समाचारं

इदं वन्यं शीतलं च, परीक्षणचालनं Nezha S Hunting Suit 640 AWD max

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यात्रीकारस्य क्षेत्रे जनसमूहः सेडान्, एसयूवी, एमपीवी मार्केट्-खण्डेभ्यः परिचितः अस्ति, त्रयाणां प्रत्येकस्य लक्षणम् अपि अतीव विशिष्टम् अस्ति अपरपक्षे, मृगयावाहनानि चीनीय-विपण्ये विलम्बेन प्रविष्टानि, उत्पाद-पङ्क्तिः च चयनं कर्तुं पर्याप्तं समृद्धं नास्ति मूल्यादिदृष्ट्या कोऽपि लाभः नास्ति, तुल्यकालिकरूपेण च आलापः अस्ति।
मृगयायानानां उत्पत्तिः यूरोपे अभवत् यत् कुलीनजनाः मृगयायै प्रयुक्ताः यानाः इति । १९१० तमे वर्षे रोल्स-रॉयस् इत्यनेन प्रथमवारं सफारी-वाहने आन्तरिकदहन-इञ्जिनं स्थापितं, अतः एस्टन् मार्टिन् डीबी५ इत्यनेन सफारी-कारस्य जन्म अभवत् car was कारः द्विद्वारयुक्तः क्रीडाकारः अस्ति यः वेगं रागं च प्रतिनिधियति । मर्सिडीज-बेन्ज-सीएलएस-मृगयाकारस्य उद्भवपर्यन्तं चतुर्द्वारयुक्तस्य मृगयाकारस्य युगस्य आरम्भः अभवत्, लोकप्रियतायाः कालखण्डे च प्रविष्टः
घरेलुबाजारे ध्यानं दत्त्वा FAW-Volkswagen इत्यनेन २०२० तमे वर्षे आधिकारिकतया नूतनं CC शिकारकारं प्रारब्धम्, २०२३ तमे वर्षे जी क्रिप्टनः नूतन ऊर्जारूपान्तरणस्य लाभं गृहीत्वा शिकारकारानाम् विद्युत्प्रवाहं कर्तुं प्रथमः अभवत् . अद्यत्वे नेझा-आटोमोबाइल-सहिताः अधिकाधिकाः कार-ब्राण्ड्-समूहाः मृगया-वाहनानां पङ्क्तौ सम्मिलिताः सन्ति ।
नेझा ऑटो इत्यस्य प्रभारी सम्बद्धः व्यक्तिः अवदत् यत् वर्तमानकाले बाजारे मृगयावाहनानां मूल्यं सामान्यतया अधिकम् अस्ति तथा च नेझा ऑटो इत्यनेन उपभोक्तृणां सन्तुष्ट्यर्थं नेझा एस इत्यस्य आधारेण नेझा एस शिकारवाहनस्य प्रारम्भः कृतः। निवेशकाः न्यूनमूल्येन मृगयावाहनस्य स्वामित्वं प्राप्तुं शक्नुवन्ति । नेझा एस सफारी विस्तारितां श्रेणीं शुद्धविद्युत्माडलं च प्रदाति, अगस्तमासस्य अन्ते आधिकारिकतया प्रक्षेपणं भविष्यति इति सूचना अस्ति ।
नूतनकारस्य प्रक्षेपणात् पूर्वं चीन आर्थिकजालस्य एकः संवाददाता अद्यैव नेझा एस सफारी 640 एडब्ल्यूडी मैक्स इत्यस्य शुद्धविद्युत्संस्करणस्य परीक्षणे अग्रणीः अभवत् शैली व्यावहारिकता च। अवश्यं अत्र वन्यस्य अर्थः "अफ-रोड्" इति न भवति, अपितु नगरात् बहिः वन्यः भ्रमणः ।
Nezha S hunting suit continues the front face design of Nezha S. समग्रतया एकं swooping coupe आकारं स्वीकुर्वति हुडस्य उद्धृताः मांसपेशीरेखाः अग्रे मुखं यावत् विस्तारिताः तथा पार्श्वे संकीर्णाः हेडलाइट्स्, उल्टाः त्रिकोणीयानि नीहारप्रकाशाः च वितरिताः सन्ति, कृष्णकृतेन समलम्बजालेन सह मिलित्वा, अत्यन्तं युद्धवातावरणं ददाति
कारस्य शरीरस्य पार्श्वे आगत्य, नेझा एस मृगयासूटस्य अग्रे द्विगुणकटिरेखायाः डिजाइनः गुप्तद्वारस्य हस्तकं पूरयति यत् इदं C-स्तम्भात् कारस्य पृष्ठभागे पृष्ठीयकटिरेखापर्यन्तं विस्तृतं भवति, येन... rear windshield, roof and rear door , सपाटः 20-इञ्च् 5-स्पोक् बृहत् चक्राः ब्राण्ड् LOGO इत्यस्य संयोजनं कृत्वा जलप्रपातस्य प्रतिबिम्बं कुर्वन्ति उच्च-प्रदर्शनयुक्ताः चतुः-पिस्टन-लाल-कैलिपर्-इत्येतत् स्पोर्टी-जीनानि प्रकाशयन्ति तथा च प्रभावीरूपेण ब्रेकिंग-अन्तरं लघु कुर्वन्ति
कारशरीरस्य पृष्ठभागे विस्तृतः पृष्ठपक्षः दीर्घैः ऋजु-आकारैः उच्च-स्थापितैः ब्रेक-प्रकाशैः सह मिलित्वा, स्थूल-निम्न-परिवेशेन सह मिलित्वा, पृष्ठस्य विस्तृतं सुस्पष्टं च दृश्य-प्रभावं वर्धयति, तस्य च किञ्चित् परिचयः भवति .
कारमध्ये प्रवेशं कुर्वन् नेझा एस शिकारसूटः नवीन ऊर्जावाहनानां डिजाइनविचारानाम् अनुसरणं करोति तथा च "सरलशैल्याः" केन्द्रितः अस्ति अग्रपङ्क्तौ चालकाः यात्रिकाः च मानव-कम्प्यूटर-अन्तर्क्रियाशीलाः स्फटिकवातावरणप्रकाशाः बहु मजां योजयन्ति । उपयोगस्य समये नेझा एस हन्टिङ्ग् सूट् इत्यस्य केन्द्रीयनियन्त्रणपर्दे प्रदर्शनप्रभावः सुचारुता च उल्लेखनीयः अस्ति ।
तदतिरिक्तं नेझा एस इत्यस्य कार-फ्रिज-यंत्रे न केवलं मुख्य-यात्रिक-द्वाराणि उद्घाटयितुं शक्यते, अपितु ६.५ लीटरपर्यन्तं आयतनं भवति, यत् तापमानं माइनस् ६ डिग्रीतः प्लस् ५० डिग्रीपर्यन्तं समायोजितुं शक्यते, तथा च बहिः बारबेक्यू-सामग्रीः अपि संग्रहीतुं शक्यते . यस्मिन् काले बहवः कारकम्पनयः रङ्गटीवी-सोफा-बृहत्-फ्रिज-इत्यादीनां विषये वदन्ति, तस्मिन् काले नेझा एस-इत्येतत् दूरं न पृष्ठतः अस्ति ।
मानक "532" (कारस्य लम्बता, चक्रस्य आधारः, चौड़ाई) मॉडलरूपेण, नेझा एस सफारी C-वर्गस्य काररूपेण स्थिता अस्ति न्यूनतम-आन्तरिक-डिजाइनेन सह युग्मितं, आन्तरिक-स्थानं स्वाभाविकतया अतीव उदारम् अस्ति अग्रे आसनानि समायोजयित्वा १.८३ मीटर् ऊर्ध्वः सम्पादकः पृष्ठपङ्क्तौ उपविश्य पर्याप्तात् अधिकं स्थानं अस्ति इति अनुभवति स्म ।
तदतिरिक्तं नेझा एस मृगयासूटस्य पृष्ठभागः अतीव उदारः अस्ति, यस्य मानकमात्रा ५९३ लीटरः अस्ति, यत् पृष्ठस्य आसनानां अधः मुण्डितस्य अनन्तरं १,२९५ लीटरपर्यन्तं वर्धयितुं शक्यते द्विस्तरीय-ट्रङ्क-तलम्, २२०V-निर्वाह-अन्तरफलकं, टेलगेट-हुक्, आरक्षित-तल-स्लाइड्-रेल् इत्यादयः लघु-स्पर्शाः अपि आश्चर्यजनकाः सन्ति ।
बुद्धिमत्तायाः दृष्ट्या Nezha S hunting suit NVIDIA Orin इत्यादिभिः कार्यैः सुसज्जितम् अस्ति ।
उल्लेखनीयं यत् नेझा एस सफारी अग्रे डबल-विशबोन् + रियर पञ्च-लिङ्क् स्वतन्त्रं निलम्बनं स्वीकुर्वति यस्मिन् काले वायुनिलम्बनं सामान्यतया मध्यतः उच्चस्तरीयमाडलयोः मानकं भवति, तदा एतत् किञ्चित् स्थानात् बहिः प्रतीयते। परन्तु वास्तविकपरीक्षणयानस्य समये नेझा एस नगरीयपक्कीमार्गेषु अत्यन्तं सुचारुरूपेण कार्यं कृतवान्, पङ्कयुक्तेषु कच्चिमार्गेषु अपि शान्ततया सम्भालितुं शक्नोति स्म ।
नेझा ऑटोमोबाइल-कर्मचारिणः व्याख्यातवन्तः यत् नूतनकारस्य कृते वस्तुतः योजयितुं सुलभं भवति, परन्तु कठिनं वस्तु घटयितुं महत्त्वपूर्णं वस्तु विन्यासान् सम्यक् स्तम्भयितुं, येन लक्ष्यसमूहस्य आवश्यकता भवति, तस्य आवश्यकता नास्ति बहु धनं व्यययन्ति "नेझा ऑटो इत्यस्य लक्ष्यं सर्वेषां सामर्थ्यं भवति उत्तमाः काराः निर्मातुं।"
गतिशीलपरीक्षणचालनस्य समये नेझा एस मृगयापैडलशिफ्टकार्यं सुविधाजनकम् आसीत् वाहनं त्वरकस्य उपरि सौम्यपदं कृत्वा सुचारुतया आरब्धम्, तथा च सटीकसुगतिचक्रनिर्देशकत्वेन सह चालकः आत्मविश्वासेन परिपूर्णः आसीत् प्रायः ५ मीटर् दीर्घतायाः वाहनत्वेन नेझा एस सफारी नगरीयमार्गेषु सहजतया परिभ्रमितुं शक्नोति, तस्य भ्रमणत्रिज्या च प्रशंसनीया अस्ति यदा क्रीडाविधिः चालू भवति तदा यानं पृष्ठतः धक्कायमानं भवति । आधिकारिकदत्तांशैः ज्ञायते यत् नेझा एस मृगया शुद्धविद्युत्चतुश्चक्रचालकसंस्करणं केवलं ३.९ सेकेण्ड् मध्ये ० तः १०० मील प्रतिघण्टां यावत् त्वरितम् अस्ति ।
नगरीयमार्गेषु वाहनचालनं कुर्वन् सुरीलसङ्गीतस्य एकः भागः अधिकं आरामदायकः भवेत् अस्मिन् समये चालकस्य यात्रिकाणां च केवलं "नमस्ते, नेझा, सङ्गीतस्य एकं खण्डं वादयतु" इति उद्घोषयितुं आवश्यकं भवति यत् शीघ्रं कारात् प्रतिक्रियां प्राप्नुयात् ., स्वयमेव विकसितस्य NETA SOUND स्पीकरस्य स्पष्टध्वनिगुणवत्ता अस्ति । परन्तु पारम्परिककारबटनस्य तुलने नेझा एस शिकारसूटस्य केषाञ्चन कार्याणां पूर्णतायै ड्रॉप्-डाउन मेनू आवश्यकी भवति, यस्य कृते निश्चिता अनुकूलनकालस्य आवश्यकता भवति
बैटरी-जीवनस्य दृष्ट्या अस्मिन् समये परीक्षितस्य Nezha S Safari 640 AWD max pure electric version इत्यस्य अधिकतमं बैटरी-जीवनं 640 किलोमीटर् अस्ति, समग्रं प्रदर्शनं च उल्लेखनीयम् अस्ति चीन आर्थिकसंजालस्य सम्पादकः वातानुकूलकं चालू कृत्वा प्रायः ४२ किलोमीटर् यावत् वाहनं कृतवान्, बैटरी आयुः प्रारम्भे ६३३ किलोमीटर् यावत् ५८८ किलोमीटर् यावत् न्यूनीकृतः
वर्षस्य उत्तरार्धे नेझा ऑटोमोबाइलस्य महत्त्वपूर्णमाडलरूपेण नेझा एस सफारी नेझा एस इत्यस्य प्रवृत्तिरूपं आन्तरिकं च निरन्तरं करोति, तथैव आन्तरिकस्थानं वर्तमानमुख्यधारागुप्तचरं च अधिकं उन्नयनं करोति यथा सहकर्मीमाध्यमेन उक्तं यत् वर्तमानस्य तीव्रविपण्यप्रतिस्पर्धायां नेझा एस शिकारसूटः नेझाकारस्य विक्रयं वर्धयितुं शक्नोति वा इति किञ्चित्पर्यन्तं प्रक्षेपणसमये मूल्यनिर्धारणं उचितं वा इति विषये निर्भरं भवति। (चाइना आर्थिकसंजालस्य संवाददाता जियाङ्ग झीवेन् इत्यस्य चित्रम्/पाठः)
स्रोतः चीन आर्थिक जालम्
प्रतिवेदन/प्रतिक्रिया