2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जिमु न्यूज रिपोर्टर शि कियान
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं ८ दिनाङ्के जापानदेशस्य मियाजाकीप्रान्तस्य समुद्रतटे ७.१ तीव्रतायां भूकम्पस्य अनन्तरं जापानस्य मौसमविज्ञानसंस्थायाः चेतावनीसन्देशः जारीकृतः यत् पूर्वीयजापानस्य प्रशान्तमहासागरस्य नानकाई गर्ते प्रमुखभूकम्पस्य सम्भावना अस्ति इति चेतावनी दत्ता वर्धितम्, आगामिसप्ताहे वा अधिकं सतर्काः भवेयुः, उत्तमं कर्तुं च आह्वानं कृतवान्। जापानदेशेन प्रमुखं भूकम्पचेतावनी जारीकृता, यस्य प्रभावः चीनीयपर्यटकानाम् जापानदेशं प्रति यात्राकार्यक्रमे भवितुं शक्नोति किं विविधाः विमानसेवाः तदनुरूपं रद्दीकरणनीतीः पुनः बुकिंग् च प्रवर्तयन्ति? अगस्तमासस्य १३ दिनाङ्के जिमु न्यूज-पत्रिकायाः संवाददातारः अनेकेषां विमानसेवानां विषये विस्तरेण पृष्टवन्तः ।
वुहान तियानहे विमानस्थानकस्य T3 टर्मिनलस्य आन्तरिकदृश्यम्
एयर चाइना इत्यस्य ग्राहकसेवाकर्मचारिणां मते सम्प्रति विमानसेवायाः तदनुरूपं धनवापसी परिवर्तननीतिः अस्ति, परन्तु तत्र केचन प्रतिबन्धाः सन्ति । येषां यात्रिकाणां टिकटनिर्गमनतिथिः ९ अगस्तदिनाङ्के १६:०० वादनात् पूर्वं आवश्यकी भवति, येषां यात्रादिनाङ्कः ८ अगस्ततः २५ अगस्तपर्यन्तं भवति, ये च ८ अगस्तदिनाङ्के १७:०० वादनात् परं धनवापसीर्थं आवेदनं कुर्वन्ति, ते पूर्णं धनवापसीं प्राप्तुं शक्नुवन्ति
चीनपूर्वीयविमानसेवायाः जापानदेशं प्रति टिकटस्य धनवापसी, परिवर्तनस्य च नीतेः अपि प्रतिबन्धाः सन्ति । ग्राहकसेवाकर्मचारिणां मते येषु विमानस्थानेषु नियमाः प्रवर्तन्ते, तेषु टिकटे न्यूनातिन्यूनम् एकं अप्रयुक्तं विमानं भवितव्यं यस्मिन् फुकुओका, नागासाकी अथवा कागोशिमातः प्रवेशनिर्गमः भवति, अथवा एतेषु त्रयेषु स्थानेषु विरामः भवति ८, २०२४ २०२४ तमस्य वर्षस्य अगस्तमासस्य २५ दिनाङ्कतः २०२४ तमस्य वर्षस्य अगस्तमासस्य २५ दिनाङ्कपर्यन्तं अप्रयुक्तानां टिकटानां कृते भवान् विमानस्य धनवापसी अथवा विमानस्य पुनर्निर्धारणाय आवेदनं कर्तुं शक्नोति । यदि यात्रिकस्य यात्रासूची उपर्युक्तशर्ताः पूरयति तर्हि अगस्तमासस्य ८ दिनाङ्कात् परं विमानस्य उड्डयनात् पूर्वं च आसनं रद्दं कर्तव्यं भविष्यति।
जिमु न्यूजस्य एकः संवाददाता चाइना साउथर्न् एयरलाइन्स् इत्यस्य ग्राहकसेवासङ्ख्यां कृत्वा ज्ञातवान् यत् विमानसेवा सम्प्रति तदनुरूपं रद्दीकरणपरिवर्तननीतिं निर्गतवती, परन्तु सा केवलं आन्तरिकसन्दर्भार्थं एव अस्ति। यात्रिकाणां तदनुरूपं बुकिंगसूचना अवश्यं प्रदातव्या येन ग्राहकसेवाकर्मचारिणः निर्धारयितुं शक्नुवन्ति यत् यात्रिकस्य टिकटं रद्दीकरणपरिवर्तननीतेः अनुपालनं करोति वा तथा च धनवापसीं नियन्त्रयितुं सहायतां कर्तुं शक्नुवन्ति ये यात्रिकाः जापानदेशं प्रति टिकटं बुकं कृतवन्तः तेषां कृते अधिकपृच्छायै ग्राहकसेवाहॉटलाइनं सम्पर्कयितुं सल्लाहः दीयते।
जिमु न्यूजस्य संवाददातारः स्प्रिंग एयरलाइन्स् तथा जुनेयाओ एयरलाइन्स् इत्येतयोः कृते ज्ञातवन्तः यत् विमानसेवाभिः अद्यापि जापानीमार्गेषु धनवापसी, परिवर्तनं, परिवर्तनं च सम्बद्धानि नीतयः जारीकृतानि न सन्ति, ये अद्यापि पूर्ववर्तीनां धनवापसी, परिवर्तनं, परिवर्तननीतीनां अनुसारं च संसाधिताः सन्ति। यात्रिकाणां सल्लाहः दत्तः यत् ते आधिकारिकसूचनासु निरन्तरं ध्यानं दद्युः, भविष्ये तदनुरूपनीतीनां प्रवर्तनं न निराकरोतु।
यदि यात्रिकाणां प्रासंगिकाः प्रश्नाः सन्ति तर्हि ते हॉटलाइनसङ्ख्याः निम्नलिखितरूपेण सन्ति: चीन दक्षिणी विमानसेवा 95539; शाण्डोङ्ग विमानसेवा ९५३६९;
(स्रोतः जिमु न्यूज)