समाचारं

गृहक्रयणार्थं "शून्यपूर्वभुगतानम्" इति कः प्रचारयति?

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अधुना स्थावरजङ्गमपरियोजनानि एतावन्तः महतीः सन्ति यत् भवान् वास्तवतः 'शून्यपूर्वभुगतानम्' कर्तुं शक्नोति" "बंधकस्य व्याजदराणि न्यूनीकृतानि, बहवः च 'शून्यपूर्वभुगतानम्' समर्थयन्ति"... अद्यैव बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता तत्र तत् अवलोकितवान् are many real estate agents on social platforms गृहक्रेतृणां ध्यानं आकर्षयितुं "शून्यपूर्वभुगतान" योजनायाः प्रचारार्थं गृहक्रेतृणां स्वरेण पोस्ट् प्रकाशयन्तु।

तथाकथितस्य "शून्यपूर्वभुगतानस्य" अधिकतया अर्थः अस्ति यत् विकासकाः अनुबन्धमूल्यं वर्धयित्वा क्रेतृभ्यः बङ्केभ्यः अधिकं बंधकऋणार्थम् आवेदनं कर्तुं साहाय्यं कुर्वन्ति, तस्मात् ऋणस्य अनन्तरं अतिरिक्तधनस्य उपयोगेन पूर्वभुगतानस्य भुक्तिं कुर्वन्ति

अन्तिमेषु वर्षेषु "शून्य-पूर्व-भुगतानम्" इति घटना सामान्या अभवत् । अद्यतने झेङ्गझौ-नगरे, नैनिङ्ग्-नगरे इत्यादिषु स्थानेषु नियामक-अधिकारिभिः "शून्य-पूर्व-भुगतान"-गृहक्रयणस्य विषये चेतावनीः जारीकृताः, येन उपभोक्तृभ्यः सम्भाव्य-वित्तीय-कानूनी-जोखिमेभ्यः सावधानाः भवेयुः इति स्मरणं कृतम् अस्ति

"शून्य डाउन पेमेंट" गृहक्रयण छूट कार्ड

अद्यतने गुआंगझू, शेन्झेन्, झेङ्गझौ इत्यादीनां स्थानानां रियल एस्टेट एजेण्ट् सामाजिकमञ्चेषु सक्रियताम् आचरन्ति ते "शून्य डाउन पेमेण्ट्" योजनायाः प्रचारार्थं गृहक्रेतृणां स्वरेण पोस्ट् प्रकाशयन्ति, येन गृहक्रेतारः परामर्शार्थम् आगन्तुं आकर्षयन्ति।

शेन्झेन्-नगरस्य अचलसम्पत्-एजेण्टः लियू यू (छद्मनाम) तस्य समूहस्य सदस्यः अस्ति यः गृहक्रयणार्थं “शून्य-पूर्व-भुगतानम्” इति प्रचारयति । सः बीजिंग बिजनेस डेली इत्यस्य संवाददात्रे अवदत् यत् तस्य कम्पनी शेन्झेन्-नगरस्य अनेकेषां स्थावरजङ्गम-विकासकानाम् सहकार्यं कृतवती अस्ति, "शून्य-पूर्व-भुगतानेन" गृहाणि क्रेतुं शक्नोति ।

"शून्यपूर्वभुक्तिः" इति गृहं कथं क्रेतव्यम्? लियू यू इत्यस्य मते सम्प्रति "शून्यपूर्वभुगतानस्य" मुख्यरूपद्वयं वर्तते: एकं यत् विकासकाः प्रत्यक्षतया अनुबन्धमूल्यं वर्धयन्ति येन गृहक्रेतृभ्यः बैंकेभ्यः अधिकबन्धकऋणार्थम् आवेदनं कर्तुं सहायता भवति, ऋणस्य अनन्तरं अतिरिक्तधनस्य उपयोगः च पूर्वभुक्तिः । अन्यः प्रकारः अस्ति यत् विकासकाः निधिं अग्रिमरूपेण ददति अथवा गृहक्रेतृभ्यः व्यावसायिकऋणानां उपभोक्तृऋणानां च आवेदने सहायतां कुर्वन्ति, नियमितबैङ्कऋणनिधिनां "वेस्ट्" "पूर्वभुगतानऋण"निधिषु आदानप्रदानं कृत्वा पूर्वभुगतानस्य अभावस्य पूर्तिं कुर्वन्ति

"वयं मूलतः प्रथमप्रकारस्य कुर्मः, तथा च अनेके लेनदेनप्रकरणाः सन्ति। गतसप्ताहे अहं 'शून्य-डाउन-पेमेण्ट्'-व्यापारद्वयं बन्दं कृतवान् यदि गृहक्रेता कुलमूल्येन ३ गृहं क्रेतुं गच्छति मिलियन युआन्, the down payment is यदि मूल्यं 1 मिलियन युआन अस्ति, विकासकः अनुबन्धमूल्यं 4 मिलियन युआन् यावत् वर्धयिष्यति, तथा च गृहक्रेता 4 मिलियन युआन मूल्येन बैंक बंधकऋणार्थम् आवेदनं करोति अतिरिक्तऋणराशिः शक्नोति पूर्वभुक्तिं दातुं उपयुज्यते, यत् "शून्यपूर्वदेयता" इत्यस्य बराबरम् अस्ति ।

एषा "उच्चरेटिंग् उच्चऋणं च" इति पद्धतिः पूर्वभुक्तिं न ददाति, परन्तु ऋणस्य राशिः वर्धते तथा मासिकं भुक्तिः वर्धते । मासिकं वर्धितायाः भुक्तिविषये लियू यू इत्यनेन उक्तं यत् विकासकः तत् गृहक्रेतुः कृते शॉपिंगकार्डरूपेण प्रत्यागमिष्यति यदि गृहक्रेता नगदं इच्छति तर्हि ते ८०,००० युआनस्य प्रतिस्थापनानन्तरं अनुमानितराशिः अपि प्रतिस्थापयितुं शक्नुवन्ति शॉपिंग कार्ड् ७२,००० युआन् अस्ति ।

वस्तुतः लियू यू इत्यस्य “जीरो डाउन पेमेण्ट्” गृहक्रयणमेव अवैधम् अस्ति, सः स्वयमेव जानाति यत्, “अस्माकं बैंकेन सह कोऽपि सहकार्यः नास्ति ‘जीरो डाउन पेमेण्ट्’ मूलतः अवैधः अस्ति, परन्तु एतत् अवैधं नास्ति We just The down payment प्रक्रिया त्यक्ता भवति, वयं च शेन्झेन्-नगरे बहवः भण्डाराः सन्ति, अतः जोखिमाः तुल्यकालिकरूपेण नियन्त्रणीयाः सन्ति।" लियू युः अपि अवदत् ।

गुआङ्गझौ-नगरस्य अन्यः एजेण्टः झाओ बो (छद्मनाम) प्रत्यक्षतया एकस्याः अचलसम्पत्-प्रकल्पस्य प्रचारं कृतवान् अचल-सम्पत्त्याः पोस्टरे दर्शितं यत् "वास्तविक-जीवनस्य गृहं तत्क्षणमेव क्रेतुं, तत्र गन्तुं च सज्जम् अस्ति, शून्य-पूर्व-भुगतानेन सह झाओ बो इत्यनेन परिचयः कृतः यत् तथाकथितस्य "शून्यस्य पूर्वभुक्तिः" इत्यस्य अर्थः अस्ति यत् मूल्याङ्कितं मूल्यं वर्धयित्वा ऋणं प्राप्तुं शक्यते मासिकं भुगतानं गृहस्य क्षेत्रफलस्य आधारेण निर्धारितं भवति, परन्तु १३,००० युआन् निक्षेपं दातुं आवश्यकम् अस्ति विकासकः प्रारम्भिकपदे विकासकस्य सहकारीबैङ्कः अस्ति, तथा च विक्रेता पूंजीम् अग्रे सारयति, ऋणस्य परिशोधनात् पूर्वं यावत् प्रतीक्षते।

"शून्य डाउन पेमेण्ट्" गृहक्रयणस्य वर्धनस्य कारणानां विषये बीजिंग ज़ुनझेन् लॉ फर्म इत्यस्य वकीलः वाङ्ग डेयुए इत्यनेन उक्तं यत् अचलसम्पत्बाजारे मन्दतायाः समये प्रचारसाधनरूपेण "शून्य डाउन पेमेण्ट्" सम्भाव्यक्रेतृणां आकर्षणं कर्तुं शक्नोति , गृहक्रयणस्य माङ्गं उत्तेजयन्ति, एवं च विपण्यक्रियाकलापं चालयन्ति। "शून्यपूर्वभुक्तिः" गृहक्रेतृणां प्रारम्भिकवित्तीयदबावं न्यूनीकरोति, येन अपर्याप्तधनयुक्ताः अधिकाः गृहक्रेतारः शीघ्रं धनं निष्कासयितुं वा सूचीं स्पष्टीकर्तुं शक्नुवन्ति, विकासकाः क्रेतारः आकर्षयितुं "शून्यपूर्वभुगतानम्" इत्यादीनां प्रचारानाम् आरम्भं कर्तुं शक्नुवन्ति .

वित्तीयऋणनीतेः उल्लङ्घनम्

प्रारम्भिकगृहक्रयणस्य "दहलीजम्" न्यूनीकर्तुं प्रलोभने बहवः गृहक्रेतारः "शून्यपूर्वभुगतान" योजनां चिन्वन्ति । गृहक्रेता वाङ्ग मियान्हुआ (छद्मनाम) तेषु अन्यतमः अस्ति अद्यैव वाङ्ग मियान्हुआ इत्यनेन नैनिङ्ग् नगरपालिका आवासः तथा नगरीय-विकास ब्यूरो इत्यस्मै क्रीतसु सम्पत्तिषु मिथ्याप्रचारस्य अवैधविक्रयणस्य च शिकायतां कृतम्।तेषु एकः "शून्यपूर्वभुगतानम्" इति क्रयणस्य उल्लेखं कृतवान् .

शिकायतया सामग्रीनुसारं वाङ्ग मियान्हुआ द्वारा क्रीतस्य अचलसम्पत् कुलगृहमूल्यं वर्धयितुं "उच्चरेटिंग् उच्चऋणानि च" उपयुज्यते स्म विकासकः क्रेतारः २०,००० युआन् अथवा ४०,००० युआन् निक्षेपं दातुं पृष्टवान्, शेषं च गृहस्य भुक्तिः बैंकबन्धकऋणानां माध्यमेन ऋणं दत्तम् आसीत्, बंधकस्य राशिः पूर्वदेयताम् आच्छादयति, विकासकः च जानी-बुझकर कुलगृहमूल्यं वर्धयति, ततः गृहक्रेता पूर्णं पूर्वदेयताम् अददात् इति प्रमाणं प्रदातुं पूर्वभुगतानस्य अग्रिमस्य उपयोगं करोति, तस्मात् गृहक्रेतारं "शून्यपूर्वभुगतानम्" अथवा अत्यन्तं न्यूनपूर्वभुगतानेन सह वाणिज्यिकगृहं क्रेतुं शक्नोति ।

वस्तुतः "शून्य पूर्वभुक्तिः" इति घटना अद्यतनवर्षेषु असामान्यं न भवति अनेके विकासकाः अचलसम्पत् एजेण्ट् च स्वस्य ब्राण्ड् प्रभावस्य विस्तारार्थं, ग्राहकानाम् आकर्षणार्थं, सम्बद्धानां सम्पत्तिविक्रयणस्य प्रचारार्थं च एतत् नौटंकीरूपेण उपयुञ्जते तथापि एषः व्यवहारः उल्लङ्घनं करोति प्रासंगिकराष्ट्रीयवित्तीयऋणविनियमाः।

नवम्बर २०१७ तमे वर्षे आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयः, चीनस्य जनबैङ्कः, पूर्व-चीन-बैङ्किंग्-बीमा-नियामक-आयोगः च संयुक्तरूपेण "गृहक्रयणवित्तपोषणस्य नियमनस्य सूचनां तथा धनशोधनविरोधी कार्यस्य सुदृढीकरणस्य विषये सूचना" जारीकृतवन्तः, यत् सख्तीपूर्वकम् अचलसम्पत्विकासकम्पनीभ्यः अचलसम्पत्मध्यस्थेभ्यः च अवैधरूपेण पूर्वभुगतानवित्तपोषणं, पूर्वभुगतानकिस्तं, गृहक्रयणार्थं वेषभूषापूर्वभुगतानपूर्वं च प्रदातुं निषिद्धं करोति

किमर्थं “शून्यपूर्वभुक्तिः” गृहक्रयणं प्रतिबन्धितं वर्तते ? Zhuge Data Research Center इत्यस्य वरिष्ठः विश्लेषकः Guan Rongxue इत्यनेन उक्तं यत् "शून्य डाउन पेमेण्ट्" इति गृहक्रयणे पुनः पुनः प्रतिबन्धः भवति यत्र अपूर्णाः नियामकनीतयः अथवा अपर्याप्तं कार्यान्वयनम् अस्ति, येन विकासकान् पैंतरेबाजीं कर्तुं स्थानं प्रदाति व्याजदरस्य वातावरणं, वित्तीयसंस्थाः अधिकानि भवितुमर्हन्ति ते व्यावसायिकमात्रायां वर्धयितुं एतादृशं ऋणं प्रदातुं प्रवृत्ताः भवन्ति, अथवा यदा “शून्यपूर्वभुगतान” इत्यादिषु छूटस्य सामना भवति तदा केचन उपभोक्तारः जोखिमानां अवहेलनां कृत्वा अल्पकालिकलाभानां अनुसरणं कर्तुं शक्नुवन्ति। अतः अनुवर्ती पर्यवेक्षणं वित्तीयसंस्थाः च ऋणयोग्यतापरीक्षां सुदृढां कुर्वन्तु, पुनर्भुक्तिक्षमतामूल्यांकनं वर्धयन्तु, उल्लङ्घनानां कठोरदण्डं दातुं, अचलसम्पत्बाजारस्य मानकीकृतप्रबन्धनं जोखिमनियन्त्रणं च सुदृढं कुर्वन्तु।

अनेकस्थानेषु नियामकाः जोखिमानां विषये चेतावनीम् अयच्छन्ति

"शून्य-पूर्व-भुगतानम्" यत् न्यून-लाभ-गृह-क्रयणम् इव प्रतीयते, तस्मिन् वस्तुतः बहुविध-जोखिमाः सन्ति । वाङ्ग डेयुए इत्यनेन सूचितं यत् सर्वप्रथमं, एतत् प्रासंगिककायदानानां नियमानाञ्च उल्लङ्घनं करोति, नियामकनीतीः स्पष्टतया "शून्यपूर्वभुगतानम्" गृहक्रयणं प्रतिषिद्धं कुर्वन्ति, तथा च व्यक्तिगतव्यापकउपभोगऋणानां अन्यनिधिनाञ्च गृहक्रयणार्थं सख्यं निषिद्धम् अस्ति "शून्य पूर्वभुक्तिः" गृहक्रयणं प्रायः अवैधसञ्चालनैः यिन-याङ्ग-अनुबन्धैः च सह भवति, तथा च एते संचालनाः न शक्नुवन्ति अनुबन्धे निर्धारितम् अस्ति तथा च कानूनेन रक्षितुं न शक्यते एकदा अचल-सम्पत्-कम्पनी वा मध्यस्थः स्वप्रतिज्ञां पूरयितुं असफलः भवति गृहक्रेता धनं गृहं च हानिः भवितुम् अर्हति तदतिरिक्तं "शून्यपूर्वभुगतान" ऋणं प्रायः अधिकव्याजदरेण अतिरिक्तशुल्केन सह भवति एतेषु शुल्केषु ऋणप्रक्रियाशुल्कं, मूल्याङ्कनशुल्कं, बीमाप्रीमियमाः इत्यादयः समाविष्टाः भवेयुः, येन गृहक्रयणस्य कुलव्ययः वर्धते, अन्ततः, "शून्यपूर्वभुक्तिः" गृहक्रयणस्य प्रारम्भिकपदेषु वित्तीयदबावं न्यूनीकरोति इति प्रतीयते; परन्तु वस्तुतः गृहक्रेतृभ्यः अधिकव्ययस्य वहनस्य आवश्यकता भवितुमर्हति मासिकदेयतायां दीर्घकालीनऋणकालस्य च सह गृहक्रेतारः अधिकं पुनर्भुक्तिदबावस्य सामनां करिष्यन्ति।

"शून्य डाउन पेमेण्ट्" गृहक्रयणं न केवलं बंधकव्यापारस्य विपण्यवातावरणं नष्टं करोति, अपितु वित्तीयबाजारस्य क्रमं अपि प्रभावितं करोति अराजकतायाः मध्यं बहुषु स्थानेषु पर्यवेक्षणेन चेतावनीः वर्धिताः सन्ति।

अद्यतने झेङ्गझौ-नगरे, नैनिङ्ग्-नगरे इत्यादिषु स्थानेषु नियामक-अधिकारिभिः "शून्य-पूर्व-भुगतान"-गृहक्रयणस्य विषये चेतावनीः जारीकृताः, येन उपभोक्तृभ्यः सम्भाव्य-वित्तीय-कानूनी-जोखिमेभ्यः सावधानाः भवेयुः इति स्मरणं कृतम् अस्ति

झेङ्गझौ नगरपालिका आवाससुरक्षा तथा अचलसम्पत् प्रशासनेन उक्तं यत् "शून्यपूर्वभुगतानम्" न केवलं मौलिकरूपेण गृहक्रेतृणां अल्पकालिकपूञ्जीअभावसमस्यायाः समाधानं कर्तुं न शक्नोति, अपितु सामान्यतया यिन-याङ्ग-अनुबन्धेषु हस्ताक्षरं, अतिमूल्यांकनं च इत्यादीनां अवैधक्रियाकलापानाम् अपि सहायतायाः आवश्यकता भवति गृहमूल्यानि। एतेन न केवलं गृहक्रेतृणां ऋणव्याजः मासिकबन्धकपुनर्भुक्तिभारः च वर्धते, अपितु ऋणधोखाधडस्य अधिकं कानूनीजोखिमः अपि भवति तस्मिन् एव काले "शून्यपूर्वभुक्तिः" प्रायः अचलसम्पत्विकासकम्पनीभिः अथवा अचलसम्पत्मध्यस्थैः पूर्वभुक्तिद्वारा, अथवा गृहस्य मूल्यं वस्तुतः वर्धयित्वा, बंधकऋणरूपेण च बैंकात् पूर्वभुक्तिं प्राप्य प्राप्यते .

नैनिङ्ग् नगरपालिका आवासः नगरीय-ग्रामीण-विकास-ब्यूरो इत्यनेन सूचितं यत् गृहक्रेतृणां कृते "शून्य-पूर्व-भुगतानम्" इत्यस्य अर्थः अस्ति यत् गृहक्रयणस्य प्रारम्भिक-पदे पूर्व-भुगतानस्य आवश्यकता नास्ति यद्यपि गृहक्रयणस्य प्रारम्भिक-दबावः न्यूनीकृतः भवति गृहक्रेतारः अधिकं ऋणं वहन्ति, तस्मात् मासिकं भुक्तिभारः वर्धते। दीर्घकालं यावत् गृहक्रेतारः आर्थिककष्टेषु पतन्ति, स्थिरं प्रतिदेयक्षमतां च निर्वाहयितुं कष्टं अनुभवितुं शक्नुवन्ति । तस्मिन् एव काले विपण्यस्य अस्थिरतायाः कारणात् ऋणस्य शेषं अपरिवर्तितं भवति चेत् गृहक्रेतुः सम्पत्तिमूल्यं संकुचितं भवितुम् अर्हति, येन गृहक्रेतुः उपरि आर्थिकदबावः अधिकः भवति

गृहक्रयणार्थं “शून्यपूर्वभुक्तिः” इत्यादिप्रलोभनानां सम्मुखे क्रेतारः किं कर्तव्यम्? वाङ्ग डेयुए इत्यनेन सुझावः दत्तः यत् गृहक्रेतारः निर्णयं कुर्वन्तः स्वस्य आर्थिकस्थितिः, विपण्यप्रवृत्तिः, ऋणस्य स्थितिः, कानूनी अनुपालनम् इत्यादीनां कारकानाम् पूर्णतया विचारं कुर्वन्तु येन ते सुनिश्चितं कुर्वन्ति यत् ते बुद्धिमान् उत्तरदायी च विकल्पं कर्तुं शक्नुवन्ति। गृहं क्रयणपूर्वं व्यापकवित्तीयनियोजनं बजटविश्लेषणं च कुर्वन्तु येन सुनिश्चितं भवति यत् भवतः पर्याप्तं पुनर्भुक्तिक्षमता अस्ति। विपण्यव्याजदरेषु परिवर्तनं गृहमूल्यप्रवृत्तिषु च ध्यानं दत्तव्यं, गृहं क्रेतुं समीचीनसमयं ऋणपद्धतिं च चिनुत। गृहक्रयण-अनुबन्धे हस्ताक्षरं कुर्वन् गृहक्रेतृभिः अनुबन्धस्य शर्ताः सम्यक् पठितव्याः येन ते तस्य प्रावधानं पूर्णतया अवगच्छन्ति, सहमताः च सन्ति इति सुनिश्चितं भवति विशेषतः ऋणं, पुनर्भुक्तिः, डिफॉल्ट् इत्यादीनां विषये शर्ताः सम्भाव्यकानूनीजोखिमान् परिहरितुं विशेषं ध्यानं दातुं आवश्यकाः सन्ति ।

"'शून्य-पूर्व-भुगतानम्' इत्यादीनां प्रलोभनानां कृते गृहक्रेतारः प्रचार-शब्देषु विश्वासं न कुर्वन्तु इति अनुशंसितम्, ऋण-सूचनाः मिथ्याकरणं किमपि न कुर्वन्तु। पूर्वप्रकरणानाम् आधारेण एकवारं ऋणनिष्कासनं, ऋण-निवृत्तिः इत्यादीनां जोखिमानां सामना कृत्वा मध्यस्थः शिर्कं करिष्यति वा even run away directly.

बीजिंग बिजनेस डेली रिपोर्टर ली हैयान्

प्रतिवेदन/प्रतिक्रिया