समाचारं

स्थावरजङ्गमकम्पनयः "रक्तं पुनः प्राप्तुं" उच्चगुणवत्तायुक्तानि सम्पत्तिविक्रयणं निरन्तरं कुर्वन्ति।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



सीमितवित्तपोषणस्य परिस्थितौ विक्रयसङ्ग्रहे उच्चदबावस्य च परिस्थितौ,न्यूनमूल्येषु सम्पत्तिविक्रयणं स्थावरजङ्गमकम्पनीनां कृते "रक्तं पुनः प्राप्तुं" प्रत्यक्षतमः उपायः अभवत् ।


सद्यः,शिमाओ समूह, वंके, ओसीटी, चीन-महासागर समूह, आदि।अनेकाः स्थावरजङ्गमकम्पनयः सक्रियरूपेण सम्पत्तिविक्रयणं इच्छन्ति ।


सीआरआईसी-संस्थायाः अपूर्ण-आँकडानां अनुसारम् अस्मिन् वर्षे प्रथमसप्तमासेषु अचलसम्पत्-कम्पनीभिः सम्पत्ति-निस्तारण-व्यवहारस्य संख्या १२९ अभवत्प्रकटितः लेनदेनस्य आकारः १०० अरब युआन् अधिकः अस्ति ।


अचलसम्पत्कम्पनीभिः मूलसम्पत्त्याः विक्रयणस्य पृष्ठतः वस्तुतः एतत् प्रतिबिम्बयति यत् अचलसम्पत्कम्पनीनां तरलता अद्यापि दबावेन वर्तते। सम्प्रति अचलसम्पत्कम्पनीनां वित्तपोषणस्य स्थितिः अद्यापि मन्दं वर्तते, २०२५ तमे वर्षे ऋणपरिपक्वतापरिमाणं २०२४ तमे वर्षे अपेक्षया अपि अधिकम् अस्ति "कठिनधनस्य" वर्षे अचलसम्पत्कम्पनयः सम्पत्तिविक्रयं निरन्तरं कर्तुं शक्नुवन्ति




अस्मिन् वर्षे आरम्भात् एव बहवः स्थावरजङ्गमकम्पनयः सम्पत्तिविक्रयविधिं प्रारब्धवन्तः


उदाहरणरूपेण वङ्के इत्यस्य ग्रहणं जुलैमासे परियोजनाकम्पनीयां इक्विटीविक्रयणं वा परियोजनाकम्पनीयाः कृते पूंजीवर्धनेन वा स्वस्य अचलसम्पत्परियोजनानां पुनर्गठनं कृतम् । तदतिरिक्तं जुलैमासस्य आरम्भेVanke SCPG इत्यनेन Shanghai Nanxiang Impression City MGEA इत्यस्य 48% भागः GIC इत्यस्मै विक्रीतवान् मार्केट्-स्रोताः अवदन् यत् लेनदेनस्य आकारः 2 अरबस्य परिधिः भविष्यति इति अपेक्षा अस्ति।


वन्के इत्यनेन २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने प्रकटितं यत् सः बृहत्परिमाणेन स्वस्य सुरक्षाकुशनं घनीभूतं कर्तुं बल्क-सम्पत्त्याः इक्विटी-व्यवहारस्य च माध्यमेन स्वस्य "जलाशयं" नगदं करिष्यति


वन्के इत्यस्य अतिरिक्तं कण्ट्री गार्डन्, शिमाओ ग्रुप्, वाण्डा, सिनो-ओशन ग्रुप्, ओसीटी इत्यादीनां बहवः स्थावरजङ्गमकम्पनयः अपि अस्मिन् वर्षे स्वस्य सम्पत्तिं अलमार्यां स्थापितवन्तः


उदाहरणतयाशिमाओ समूहज़ियामेन् जिमेई जिला परिसरपरियोजना ५९६ मिलियन युआन् मूल्ये विक्रीता, चीन निर्माण तृतीय अभियांत्रिकी ब्यूरो इत्यनेन तस्य कार्यभारः गृहीतः ।साक्षात्कारस्य व्ययः ३१२ मिलियन युआन् हानिः अस्ति


ऋणसंकटेषु गभीराणि अपि सन्तिमहासागर समूह, अस्मिन् वर्षे जूनमासे बीजिंग-इण्डिगो-चरणस्य ६४.७९% इक्विटीं 4 अरब युआन्-रूप्यकेन विक्रीतवान् अस्ति विक्रयात् प्राप्तं धनं ऋणं परिशोधयितुं विविधानि भुक्तिं कर्तुं च उपयुज्यते।

सीआरआईसीतः अपूर्णसांख्यिकीयानाम् अनुसारं,जनवरीतः जुलैपर्यन्तं कुलम् १२९ विशिष्टानि अचलसम्पत्कम्पनीविलयानि अधिग्रहणानि च प्रकटितानि सन्ति, यत्र प्रकटितव्यवहारस्य आकारः १०४.७२ अरब युआन् यावत् अभवत्परन्तु गतवर्षस्य समानकालस्य तुलने एम एण्ड ए लेनदेनस्य राशिः वर्षे वर्षे ३५% न्यूनीभूता ।


अस्य अर्थः अस्ति यत् विपण्यसमायोजनकालेविलयस्य अधिग्रहणस्य च विषये स्थावरजङ्गमकम्पनयः सावधानाः एव तिष्ठन्ति


जुलैमासस्य एकमासस्य आँकडाभ्यः अपि एषा प्रवृत्तिः द्रष्टुं शक्यते । सीआरआईसी-निरीक्षणस्य अनुसारं २०२४ तमस्य वर्षस्य जुलैमासे प्रमुखनिरीक्षण-अचल-संपत्ति-कम्पनयः कुलम् १५ विलय-अधिग्रहण-लेनदेनेषु सम्मिलिताः आसन् ।तेषां अर्धभागः अद्यापि सूचीकृतः अस्ति. एकस्मिन् मासे प्रकटितं कुलव्यवहारस्य परिमाणं केवलं ५.५६ अरब युआन् आसीत्, यत् वर्षे मासे ५०% अधिकं न्यूनता, विलयस्य अधिग्रहणस्य च परिमाणं वर्षे न्यूनतमस्तरं यावत् पतितम्


अचलसम्पत्कम्पनीभिः सम्पत्तिविक्रयणस्य पृष्ठतः वस्तुतः एतत् प्रतिबिम्बयति यत् कम्पनयः अद्यापि "धनस्य न्यूनाः" सन्ति ।वित्तपोषणकठिनतायाः समस्या अद्यापि प्रमुखा अस्ति ।


CRIC दत्तांशः तत् दर्शयतिजनवरीतः जुलैपर्यन्तं ६५ विशिष्टानां स्थावरजङ्गमकम्पनीनां कुलवित्तपोषणराशिः २६७.८४७ अरब युआन् आसीत्, यत् वर्षे वर्षे ३२% न्यूनता अभवत् ।. ऐतिहासिकदृष्ट्या अस्मिन् वर्षे प्रथमद्वितीयत्रिमासे ६५ अचलसम्पत्कम्पनीनां वित्तपोषणपरिमाणे वर्षे वर्षे क्रमशः ४१%, ३२% च न्यूनता अभवत्, समग्रस्थितिः अद्यापि मन्दं वर्तते


निगमप्रदर्शनात् न्याय्यं चेत्, प्रथमसप्तमासेषु शीर्षदशसु अचलसम्पत्कम्पनीनां औसतवित्तपोषणराशिः १५.१६९ अरब युआन् आसीत्, येन तेषां वित्तपोषणपरिमाणे वर्षे वर्षे वृद्धिः कृतः एकमात्रः स्तरः अभवत् अस्य अर्थः अस्ति यत् स्थावरजङ्गमकम्पनीनां वित्तपोषणम् अद्यापि कतिपयानां कम्पनीनां हस्ते एव केन्द्रितम् अस्ति ।


एकस्मिन् मासे, वन्के इत्यस्य ३२.६६६ अरब युआन् बैंकऋणेन चालितेन, जुलैमासे ६५ अचलसम्पत्कम्पनीनां कुलवित्तपोषणराशिः ५२.३४६ अरब युआन् यावत् अभवत्, एकमासस्य वित्तपोषणपरिमाणेन मासे मासे वृद्धिः अभवत् २०२४ तः उच्चतमः ।

एकतः वित्तपोषणं प्रतिबन्धितम् अस्ति; वर्षे वर्षे ३७.५% न्यूनता अभवत् ।


ऋणस्य परिपक्वतायाः दृष्ट्या अगस्तमासे २६ बन्धकाः परिपक्वाः भविष्यन्ति ।, पूर्वं मोचितं भागं विहाय, तत् प्रायः ४०.२ अरब युआन् भवति, यत् ५१% मासे मासे वृद्धिः अस्ति ।


२०२४ तमस्य वर्षस्य प्रथमार्धे अचलसम्पत्कम्पनीभिः नवनिर्गताः बन्धकाः परिपक्वतां गच्छन्ति पुरातनबाण्ड्-पत्राणि पुनः आच्छादयितुं न शक्नुवन्ति । सीआरआईसी-निरीक्षणस्य अनुसारं वर्षस्य प्रथमार्धे आवासकम्पनी-बन्धकानां परिपक्वता-परिमाणं २७९.९ अरबं यावत् अभवत्, यदा तु निर्गमन-परिमाणं केवलं ९६.१ अरबं यावत् आसीत्


अचलसम्पत्कम्पनीनां वित्तपोषणम् अद्यापि मन्दं वर्तते, अचलसम्पत्विक्रयः अद्यापि पूर्णतया न पुनः प्राप्तः भविष्ये अधिकानि स्थावरजङ्गमकम्पनयः ऋणस्य चूकस्य सम्मुखीभवितुं शक्नुवन्ति।


ज्ञातव्यं यत् अन्तिमेषु वर्षेषु अचलसम्पत्कम्पनीभिः ऋणविस्तारस्य प्रभावात् २०२५ तमे वर्षे ऋणपरिपक्वतायाः दबावः अद्यापि तुल्यकालिकरूपेण अधिकः अस्ति सीआरआईसी-निरीक्षणस्य अनुसारं २०२५ तमे वर्षे रियल एस्टेट्-कम्पनीनां परिपक्व-बाण्ड्-परिमाणं ५०० अरब-युआन्-अधिकं भविष्यति, यत् २०२४ तमे वर्षे वर्षे वर्षे ७% वृद्धिः अभवत्


ऋणस्य परिशोधनस्य ज्वारस्य अधः शीघ्रं तरलतां प्राप्तुं ।भविष्ये अधिकानि स्थावरजङ्गमकम्पनयः स्वस्य साहाय्यार्थं सम्पत्तिं विक्रेतुं शक्नुवन्ति ।




एकतः अचलसम्पत्कम्पनीभिः सम्पत्तिविक्रयणं सम्पत्तिस्य उचितप्रवाहः अस्ति अपरतः अचलसम्पत्कम्पनीनां कृते तरलतायाः दबावस्य निवारणस्य अपि महत्त्वपूर्णः उपायः अस्ति उच्चगुणवत्तायुक्तानि सम्पत्तिः अधिकं विक्रयन्ति "रक्तं पुनः प्राप्तुं" तथा च तत्सहकालं स्थावरजङ्गमव्यापारस्य समेकनं त्वरयन्ति .


अचलसम्पत्कम्पनीनां कृते वित्तपोषणसमर्थननीतिषु सीमान्तसुधारेन वित्तपोषणसमन्वयतन्त्राणां उन्नत्या अचलसम्पत्कम्पनीनां तरलतायाः दबावः किञ्चित्पर्यन्तं न्यूनीकृतः अस्ति वर्तमान सम्पत्तिविपण्ये अद्यापि प्रबलं अनिश्चितता वर्तते इति विचार्य, भविष्ये, पूंजीनिवृत्तेः व्यावसायिकविनिवेशस्य च माङ्गल्याः चालनेन, नित्यं सम्पत्तिविक्रयणस्य प्रवृत्तिः निरन्तरं भविष्यति उच्चगुणवत्तायुक्तसम्पत्त्याः लक्ष्यस्य वृद्ध्या उद्योगस्य समेकनं त्वरितुं शक्नोति। परन्तु बृहत्-स्तरीयः विलय-अधिग्रहणयोः उल्लासः पुनः प्रजनयितुं कठिनः अस्ति, मध्यम-दीर्घकालीनयोः च सावधानता तर्कशीलता च विपण्यस्य मुख्यः स्वरः भविष्यति