समाचारं

रुइझोङ्ग लाइफ इत्यनेन चीन ड्यूटी फ्री एच्-शेयर्स् इत्यस्मिन् भागः उत्थापितः अस्ति विगत अर्धमासे पञ्च एच्-शेयर कम्पनयः बीमानिधिं प्राप्तवन्तः, शेयर्स् च उत्थापितवन्तः।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रुइझोङ्ग जीवनबीमा पुनः एकवारं एच् शेयर्स् उत्थापितवान्।
हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये इक्विटी-प्रकाशन-सूचनाः दर्शयति यत् रुइझोङ्ग-जीवन-बीमा-कम्पनी-लिमिटेड्-इत्यनेन अगस्त-मासे चीन-यात्रा-समूहस्य चीन-शुल्क-मुक्त-कम्पनी-लिमिटेडस्य १५१,९०० एच्-शेयराः क्रीताः 7. धारितानां भागानां संख्या 5.82 मिलियनं भागं यावत् वर्धिता, तथा च भागधारणानुपातः 4.87% तः 5.00% यावत् वर्धितः, 5% धारणारेखां स्पृशति।
प्रकटीकरणानुसारं चाइना ड्यूटी फ्री इत्यस्य एच् शेयर्स् इत्यस्मिन् रुइझोङ्ग लाइफ् इत्यस्य वृद्धेः प्रतिशेयरस्य औसतमूल्यं ५४.५५६६ हाङ्गकाङ्ग डॉलर आसीत्, यस्य मूल्यं प्रायः ८.२८७१ मिलियन हाङ्गकाङ्ग डॉलर आसीत् अद्यतने चीन ड्यूटी फ्री इत्यस्य एच्-शेयर-शेयर-मूल्यं तुल्यकालिकरूपेण ऐतिहासिक-निम्न-स्तरस्य अस्ति आघाते । अस्मिन् वर्षे आरम्भात् चीन-ड्यूटी-फ्री-संस्थायाः एच्-शेयरेषु ३०% अधिकं न्यूनता अभवत् ।
बहुकालपूर्वं न, Ruizhong Life इत्यनेन 22 जुलाई दिनाङ्के Longyuan Electric Power Group Co., Ltd. (Longyuan Electric Power, 001289.SZ; 00916.HK) इत्यस्य 5.26 मिलियन एच् भागाः क्रीताः, येन तस्य भागधारकानुपातः 4.84% तः 5 % यावत् वर्धितः, स्पर्शं कृतवान् चिह्नोत्थानरेखा ।
रुइझोङ्ग लाइफ इत्यनेन तस्मिन् समये उक्तं यत् लॉन्गयुआन् इलेक्ट्रिक पावर इत्यनेन हाङ्गकाङ्ग स्टॉक कनेक्ट् इत्यस्य माध्यमिकबाजारस्य माध्यमेन सूचीबद्धकम्पनीनां एच्-शेयरः क्रीतवान् -लोङ्गयुआन् इलेक्ट्रिक पावरस्य भागाः इक्विटी निवेशप्रबन्धने समाविष्टाः आसन्।
पूर्वेभ्यः भिन्ना चीनशुल्कमुक्तकम्पनी रुइझोङ्ग् लाइफ इत्यनेन अस्मिन् समये आरब्धा नूतना ऊर्जा, पर्यावरणसेवा, आधारभूतसंरचना इत्यादिषु क्षेत्रेषु पूर्वं बीमानिधिभिः अनुकूलेषु न, अपितु व्यावसायिकसेवाकम्पनी अस्ति। चाइना ड्यूटी फ्री इत्यस्य आधिकारिकजालस्थले परिचयस्य अनुसारं पूर्वं चाइना इन्टरनेशनल् ट्रैवल सर्विस कम्पनी लिमिटेड इति नाम्ना प्रसिद्धा आसीत्, या चाइना टूरिज्म ग्रुप् कम्पनी लिमिटेड् इत्यनेन नियन्त्रिता सूचीकृता कम्पनी अस्ति, सा च बृहत् स्तरीयः संयुक्त-स्टॉकः अस्ति यात्रा-खुदरा-व्यापारे केन्द्रितः उद्यमः अस्य व्यवसाये शुल्क-मुक्तः, करयोग्यः, यात्रा-खुदरा-सङ्कुलः इत्यादयः श्रेणीः सन्ति ।
अद्यतनकाले बीमाकम्पनयः एच्-शेयर-सूचीकरणाय उत्सुकाः सन्ति । Ruizhong Life इत्यस्य अतिरिक्तं CPIC Life इत्यनेन Huadian International Power Co., Ltd. (Huadian International Power Co., 01071.HK) तथा Huaneng International Power Co., Ltd ) through Hong Kong Stock Connect on July 30. सीपीआईसी जीवनबीमा तथा सम्बन्धितपक्षः तथा च समन्वयेन कार्यं कुर्वन्तः व्यक्तिः द्वयोः कम्पनीयोः ५% भागं धारयन्ति।
ग्रेट् वाल लाइफ् इत्यनेन अपि ग्रीन पावर एनवायरनमेण्टल प्रोटेक्शन ग्रुप् कम्पनी लिमिटेड् (ग्रीन पावर, 601330.SH; ग्रीन पावर एनवायरनमेंटल प्रोटेक्शन, 1330.HK) एच् शेयर्स् इत्यस्य होल्डिङ्ग्स् अपि 31 जुलाई दिनाङ्के निरन्तरं बोलीद्वारा 70,150,000 शेयर्स् यावत् वर्धिताः, येन तस्य शेयर्स् होल्डिङ्ग् वर्धितम् अनुपातं ५.०३४३% यावत् ।
ग्रेट् वाल लाइफ् इत्यनेन तस्मिन् समये उक्तं यत् पर्यावरणसंरक्षणं सार्वजनिकोपयोगिताश्च ग्रेट् वाल लाइफ् इत्यस्य प्रमुखविनियोगक्षेत्रेषु अन्यतमम् अस्ति यत् ग्रीन पावरः घरेलु अपशिष्टपर्यावरणसंरक्षणस्य प्रमुखकम्पनीषु अन्यतमः अस्ति, तस्य मुख्यव्यापारः च निवेशः, अपशिष्टदहनविद्युत्संस्थानानां निर्माणं, संचालनं, अनुरक्षणं, प्रौद्योगिकी च परामर्शव्यापारः, मुख्योत्पादाः पर्यावरणसंरक्षणसेवाः, विद्युत्निर्माणम् इत्यादयः सन्ति सूचीबद्धकम्पनीनां स्थिरव्यापारः ठोसप्रदर्शनं च भवति, यत् दीर्घकालीननिवेशस्य अनुरूपं भवति बीमाकम्पनीनां दर्शनं तथा बीमानिधिनां दीर्घकालीनधारणाय उपयुक्तम्।
२०२४ तमे वर्षात् बीमाकोषस्य प्लेकार्डस्य संख्या द्विगुणाङ्कं प्राप्तवती अस्ति, तथा च आवृत्तिः पूर्वापेक्षया अधिका अस्ति तेषु ग्रेट् वाल लाइफ इन्शुरन्स् प्लेकार्ड् इत्यस्य संख्यायाः निरपेक्षं भागं धारयति, यत्र विद्युत्शक्तिः, पर्यावरणसंरक्षणं च समाविष्टाः उद्योगाः सन्ति , बैंकिंग, परिवहन, सार्वजनिक उपयोगिता, विद्युत उपकरण आदि। हुआचुआङ्ग सिक्योरिटीज रिसर्च रिपोर्ट् इत्यस्य मतं यत् २०२३ तः वर्तमानपर्यन्तं सूचीकृतलक्ष्याणां आधारेण दीर्घकालीन-स्टॉक-निवेशस्य जोखिमकारकाः कठिनाः अभवन्, सूचीबद्धकम्पनीनां उच्च-आरओई-लक्षणं दुर्बलं जातम्, लाभांशशैली च अधिकं प्रकाशिता अस्ति "व्याजहानिः" तथा च सॉल्वेन्सी ग्रेट् वाल लाइफस्य नित्यं बोलीं कर्तुं प्रेरणा भवितुम् अर्हति उद्योगव्यापी बोलीणां प्रवृत्तिः निरन्तरं भविष्यति, परन्तु गतिः मन्दतरः भवितुम् अर्हति
द पेपर रिपोर्टर हू ज़िटिङ्ग्
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया