समाचारं

सार्वजनिकभाडागृहं अवैधरूपेण उपकिरायादानं पट्टे च दत्तवान् इति कारणेन एजेण्ट्-जनाः १०,००० एनटी-डॉलर्-दण्डं दत्तवन्तः

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सार्वजनिकभाडागृहस्य (अतः परं "सार्वजनिकभाडागृहस्य" इति उल्लिखितस्य) न्यायपूर्णं उपयोगं निर्वाहयितुम्, सार्वजनिकावाससंसाधनानाम् उचितवितरणं सुनिश्चित्य, अस्माकं नगरे अचलसम्पत्बाजारस्य क्रमं च निर्वाहयितुम्। अद्यैव शेन्झेन् रियल एस्टेट एजेन्सी एसोसिएशनेन "सार्वजनिकभाडागृहस्य अवैधउपकिराये ऋणदानं च सहभागितायाः सख्यं निषेधस्य विषये गम्भीरं स्मरणं" जारीकृतम्।

रिपोर्ट्-अनुसारं, स्मरणपत्रे सर्वेषां अचल-सम्पत्-सूचना-प्रकाशन-मञ्चानां, अचल-सम्पत्-मध्यस्थानां, व्यवसायिनां च कृते त्रीणि आवश्यकतानि अग्रे स्थापितानि सन्ति: प्रथमं, राष्ट्रिय-कायदानानां, नियमानाम्, नीतीनां च सख्यं पालनम् कुर्वन्तु, तथा च किराया, उप-भाडा, विक्रयणं वा सख्यं निषिद्धम् अस्ति सार्वजनिकभाडागृहं कस्यापि रूपेण दलालीसेवानां वा एतादृशानां सम्पत्तिनां उपकिराये वा ऋणदानादिषु अवैधक्रियाकलापेषु सहायतां वा भागं ग्रहणं वा द्वितीयं, अचलसम्पत् एजेन्सीभ्यः तथा च व्यवसायिभ्यः सार्वजनिकभाडागृहस्य उपभाडायाः वा ऋणदानस्य वा विषये किमपि सूचनां प्रकाशयितुं अनुमतिः नास्ति; अचलसंपत्तिसूचनाप्रकाशनमञ्चेषु सार्वजनिकभाडागृहसूचनायाः विषये किमपि सूचनां सूचीबद्धुं अनुमतिः नास्ति तृतीयम्, सर्वेषां अचलसंपत्तिसूचनाप्रकाशनमञ्चानां, अचलसम्पत्सूचनाप्रकाशनमञ्चानां च आत्मपरीक्षायाः आत्मसुधारस्य च महत्त्वं दातव्यं च करणीयम् , सख्तीपूर्वकं तदनुरूपं आन्तरिकव्यापारप्रबन्धनं कुर्वन्तु, उपर्युक्तघटनानां अस्तित्वं वा इति जाँचयन्तु, तथा च कानूनविनियमानाम् प्रासंगिकानां उल्लङ्घनानां शीघ्रं सम्यक्करणं कुर्वन्ति।

स्मरणपत्रे एतदपि उक्तं यत् उपभोक्तृशिकायतानां वा विपण्यनिरीक्षणस्य वा समये यदि उपर्युक्तानां कस्यापि उल्लङ्घनस्य ज्ञापनं भवति तर्हि तत्क्षणमेव प्रशासनिकविभागाय कानूनविनियमानाम् अनुसारं अन्वेषणार्थं दण्डार्थं च सूचितं भविष्यति। तस्मिन् एव काले शेन्झेन् रियल एस्टेट एजेन्सी एसोसिएशन "शेन्झेन् रियल एस्टेट एजेन्सी उद्योग आचरण संहिता" इत्यादिविनियमानाम् अनुसारं स्वानुशासनात्मकं दण्डं अपि करिष्यति गम्भीरप्रकरणाः उद्योगस्य कालासूचौ समाविष्टाः भविष्यन्ति, सूचिताः च भविष्यन्ति उद्योगस्य अन्तः बहिश्च ।

सार्वजनिकभाडागृहाणि उपभाडयितुं इत्यादीनां अवैधक्रियाकलापानाम् विषये आवासनगरीयग्रामीणविकासब्यूरो इत्यनेन पूर्वमेव "शून्यसहिष्णुता" इति मनोवृत्तिः उक्तः अस्ति

"हैप्पी फ्यूटियन" सार्वजनिकलेखानुसारं 26 दिसम्बर 2019 दिनाङ्के सम्पत्तिप्रबन्धनकार्यालयात् प्रतिक्रियां प्राप्त्वा यत् एकस्य निवासीयाः अवैधरूपेण सार्वजनिकावासस्य उपभाडायाः शङ्का अस्ति, फुटियान् जिला आवासनिर्माणब्यूरो शीघ्रं प्रतिक्रियां दत्त्वा तत्क्षणमेव अन्वेषणं कृतवान् तथा च... सत्यापनम् अयं प्रकरणः शीघ्रमेव 27 दिसम्बर 2019 दिनाङ्के दाखिलः अभवत्, तथा च स्थले एव अन्वेषणं, प्रश्नोत्तरप्रतिलेखाः, सामूहिकचर्चा, कानूनीसमीक्षा च सहितं प्रकरणसमीक्षाकार्यस्य श्रृङ्खला कठोरतापूर्वकं विचारपूर्वकं च कृता

प्रकरणस्य अन्वेषणपरिणामानुसारं फुटियान-जिल्ला आवास-निर्माण-ब्यूरो-संस्थायाः अवैधनिवासिनः प्रशासनिकदण्डः, ५०,००० दण्डः, अवैध-आयः जब्धः, तत्र सम्बद्धस्य सार्वजनिक-आवासस्य परिसमापनं, निवासीनां सुरक्षा-योग्यतां रद्दं, and record the subletting behavior in the bad information file , निवासी 5 वर्षाणाम् अन्तः पुनः आवाससुरक्षायै आवेदनं न करिष्यति। अतः शेन्झेन्-नगरे सार्वजनिक-भाडा-आवासस्य अवैध-उप-किराये, पट्टे-करणाय च विशिष्टाः प्रबन्धन-उपायाः के सन्ति? उल्लङ्घनस्य दण्डाः के सन्ति ?

केंद्रबिन्दुः

किं अहं बन्धुजनानाम् मित्राणां च सार्वजनिकभाडागृहं भाडेन दातुं शक्नोमि?

शेन्झेन् नगरपालिका आवासनिर्माणब्यूरो इत्यस्य अनुसारं २०२४ तमस्य वर्षस्य जूनमासस्य २७ दिनाङ्के अपराह्णे शेन्झेन् नगरपालिका आवासनिर्माणब्यूरो इत्यनेन "किफायती आवासस्य किरायापश्चात् पर्यवेक्षणम्" इति विषये ऑनलाइन साक्षात्कारः कृतः साक्षात्कारे नेटिजनैः किफायती आवासस्य किरायापश्चात् पर्यवेक्षणस्य विषये उत्थापितानां प्रश्नानां संशयानां च ऑनलाइन उत्तराणि प्रदत्तानि।

नेटिजनैः पृष्टस्य प्रश्नस्य विषये यत् "किं अहं किरायेदारं सार्वजनिकभाडागृहं ज्ञातिभ्यः मित्रेभ्यः च ऋणं दातुं शक्नोमि?", शेन्झेन् नगरपालिका आवाससुरक्षाप्रशासनस्य प्रभारी प्रासंगिकः व्यक्तिः स्पष्टतया सूचितवान् यत् "शेन्झेन् नगरपालिका किफायती आवासस्य अनुच्छेद 45 इत्यस्य अनुसारम् विनियमाः" तथा " शेन्झेन् नगरपालिकासार्वजनिकभाडा आवासप्रबन्धनपरिपाटनानां अनुच्छेद ३२ अनुसारं पट्टेदारानाम् प्राधिकरणं विना सार्वजनिकभाडागृहं उपकिराया, आदानप्रदानं, ऋणं वा दातुं अनुमतिः नास्ति।

तदतिरिक्तं, "शेन्झेन् सार्वजनिकभाडा आवास प्रबन्धन उपाय" इत्यस्य अनुच्छेद 41 इत्यस्य प्रावधानानाम् अनुसारं, यदि पट्टेदारः नियमानाम् उल्लङ्घनेन किरायेदारं सार्वजनिकभाडागृहं उपकिराये ददाति तर्हि सक्षमविभागः तस्य समयसीमायाः अन्तः सुधारं कर्तुं आदेशं दास्यति यदि पट्टेदारः समयसीमायाः अन्तः सुधारं न करोति तर्हि तस्य दण्डः १०,००० युआन् भवति यदि परिस्थितिः गम्भीरः भवति तर्हि कानूनानुसारं यत्किमपि अवैधलाभं जप्तं भविष्यति; तस्मिन् एव काले सम्पत्तिअधिकार-एककं वा संचालन-प्रबन्धन-एककं वा कानून-विनियमानाम् अनुसारं सार्वजनिक-भाडा-आवासं पुनः ग्रहीतुं शक्नोति । यदि पट्टेदारः अनुबन्धात् समाप्तः भवति तर्हि सक्षमाः प्राधिकारिणः पट्टेदारस्य आवाससुरक्षाअनुरोधं पट्टे अनुबन्धस्य समाप्तिदिनात् ५ वर्षेषु न स्वीकुर्वन्ति।

मध्यस्थाः सार्वजनिकभाडागृहपट्टेदलालीसेवाः प्रदातुं शक्नुवन्ति वा?

नेटिजनैः पृष्टस्य प्रश्नस्य विषये यत्, “किं रियल एस्टेट एजेण्ट् सार्वजनिकभाडागृहभाडादलालीसेवाः प्रदातुं शक्नुवन्ति?”, शेन्झेन् नगरपालिका आवाससुरक्षाप्रशासनस्य प्रभारी प्रासंगिकव्यक्तिः स्पष्टतया सूचितवान् यत् “शेन्झेन् नगरपालिका” इत्यस्य अनुच्छेदस्य ३५ प्रावधानानाम् अनुसारम् सार्वजनिकभाडागृहप्रबन्धनपरिपाटाः”, अचलसम्पत्दलाली एजेन्सीः दलालाः च सार्वजनिकभाडागृहस्य कृते पट्टेदलालीसेवाः प्रदातुं न अर्हन्ति।

उल्लङ्घकाः "शेन्झेन् नगरपालिका सार्वजनिकभाडा आवास प्रबन्धन उपायाः" इत्यस्य अनुच्छेद 43 इत्यस्य अधीनाः भविष्यन्ति सीमां कृत्वा अचलसम्पत् दलाली ऋणसञ्चिकासु अभिलेखितं भविष्यति।

शेन्झेन् नगरपालिका आवाससुरक्षाप्रशासनेन अपि उल्लेखः कृतः यत् यदि नागरिकाः सार्वजनिकभाडागृहस्य किमपि अवैधभाडां वा उपयोगं वा प्राप्नुवन्ति, तथा च आवासं नगरेण किरायेण दत्तं भवति तर्हि ते शेन्झेन् नगरपालिका आवाससुरक्षाप्रशासनस्य बाह्यपरामर्शसेवाहॉटलाइनं (88631666) इत्यस्मै सम्पर्कं कर्तुं शक्नुवन्ति complain or report , यदि गृहं जिला आवाससुरक्षाविभागेन किराये कृते आवंटितं भवति तर्हि भवान् जिला आवाससुरक्षाविभागाय शिकायतुं वा रिपोर्टं कर्तुं वा शक्नोति।

नण्डु बे फाइनेन्शियल न्यूज इत्यस्य संवाददाता सन याङ्ग इत्यनेन साक्षात्कारः लिखितः च