशृङ्खलानां च उद्घाटनं कृतवन्तः येन विपण्यप्रतिस्पर्धां वर्धयितुं शक्यते परन्तु एतादृशानां बीमाउत्पादानाम् परिकल्पने केचन बीमाकम्पनयः "औषधविक्रयण"मार्गः अभवन् ।

"सूचना" दर्शयति यत् केचन सम्पत्ति-आहत-बीमा-कम्पनयः, "बीमा + चिकित्सा"-सहकारे, पूर्व-विद्यमान-रोगाणां चिकित्साव्ययस्य आच्छादनं कुर्वन्ति ये निश्चितरूपेण भवितुं शक्नुवन्ति तथा च समूहपूरक-चिकित्सा-बीमाद्वारा निश्चित-प्रमाणेन हानिः भवति, कृत्वा सम्पत्ति-आहत-बीमा-कम्पनयः अनिवार्यतया रोगिणां परिचर्या-प्रदानार्थं प्रासंगिकाः संस्थाः भवन्ति

तदतिरिक्तं केषाञ्चन सम्पत्ति-आहत-बीमा-कम्पनीभिः एतादृशी स्थितिः निर्मितवती यत्र बीमा-कम्पनीद्वारा बीमितस्य बीमितस्य प्रीमियम-आयः औषधव्ययात् भिन्नः भवति, तथा च केचन बीमित-जनाः प्रतीक्षा-काल-निर्धारणं समायोजयित्वा, कृत्रिमरूपेण घटनां समायोजयित्वा, बीमिताः न भवन्ति दावानां इत्यादीनां, यत् उपरिष्टात् बीमागोलीकाण्डस्य सिद्धान्तेन सह सङ्गतं दृश्यते अवैधव्यवहारः अधिकं गुप्तः अस्ति।

अस्मिन् प्रकारे व्यवसाये बीमाकम्पनयः प्रासंगिकसंस्थाभिः सह सहकार्यं कुर्वन्ति यत् अल्पकालीनस्वास्थ्यबीमाउत्पादानाम् उपयोगं कुर्वन्ति येन वास्तवतः निदानग्राहकानाम् चिकित्साव्ययः निश्चिता आवृत्त्या निश्चितरूपेण च हानिः भवति, बीमाव्यापारं परकीभवति, बीमायाः आकस्मिकतां च करोति अनिवार्य घटना भवति।

"एतादृशे व्यापारे बीमाकम्पनीनां कृते लाभः प्राप्तुं कठिनं भवति, तेषां हानिः अपि भवितुम् अर्हति, परन्तु ते अद्यापि भागं ग्रहीतुं इच्छन्ति। मुख्यकारणं यत् केचन बीमाकम्पनयः कार्यप्रदर्शनस्य मूल्याङ्कनकाले व्यावसायिकपरिमाणे विशेषं ध्यानं ददति, यत् शीघ्रं स्केल-अपं कर्तुं संस्थाः एतादृशं व्यापारं कुर्वन्ति इति कारणं भविष्यति" इति कैपिटल-विश्वविद्यालयस्य अर्थशास्त्र-व्यापारस्य बीमाविभागस्य पूर्व-उपनिदेशकः ली वेन्झोङ्गः चाइना टाइम्स्-संस्थायाः पत्रकाराय अवदत्

चाइना इन्टरप्राइज कैपिटल एलायन्स् इत्यस्य उपाध्यक्षः बाई वेन्क्सी इत्यनेन चाइना टाइम्स् इत्यस्य संवाददात्रे उक्तं यत् एतानि कार्याणि बीमाकम्पनीनां वित्तीयहानिम् अपि जनयिष्यन्ति इति अतिरिक्तं उद्योगस्य समग्रप्रतिबिम्बं अपि गम्भीररूपेण प्रभावितं करिष्यन्ति दुष्टप्रतिस्पर्धां प्रेरयन्ति तथा च विपण्यक्रमं अधिकं बाधन्ते उद्योगस्य स्वस्थविकासाय अनुकूलम्।

"औषध-बीमा" इत्यस्य अतिरिक्तं, पूर्ववर्ती "प्रथममासे ० युआन्" तथा "रुबिकस्य घनव्यापारः" इति सर्वाणि साधनानि बीमाकम्पनीभिः एकपक्षीयरूपेण स्केल-अनुसरणं कर्तुं प्रयुक्तानि सन्ति, परन्तु अपवादं विना तेषां नियामक-सुधारस्य सामना अभवत् तथाकथितस्य "प्रथममासे ० युआन्" इत्यस्य वस्तुतः अर्थः अस्ति यत् प्रथममासे एकत्रितं प्रीमियमं तदनन्तरं ११ मासेषु समानरूपेण वितरितं भवति, तथा च वास्तवतः उपभोक्तृभ्यः कोऽपि लाभः स्थानान्तरितः न भवति पूर्वस्य उन्नतसंस्करणं, "प्रथममासं" परिहरन् "0 युआन" इत्यस्य अवैधभागस्य कृते, न्यूनलाभयुक्तानि उत्पादनानि बैचरूपेण बीमाराशिं/बीमादायित्वं वर्धयित्वा प्रीमियमं वर्धयिष्यन्ति।

अगस्त २०२१ तमे वर्षे पर्यवेक्षणेन सर्वेभ्यः बीमासंस्थाभ्यः आत्मपरीक्षा, आत्मसुधारः, सुधारणकार्यं च व्यापकरूपेण कर्तुं, तथा च "प्रथममासे एन युआन्" इत्यादिसमस्याभिः सह अन्तर्जालस्वास्थ्यबीमाव्यापारान् पूर्णतया दूरीकर्तुं आवश्यकम् आसीत्, पूर्वम् चीनबैङ्किंग-बीमा-नियामक-आयोगेन पुनः प्रकटितं यत् अल्पकालिक-स्वास्थ्य-बीमा-विमुखीकरणस्य केषाञ्चन बीमा-कम्पनीनां समस्यायाः समाधानं कृतवान् अस्ति तथा च "औषध-बीमा"-व्यापारं कर्तुं, नवम्बर-२०२३ तमे वर्षे च पूर्णतया स्थगितवान्, राज्यप्रशासनस्य वित्तीयपरिवेक्षणेन "रुबिकस्य घनव्यापारं" लक्ष्यं कृत्वा सूचना जारीकृता तथा च बीमाकम्पनीनां "0 "दरदराणि अन्यपरिस्थितयः च सख्यं निषिद्धानि ये स्पष्टतया एक्चुअरी सिद्धान्तानां अनुपालनं न कुर्वन्ति।

अस्याः "सूचनायाः" निर्गमनं निःसंदेहं अल्पकालिकस्वास्थ्यबीमे "औषध-बीमा" इत्यस्य छद्म-नवीनीकरण-प्रतिरूपस्य अन्यत् नियामक-अनुसन्धानम् अस्ति पर्यवेक्षणस्य कृते सम्पत्ति-आहत-बीमा-कम्पनीभ्यः अल्पकालिक-स्वास्थ्य-बीमा-व्यापारस्य संचालनं तत्क्षणमेव स्थगयितुं आवश्यकं भवति यत् बीमा-सिद्धान्तानां अनुपालनं न करोति तथा च बीमा-हानि-संभावना वर्तते, तथा च 31 अगस्त-दिनात् पूर्वं आत्म-परीक्षा-प्रतिवेदनं प्रस्तूयताम्।

"सूचना" विशेषतया एतत् बोधयति यत् अस्याः आत्मपरीक्षायाः केन्द्रबिन्दुः अन्तर्जाल-अस्पतालानां, स्वास्थ्य-प्रौद्योगिकी-कम्पनीनां, बीमा-दलाली-कम्पनीनां च सम्बद्धैः कम्पनीभिः सह प्रासंगिकव्यापार-समूहैः सह सहकार्यं कृत्वा क्रियमाणाः सम्बद्धाः व्यवसायाः सन्ति आत्मपरीक्षणसामग्रीयां मुख्यतया त्रयः पक्षाः सन्ति: किं बीमादुर्घटनाः सन्ति येषां पुष्टिः बीमायाः मूलभूतसिद्धान्तैः सह अस्ति वा, किं सम्पूर्णव्यापारप्रक्रिया निष्क्रियरूपेण नियन्त्रिता अस्ति तथा च बीमाकम्पनी जोखिमान् नियन्त्रयितुं न शक्नोति वा दावानां कृत्रिमसमायोजनानि अन्ये च पद्धतयः सन्ति येन बीमानीत्या सह सङ्गताः दुर्घटनाः सृज्यन्ते सिद्धान्तस्य भ्रमः जानी-बुझकर पर्यवेक्षणं परिहरति ।

“छद्म-नवीनता” इति न प्रशस्तम्

पर्यवेक्षणस्य उच्चदबावस्य अधीनं केचन बीमाकम्पनयः अद्यापि "जोखिमं गृह्णन्ति", यत् अल्पकालिकस्वास्थ्यबीमायाः विकासकठिनताभिः सह सम्बद्धं भवितुम् अर्हति आधिकारिकदत्तांशैः ज्ञायते यत् २०२१, २०२२, २०२३ च वर्षेषु सम्पत्ति-अपघातबीमाकम्पनीभिः संचालितस्य स्वास्थ्यबीमायाः मूलप्रीमियम-आयः क्रमशः १३७.८ अरब-युआन्, १५८ अरब-युआन्, १७५.२ अरब-युआन् च भविष्यति, यत्र वर्षे वर्षे वृद्धिः भविष्यति क्रमशः २३.७%, १४.६६%, १०.८९% च , "तूफान" युगस्य विदां कुर्वन्ति ।

परन्तु ली वेन्झोङ्गस्य मतेन औषध-बीमा-बीमा इत्यादीनां "छद्म-नवीनीकरणानां" माध्यमेन बीमाकम्पनयः अन्ततः यत् लाभं प्राप्नुयुः तत् केवलं प्रीमियम-वृद्ध्या उत्पन्नं अपरिहार्यं हानिः, मिथ्या-समृद्धिः च भविष्यति एतादृशस्य व्यवसायस्य वास्तविकसञ्चालने बीमाकम्पनयः बीमायाः दावानां च अण्डरराइटिङ्गस्य अधिकारं त्यजन्ति, येन सहजतया नियन्त्रणात् बहिः दावानां जोखिमः भवितुम् अर्हति

"अपि च, एषः प्रकारः व्यापारः मूलतः हानिकारकः भवति। यदि स्केलः अत्यधिकः भवति तर्हि कम्पनीयाः लाभं क्षीणं करिष्यति, कम्पनीयाः दीर्घकालीनस्वस्थविकासं प्रभावितं करिष्यति, कम्पनीयाः सॉल्वेन्सी च क्षतिं जनयिष्यति।

नियामकप्राधिकारिभिः औषध-उपबीमाव्यापारे द्वौ प्रमुखौ समस्याः जोखिमौ च दर्शितौ प्रथमं, बीमाकम्पनयः कतिपयान् चिकित्साव्ययान् आच्छादयन्ति, ये बृहत्संख्यायाः नियमः भाग्यस्य सिद्धान्तः इत्यादीनां मूलभूतबीमासिद्धान्तानां अनुपालनं न करोति, तथा च प्रमुखजोखिमपरीक्षां उत्तीर्णं कर्तुं न शक्नोति द्वितीयं, बीमाकम्पनीषु जोखिमप्रबन्धनस्य नियन्त्रणस्य च अभावः भवति तथा च अग्रभागस्य अण्डरराइटिंग् तथा पृष्ठभागस्य दावानां नियन्त्रणं प्रासंगिकसंस्थाभिः भवति तथा च जोखिमप्रबन्धने पर्याप्तरूपेण भागं न गृह्णन्ति ते बीमासञ्चालनस्य प्रबन्धनजोखिमानां च मूलभूतकार्यं प्रतिबिम्बयितुं न शक्नुवन्ति।

पेकिङ्गविश्वविद्यालयस्य चीनबीमासामाजिकसुरक्षासंशोधनकेन्द्रस्य विशेषज्ञसमितेः सदस्यः झू जुन्शेङ्गः एकदा चाइना टाइम्स् इत्यस्य संवाददात्रे अवदत् यत् पर्यवेक्षणस्य लक्ष्यं रोगवाहकौषधबीमा भवति यत् पूर्वमेव रोगीनां चिकित्साव्ययस्य प्रत्यक्षं क्षतिपूर्तिं करोति। केचन अभिनव-औषध-कम्पनयः रोगिणां अनुदानं दातुं उच्चमूल्यानां विशेष-औषधानां प्रचारार्थं च लेखा-उपकरणरूपेण बीमा-उपयोगं कुर्वन्ति । किञ्चित्पर्यन्तं रोगिणां कृते "औषधक्रयणं" न कृत्वा औषधकम्पनीनां कृते "औषधविक्रयणं" अस्ति, यत् स्वास्थ्यबीमायाः रोगीकेन्द्रितमूल्यानां पूर्णतया अनुरूपं नास्ति

बाई वेन्क्सी इत्यस्य दृष्ट्या अल्पकालीनस्वास्थ्यबीमे नवीनतायाः आरम्भः बीमाउत्पादानाम् औषधोद्योगस्य च संयोजनात् यथार्थतया भेदं प्राप्तुं आवश्यकम् अस्ति उदाहरणार्थं, अधिकव्यक्तिगतस्वास्थ्यप्रबन्धनसमाधानं प्रदातुं नूतनानां स्वास्थ्यप्रबन्धनसेवाप्रतिमानानाम् अन्वेषणं कर्तुं शक्यते । औषधकम्पनीभिः सह सहकार्यं सुदृढं कुर्वन्तु तथा च स्वास्थ्यबीमाउत्पादानाम् अन्वेषणं कुर्वन्तु ये बाजारस्य माङ्गल्याः बीमासिद्धान्तानां च सङ्गतिं अधिकं कुर्वन्ति।

"बीमाकम्पनयः जोखिममूल्यांकनस्य दावनिराकरणस्य च दक्षतां सुधारयितुम्, व्यावसायिकगुणवत्तायां प्रतिस्पर्धायां च सुधारं कर्तुं बृहत्दत्तांशस्य कृत्रिमबुद्धेः इत्यादीनां तकनीकीसाधनानाम् अपि उपयोगं कर्तुं शक्नुवन्ति। तदतिरिक्तं तत् सुनिश्चित्य सहकारी औषधकम्पनीनां समीक्षां पर्यवेक्षणं च सुदृढं कर्तव्यम् ते नियमानाम् अनुपालनेन कार्यं कुर्वन्ति तथा च स्वसामाजिकदायित्वं निर्वहन्ति केवलं सर्वेषां पक्षानाम् संयुक्तप्रयत्नेन अल्पकालीनस्वास्थ्यबीमाबाजारस्य स्वस्थविकासः प्रवर्तयितुं शक्यते।

उद्योगस्य एकः वरिष्ठः अन्तःस्थः अवदत् यत् वाणिज्यिकबीमायाः मूलभूतनियमाः सन्ति तथा च कोऽपि व्यापारप्रतिरूपः बीमायाः मूलभूतसिद्धान्तानां उल्लङ्घनं कर्तुं न शक्नोति। बीमाकम्पनयः व्यावसायिकनवीनीकरणप्रक्रियायां जोखिमसंरक्षणस्य मूलभूतकार्यस्य गुणानाञ्च पालनम् अपि कुर्वन्तु, तथा च ग्राहकानाम् जोखिमसंरक्षणं यथार्थतया प्रदातव्याः।

मुख्य सम्पादक : मेंग जुन्लियन मुख्य सम्पादक : झांग झीवेई