"रङ्गिणः गुइझोउ शैली मद्यस्य वैश्विकयात्रा - हाङ्गकाङ्गस्वादनप्रवर्धनसम्मेलने प्रवेशः" इति कार्यक्रमः हाङ्गकाङ्गनगरे आयोजितः
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, हाङ्गकाङ्ग, १३ अगस्त (रिपोर्टरः लियू दावेई) "रङ्गिणः गुइझोउ शैली गुइझोउ वाइन वैश्विकयात्रा - हाङ्गकाङ्गे स्वादनप्रवर्धनम्" इति कार्यक्रमस्य मेजबानी गुइझोउ प्रान्तीयजनसर्वकारेण कृता आसीत् तथा च गुइझोउ प्रान्तीयवाणिज्यविभागेन तथा च... Zunyi Municipal People's Government इत्यनेन 12 तमे दिनाङ्के उद्घाट्य २० तः अधिकाः Guizhou कम्पनयः प्रदर्शन्यां भागं ग्रहीतुं हाङ्गकाङ्गं प्रति १०० तः अधिकानि उच्चगुणवत्तायुक्तानि मद्यपदार्थानि आनयत्, हाङ्गकाङ्गे एकं अद्वितीयं चटनीस्वादयुक्तं भोजं प्रस्तुतवन्तः।
अगस्तमासस्य १२ दिनाङ्के गुइझोउ-प्रान्तीयजनसर्वकारेण आयोजितः "रङ्गिणः गुइझोउशैल्याः मद्यस्य वैश्विकयात्रा - हाङ्गकाङ्ग-स्वादन-प्रचार-कार्यक्रमः" इति हाङ्गकाङ्ग-नगरे उद्घाटितः चीन न्यूज सर्विस इत्यस्य संवाददाता लियू डावेइ इत्यस्य चित्रम्
अस्मिन् प्रचारकार्यक्रमे गुइझोउ-नगरस्य प्रसिद्धाः मद्यस्य ब्राण्ड्-समूहाः एकस्य पश्चात् अन्यस्य, यथा मौटाई, ज़िजिउ, झेन्जिउ, गुओटाई, जिन्शा, रेनहुआई माओताई-स्वादयुक्तं मद्यम् इत्यादयः, प्रचारस्य, प्रदर्शनस्य, स्वादनस्य च विविधरूपेण प्रकटिताः सन्ति , सर्वोपरि प्रचारः गुइझोउ मद्यस्य ब्राण्ड् संस्कृतिं च प्रवर्तयन्तु। आयोजनस्य समये गुइझोउ-मद्येन निर्मिताः विविधाः काकटेल्-आदयः प्रेक्षकान् आश्चर्यचकिताः अभवन् ते वर्णेन, स्वादेन, युवानां कृते आकर्षणेन च परिपूर्णाः आसन् । स्वादनपरस्परक्रियायाः समये अतिथयः क्रमशः गुइझोउ माओटाई-स्वादयुक्तस्य मद्यस्य स्वादनं कृतवन्तः, वर्णस्य अवलोकनेन, गन्धस्य गन्धं च गृहीत्वा, गुणवत्तायाः स्वादनं च कृत्वा मद्यस्य आकर्षणं अनुभवन्ति स्म
चित्रे गुइझोउ प्रान्तीयवाणिज्यविभागस्य उपनिदेशकः लिङ्गु शाओहुई "रङ्गिणः गुइझोउ शैली गुइझोउ मद्यस्य वैश्विकयात्रा - हाङ्गकाङ्गे स्वादनप्रचारः" इति कार्यक्रमे गुइझोउ मद्यस्य प्रचारं कुर्वन् दृश्यते चीन न्यूज सर्विस इत्यस्य संवाददाता लियू डावेइ इत्यस्य चित्रम्
इदं प्रचारकार्यक्रमं द्वौ दिवसौ यावत् भवति तथा च "गुइझोउ·हाङ्गकाङ्गनिवेशव्यापारक्रियाकलापसप्ताहस्य" (अतः परं "क्रियाकलापसप्ताहः" इति उच्यते) इत्यस्य क्रियाकलापश्रृङ्खलासु अपि अन्यतमम् अस्ति २०११ तमे वर्षे "क्रियाकलापसप्ताहस्य" आयोजनात् आरभ्य आर्थिकव्यापारविनिमयक्रियाकलापानाम् एकां श्रृङ्खलां सफलतया आयोजितवती, गुइझोउ-हाङ्गकाङ्गयोः मध्ये आर्थिकव्यापारविनिमययोः सहकार्यस्य च ठोस आधारं निरन्तरं स्थापयति, गुइझोउ-हाङ्गकाङ्गयोः प्रभावीरूपेण प्रचारं निरन्तरं कुर्वन् अस्ति निवेशः, व्यापारः, वित्तः, पर्यटनं, रसदः, प्रतिभागहनविनिमयः, अन्यक्षेत्रेषु सहकार्यं च इति विषये कोङ्गः।
अन्तिमेषु वर्षेषु गुइझोउ-नगरेण देशे महत्त्वपूर्णस्य मद्य-उत्पादन-आधारस्य निर्माणं त्वरितम् अभवत्, प्रथमश्रेणी-मद्य-कम्पनीनां सावधानीपूर्वकं कृषिः कृता, मौताई-समूहेन प्रतिनिधित्वेन विश्वस्तरीय-मद्य-कम्पनीनां उच्चगुणवत्ता-विकासः च प्रवर्धितः २०२३ तमे वर्षे गुइझोउ प्रान्ते निर्दिष्टाकारात् उपरि मद्यनिर्माण उद्यमाः ३०४,४०० किलोलीटरस्य उत्पादनं सम्पन्नवन्तः, यत् वर्षे वर्षे ६.५% वृद्धिः अभवत्, उत्पादनमूल्यं १३२.४१८७ अरब युआन् आसीत्, यत् वर्षे वर्षे १२.४% वृद्धिः अभवत् उत्पादनस्य विक्रयस्य च दरः ९०.३% यावत् अभवत् ।
चित्रे गुइझोउ मद्यप्रदर्शकानां प्रतिनिधिः (वामतः प्रथमः द्वितीयश्च) तथा च "रङ्गिणी गुइझोउ शैली कियान् मद्यस्य वैश्विकयात्रा - हाङ्गकाङ्गे स्वादनप्रवर्धनम्" इति कार्यक्रमे (दक्षिणे) भागं गृह्णन्तः जनाः दृश्यन्ते चीन न्यूज सर्विस इत्यस्य संवाददाता लियू डावेइ इत्यस्य चित्रम्
२०२४ तमे वर्षे गुइझोउ वाइन ग्लोबल टूर् इत्यस्य आयोजने सिङ्गापुर, जापान, दक्षिणकोरियादेशेषु बहुविधाः स्वादनप्रचारकार्यक्रमाः आयोजिताः इति सूचना अस्ति, येषां बहु स्वागतं कृतम् अस्ति (उपरि)