2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल नेटवर्क् इत्यनेन प्रशिक्षुः संवाददाता लियू बोयङ्गः इति वृत्तान्तः] "वसन्तऋतुतः आरभ्य मस्कः प्रतिशुक्रवासरे एकघण्टां चुपचापं स्वस्य नूतने करियरस्य विषये व्यतीतवान् भविष्यति: राष्ट्रियराजनीतिः ट्रम्पस्य विवरणे उक्तं यत् मस्कस्य दलेन स्विंग् राज्येषु ८,००,००० मतदातान् ट्रम्पस्य मतदानार्थं संयोजयितुं, प्रायः १६० मिलियन अमेरिकीडॉलर् (प्रायः १.१५ अरब आरएमबी) आर्थिकसमर्थनं च प्रस्तावितं
मस्कस्य ट्रम्पस्य च सामाजिकमाध्यमलेखाः, प्रोफाइलचित्रं, विदेशीयमाध्यमानां चित्राणि च
प्रतिवेदनानुसारं साप्ताहिकसमागमेषु सुपर पीएसी इत्यस्य सल्लाहकाराः आपूर्तिकर्ताश्च मस्क इत्यस्मै स्वस्य नवीनतमप्रगतेः सूचनां दत्तवन्तः, यस्य लक्ष्यं स्विंग् राज्येषु ट्रम्पस्य मतदानार्थं ८ लक्षं जनान् संयोजयितुं शक्यते। विषये परिचितानाम् अनुसारं तेषां कृते एतत् कार्यं सम्पन्नं कर्तुं आवश्यकं प्रायः १६० मिलियन अमेरिकी-डॉलर् (प्रायः १.१५ अरब आरएमबी) इति बजटं प्रस्तावितं, यस्य अधिकांशं स्वयं मस्क इत्यस्मात् आगमिष्यति ते ६,००० तः अधिकानां दलस्य निर्माणस्य विषये अपि चर्चां कृतवन्तः canvassers.सदस्यादिभिः कर्मचारिभिः निर्मितं "बलम्" ।
वालस्ट्रीट् जर्नल् इत्यनेन टिप्पणी कृता यत् "अमेरिका पीएसी" इत्यस्य स्थापना मस्कस्य प्रथमः आक्रमणः "राष्ट्रपतिराजनीतिः" आसीत्, तथा च एतत् मंगलग्रहं प्रति मनुष्यान् प्रेषयितुं वा मस्तिष्के माइक्रोचिप्स् प्रत्यारोपयितुं वा इव भूमिगतं नासीत् परन्तु अरबपतिः ट्रम्पस्य अमेरिकी रिपब्लिकनपक्षस्य च पूर्णसमर्थनेन अन्येषु उच्चस्तरीयदातृषु उत्साहः प्रज्वलितः अस्ति। सः ट्रम्प इत्यस्मात् धन्यवादः अपि प्राप्तवान्।
पूर्वसूचनानुसारं जुलैमासस्य १३ दिनाङ्के स्थानीयसमये यदा ट्रम्पः पेन्सिल्वेनियानगरे प्रचारसभां कृतवान् तदा गोलीकाण्डस्य घटना अभवत्, ततः ट्रम्पः गुप्तसेवाकर्मचारिभिः अनुसृतः। पश्चात् मस्कः सामाजिकमाध्यमेषु पोस्ट् कृतवान् यत् सः ट्रम्पस्य पूर्णसमर्थनं करोति। २० जुलै दिनाङ्के अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः मिशिगननगरे प्रचारसभायां स्वस्य भाषणस्य समये अमेरिकनउद्यमी एलोन् मस्कस्य उल्लेखं कृतवान् यत् सः "मस्क इत्यनेन सह सर्वदा उत्तमसम्बन्धं स्थापयति" इति
विदेशीयमाध्यमानां समाचारानुसारं अगस्तमासस्य १२ दिनाङ्के सामाजिकमञ्चे X इत्यत्र मस्कः ट्रम्पः च लाइव्-वार्तालापं कृतवन्तौ । मञ्चे "बृहत्-प्रमाणस्य DDoS आक्रमणस्य" कारणेन लाइव-प्रसारणं स्थगितम् । ब्रिटिश "गार्जियन" इत्यनेन उक्तं यत् संवादः ४० निमेषाधिकं विलम्बितः अभवत् ।