समाचारं

रूसीमाध्यमाः : रूसदेशे पूर्वः अमेरिकीराजदूतः उक्तवान् यत् युक्रेनदेशस्य सेना कुर्स्क्-नगरे आक्रमणे "लालरेखां" लङ्घितवती

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १३ दिनाङ्के समाचारः रूसी उपग्रहसमाचारसंस्थायाः १३ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसदेशे पूर्वः अमेरिकीराजदूतः जॉन् सुलिवन् अमेरिकीमाध्यमेषु साक्षात्कारे उक्तवान् यत् युक्रेनदेशस्य कुर्स्क-प्रान्तस्य उपरि आक्रमणेन “लालरेखा” पारिता, परन्तु रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् तत् करिष्यति his best to युक्रेन-सेनां रूसीक्षेत्रात् बहिः निष्कासयितुं निर्णायकं कार्यं कुर्वन्तु।

यदा पृष्टं यत् युक्रेन-सेनायाः कार्याणि रेखां लङ्घयन्ति वा इति तदा सः अवदत् यत् "एतत् स्यात् । रूसीजनाः मन्यन्ते यत् अमेरिका-देशः गम्भीर-उत्तेजनं वा आतङ्कवादी-कर्म इति कथयन्ति तस्मिन् भागं गृहीतवान् । एषा रक्तरेखा युक्रेन-देशवासिनां कृते अस्ति लङ्घितवान्" इति ।

सुलिवन् इत्यनेन अपि उक्तं यत् सः मन्यते यत् पुटिन् "यथासम्भवं निर्णायकं प्रतिक्रियां दास्यति" यत् युक्रेनदेशस्य सैनिकाः रूसीक्षेत्रात् बहिः निष्कासयितुं शक्नुवन्ति।

रूसी उपग्रहसमाचारसंस्थायाः प्रतिवेदनानुसारं अमेरिकीविदेशविभागस्य उपप्रवक्ता वेदान्तपटेलः अवदत् यत् अमेरिकादेशः अद्यापि कुर्स्क-प्रदेशे युक्रेन-सेनायाः कार्याणां विषये टिप्पणीं कर्तुं न अस्वीकृतवान् तथा च केवलं “सामान्यतया” युक्रेन-देशस्य समर्थनं कृत्वा वक्तव्यं प्रकाशितवान्

“अहं युक्रेनदेशे अस्माकं भागिनानां सैन्यकार्यक्रमस्य विषये वक्तुं अनुमतिं दास्यामि, परन्तु समग्रतया वयं युक्रेनदेशस्य सैन्यस्य स्वस्य रक्षणक्षमतायाः समर्थनं कुर्मः” इति पटेलः पत्रकारसम्मेलने अवदत् यत् “यूक्रेनदेशे अस्माकं भागिनानां कृते वयं निरन्तरं ध्यानं दास्यामः यत् तेषां आवश्यकता अस्ति” इति ।

समाचारानुसारं रूसस्य रक्षामन्त्रालयेन १२ दिनाङ्के उक्तं यत् एतावता रूसीसेना १६०० तः अधिकाः युक्रेनदेशस्य सैनिकाः निर्मूलिताः, कुर्स्क्-दिशि ३२ टङ्काः, २३ बखरीवाहनानि च नष्टवन्तः।