2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ली जिजुन् शेन्झेन् स्टॉक एक्सचेंजस्य महाप्रबन्धकरूपेण नियुक्तः
शेन्झेन् स्टॉक एक्स्चेन्जस्य आधिकारिकजालस्थलात् 12 अगस्त, 2019 दिनाङ्के समाचारानुसारम्।अद्यैव चीनप्रतिभूतिनियामकआयोगस्य दलसमित्या सहकर्मी ली जिजुन् इत्यस्य पार्टीसमितेः उपसचिवः शेन्झेन्-स्टॉक-एक्सचेंजस्य महाप्रबन्धकः च नियुक्तः इति निर्णयः कृतः
सार्वजनिकजीवनवृत्ते ज्ञायते यत् ली जिजुन् इत्यस्य जन्म १९७४ तमे वर्षे सितम्बरमासे शाण्डोङ्ग-प्रान्तस्य हेज़े-नगरस्य जुआन्चेङ्ग-मण्डले अभवत् ।
ली जिजुन् उच्चशिक्षासंस्थासु, तृणमूलसरकारीविभागेषु, नगरपालिकदलसमितेः नीतिसंशोधनकार्यालये, शाण्डोङ्गप्रान्तस्य किङ्ग्डाओनगरे नगरपालिकदलसमितेः सामान्यकार्यालये च १० वर्षाणि यावत् कार्यं कृतवान् अस्ति
२००५, ९.ली जिजुन् राज्यपरिषदः शोधकार्यालये सम्मिलितः अभवत् तथा च स्थूलअर्थशास्त्रविभागस्य निदेशकः तथा राज्यपरिषदः शोधकार्यालयस्य अन्तर्राष्ट्रीयआर्थिकसंशोधनविभागस्य उपनिदेशकः निरीक्षकः च अस्मिन् काले सः महत्त्वपूर्णदस्तावेजानां प्रारूपणे भागं गृहीतवान् दलकेन्द्रीयसमित्याः राज्यपरिषदः च बहुवारं। तदतिरिक्तं ली जिजुन् महङ्गानि, आरएमबी विनिमयदरः, ग्रामीणऋणसहकारीसुधारः, आवाससुरक्षा इत्यादीनां प्रमुखविषयेषु अपि भागं गृहीतवान् अथवा स्वतन्त्रतया शोधप्रतिवेदनानां मसौदां कृतवान् प्रासंगिकनीतीनां उपायानां च प्रवर्तने भूमिका।
२०१६ तमे वर्षे ली जिजुन् चीनप्रतिभूति नियामकआयोगे स्थानान्तरितः अभवत् तथा च चीनप्रतिभूति नियामकआयोगस्य शोधकेन्द्रस्य निदेशकरूपेण नियुक्तः अभवत् सः विपणनविभागस्य कार्ये अपि पूर्णतया भागं गृहीतवान् विपणनविभागस्य निदेशकस्य (पश्चात् प्रथमविपण्यविभागः इति नामकरणं कृतम्) ।
मार्च २०१९ तमे वर्षे चीनप्रतिभूतिनियामकआयोगेन व्यापकरूपेण गभीरीकरणस्य पूंजीबाजारसुधारस्य कार्यालयस्य स्थापना कृता, यत्र ली जिजुन् अपि मुख्यप्रभारीरूपेण कार्यं करोति स्म तस्मिन् वर्षे सितम्बरमासे चीनप्रतिभूतिनियामकआयोगेन औपचारिकरूपेण पूंजीबाजारस्य सुधारस्य व्यापकरूपेण गभीरीकरणार्थं १२ प्रमुखकार्यं प्रस्तावितं, यत् सामान्यतया उद्योगे "१२ गहनसुधाराः" इति नाम्ना प्रसिद्धम् अस्ति चीन प्रतिभूति नियामक आयोगेन क्रमशः जीईएम पञ्जीकरण प्रणाली प्रारब्धवती प्रायोगिकपरियोजनया शेन्झेन् स्टॉक एक्सचेंजस्य मुख्यबोर्डं लघुमध्यमआकारस्य बोर्डं च विलीनं कृत्वा नवीनतृतीयबोर्डस्य सुधारं बीजिंगस्टॉकएक्सचेंजस्य कार्यान्वयनञ्च प्रवर्धितम्।
२०१९ तमस्य वर्षस्य जूनमासे ली जिजुन् इत्यस्य साक्षात्कारः सीसीटीवी वित्तेन विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलेन सह सम्बद्धेषु विषयेषु कृतः । सः अवदत् यत् विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलं प्रौद्योगिकी-नवीनीकरणस्य समर्थनस्य, पूंजी-बाजारस्य सुधारस्य गहनीकरणस्य च द्वय-मिशनं स्कन्धे धारयति विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलं केवलं क्षेत्रं योजयितुं न, अपितु वित्तस्य गहन-एकीकरणस्य समस्यायाः समाधानं कर्तुं वर्तते | तथा प्रौद्योगिकी, पूंजीविपण्यस्य गहनसुधारस्य समस्यायाः समाधानार्थं च।
जनवरी २०२२ तमे वर्षे ली जिजुन् चीनप्रतिभूतिनियामकआयोगस्य सामान्यकार्यालयस्य नूतननिदेशकः अभवत् तथा च २०२३ तमस्य वर्षस्य दिसम्बरमासपर्यन्तं गहनसुधारकार्यालयस्य उत्तरदायी अभवत् यदा संगठनात्मकसुधारस्य अनन्तरं गहनसुधारकार्यालयस्य व्यापकविभागरूपेण स्थापना अभवत्
एतावता अहं नूतनां भूमिकां स्वीकृतवान्।
शेन्झेन् स्टॉक एक्सचेंज (अतः शेन्झेन् स्टॉक एक्सचेंज अथवा एक्सचेंज इति उच्यते) १९९० तमे वर्षे डिसेम्बर् मासस्य प्रथमे दिने कार्यं आरब्धवान् ।इदं राज्यपरिषदः अनुमोदनेन स्थापितं राष्ट्रियप्रतिभूतिव्यापारस्थलम् अस्ति तथा च तस्य पर्यवेक्षणस्य प्रबन्धनस्य च अधीनम् अस्ति चीन प्रतिभूति नियामक आयोग। "प्रतिभूति कानून", "स्टॉक एक्सचेंज प्रबन्धन उपाय" तथा "शेन्झेन् स्टॉक एक्सचेंज चार्टर" इत्येतयोः अनुसारं शेन्झेन् स्टॉक एक्सचेंज मार्केट् संगठनं, मार्केट् पर्यवेक्षणं च मार्केट् सेवां च अन्यदायित्वं च करोति, यत्र मुख्यतया केन्द्रीकृतानां कृते स्थलानि, सुविधाः, सेवाः च प्रदातुं सन्ति प्रतिभूतिव्यापारः, कानूनस्य अनुसारं प्रतिभूतिनिर्गमनस्य सूचीकरणस्य च आवेदनानां समीक्षां करोति, प्रतिभूतिव्यवहारस्य आयोजनं करोति, पर्यवेक्षणं च करोति, सदस्यानां, सूचीबद्धकम्पनीनां अन्यसूचनाप्रकटीकरणदेनदारानाञ्च निरीक्षणं करोति, निवेशकशिक्षां संरक्षणं च करोति।
सः २७ वर्षे उपनिदेशकपदे, ३६ वर्षे उपनिदेशकपदे च पदोन्नतः अभवत् ।
"पोस्ट-८० दशकस्य" सन रुइजुन् मुख्यभवने पदोन्नतिं कर्तुं योजनां करोति
गुआंगक्सी झुआङ्ग स्वायत्तक्षेत्रस्य दलसमितेः संगठनविभागेन १२ अगस्तदिनाङ्के प्रमुखकार्यकर्तृणां नियुक्तिपूर्वसूचना जारीकृता।तेषु सन रुइजुन् इत्यस्य मण्डलस्तरीयस्य एककस्य प्रमुखत्वेन नियुक्तिः प्रस्ताविता अस्ति ।
सार्वजनिकजीवनवृत्ते ज्ञायते यत् सन रुइजुन् इत्यस्य जन्म १९८३ तमे वर्षे अगस्तमासे अभवत्, सः शाण्डोङ्गप्रान्तस्य हुआङ्ग-मण्डलस्य मूलनिवासी, चीनस्य साम्यवादीदलस्य सदस्यः, स्नातकोत्तरपदवी, अर्थशास्त्रे पीएचडी च प्राप्तवान्
सा सिङ्घुआ विश्वविद्यालयस्य अर्थशास्त्रस्य प्रबन्धनस्य च विद्यालये अध्ययनं कृतवती, यत्र सा मम देशे अर्थमितिकप्रतिरूपपद्धतिविषये मूलभूतसंशोधनस्य अग्रणीः प्रोफेसरः ली जिनाई इत्यस्य अधीनं अध्ययनं कृतवती यदा सा २०१० तमे वर्षे स्नातकपदवीं प्राप्तवती तदा सा "सिंहुआ विश्वविद्यालयस्य उत्कृष्टः डॉक्टरेट् स्नातकः" इति पुरस्कारं प्राप्तवती " पुरस्कारं।
स्नातकपदवीं प्राप्त्वा सा कार्यं कर्तुं विद्यालये एव स्थितवती, २०१० तमस्य वर्षस्य डिसेम्बरमासे सिङ्घुआ विश्वविद्यालयस्य (उपविभागस्तरस्य) युवालीगसमितेः उपसचिवः नियुक्ता
सिङ्घुआ विश्वविद्यालये वर्षद्वयं कार्यं कृत्वा २०१२ तमे वर्षे राजनीतिक्षेत्रे प्रवेशं आरब्धवान्, ततः परं वर्षे सः पिंगक्सियाङ्ग नगरदलसमितेः उपसचिवः, मेयरः च नियुक्तः ।
२०१७ तमे वर्षे सन रुइजुन् गुइगाङ्ग-नगरस्य किण्टाङ्ग-जिल्ला-पक्ष-समितेः सचिवत्वेन नियुक्तः, २०२० तमे वर्षे फरवरी-मासे सः बैसे-नगरपालिका-समितेः स्थायी-समित्याम्, संगठन-विभागस्य निदेशकः च अभवत्, तथा च 1990 तमे वर्षे उपनिदेशकपदे पदोन्नतः अभवत् ३६ वर्षीयः ।
२०२१ तमस्य वर्षस्य अक्टोबर्-मासे सः बैसे-नगरपालिक-दल-समितेः स्थायी-समितेः सदस्यः, कार्यकारी-उप-नगरपालिकायाः च नियुक्तः । २०२३ तमस्य वर्षस्य फरवरीमासे सार्वजनिकप्रतिवेदनेषु ज्ञातं यत् सन रुइजुन् युलिन् नगरपालिकासमितेः उपसचिवः, तस्मिन् एव वर्षे अगस्तमासे कार्यकारी उपमेयरः च नियुक्तः आसीत् सः अधुना नूतनं पदं ग्रहीतुं योजनां कुर्वन् अस्ति
स्रोतः : Bailuzhou Zhizheng, Shenzhen स्टॉक एक्सचेंज आधिकारिक वेबसाइट, Guangxi दैनिक