तिब्बतस्य नागकुनगरे अश्वदौडस्य आयोजनम्
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूलशीर्षकम् : उत्तरतिब्बतस्य नागकुनगरे अश्वदौडस्य आयोजनम्
चीनसमाचारसेवा, नागकु, १२ अगस्त (सञ्चारकः झाओ लङ्गगोङ्ग सनलाम) विगतदिनेषु उत्तरतिब्बतस्य नागकुः वार्षिकं अश्वदौडस्पर्धायाः आरम्भं कृतवान्। १२ दिनाङ्के २१० तः अधिकाः प्रतियोगिनः पारम्परिके १० किलोमीटर्-दौडस्य स्पर्धाम् अकरोत्, यत् नाकु किआकिङ्ग् किआङ्गताङ्ग-अश्वदौडमहोत्सवस्य अन्तिमः अभवत्
चित्रे २१० धावकाः १२ अगस्तदिनाङ्के नाकु किआकिङ्ग् किआङ्गताङ्ग अश्वदौडमहोत्सवे प्रतिस्पर्धां कुर्वन्ति इति दृश्यते। चीन न्यूज सर्विस इत्यस्य संवाददाता झाओ लैङ्ग इत्यस्य चित्रम्
किआकिङ्ग् अश्वदौडस्य दीर्घः इतिहासः अस्ति २०२१ तमे वर्षे चीनस्य राष्ट्रिय अमूर्तसांस्कृतिकविरासतां प्रतिनिधिपरियोजनानां विस्तारितसूचौ अस्य समावेशः अभवत् । क्षेत्रे यद्यपि प्रतियोगिनः केवलं प्रायः १० वर्षीयाः सन्ति तथापि ते सर्वे दौडक्षेत्रस्य दिग्गजाः सन्ति । १२ वर्षीयः गसाङ्गः निएरोङ्ग-मण्डलस्य अस्ति, तस्य अल्पवयसि स्पर्धायां ५ वर्षाणाम् अनुभवः अस्ति, अस्मिन् समये चॅम्पियनशिपं प्राप्तवान् । सः अवदत् यत् - "अस्मिन् समये अहं अन्यस्य अश्वस्य सवारीं करोमि। अहं बहुषु काउण्टी-नगरस्पर्धासु स्वस्य अश्वं सवारः अस्मि।" प्रदर्शनं बलम् ।
चित्रे दृश्यते यत् अगस्तमासस्य १२ दिनाङ्के प्रतियोगी गसाङ्गः नाकुकियाकिङ्ग्कियाङ्गताङ्ग-अश्वदौडमहोत्सवे १० किलोमीटर्-दौड-विजेता अभवत् । चीन न्यूज सर्विसस्य संवाददाता गोङ्गसानलाम इत्यस्य चित्रम्
पारम्परिकदौडस्य चतुर्थस्थानं प्राप्तवान् अश्वस्वामिना स्ता बङ्गोर-मण्डलस्य अस्ति तस्य १४ वर्षीयः अश्वः "युजिया" उत्तरतिब्बतस्य तृणभूमिषु तस्य कृते महतीं उपलब्धिं कृतवान् अस्ति competition last year. सः चीनसमाचारसेवायाः संवाददात्रे अवदत् यत् - "वयं बाल्यकालात् एव एतत् अश्वं पालितवन्तः" इति ।
प्रतियोगितायां पुरस्कारधनं विशेषतया दृष्टिगोचरं भवति चॅम्पियनशिपपुरस्कारः १५०,००० युआन् (RMB, अधः समानः) अस्ति, यस्मात् सवारः २०,००० युआन् प्राप्तुं शक्नोति ।
एषः पारम्परिकः कार्यक्रमः न केवलं स्थानीयगोपालकानां भवति, अपितु पर्यटकानां कृते कार्निवलः अपि अस्ति । ६१ वर्षीयः लिङ्ग् लिकिन् तस्याः ७० वर्षीयः "सर्वश्रेष्ठमित्रः" च राष्ट्रियराजमार्गेण २१९ मार्गेण तिब्बतदेशं गतवन्तौ । सा अवदत्- "अहं दुर्घटनाद्वारा अश्वदौडमहोत्सवं गृहीतवती। अहं अतीव उत्साहितः अभवम्। अहं कालमेव गुओझुआङ्गं दृष्ट्वा तिब्बतीमहोत्सवस्य शान्तिपूर्णं (वातावरणं) अनुभूतवती साक्षात्कारस्य अतिरिक्तं पर्यटकः अनुशंसितुं न विस्मरति स्म रिपोर्टर गुइझोउ इत्यस्य "ग्रामसुपरमार्केटः" यत् देशे सर्वत्र लोकप्रियम् अस्ति "।
डोर्जे नाङ्गा अस्य अश्वदौडमहोत्सवस्य क्रीडाप्रतियोगितायाः समूहस्य निर्णायकः अस्ति सः अवदत् यत् गतवर्षस्य अथवा पूर्ववर्षेभ्यः अपि तुलने अस्मिन् अश्वदौडमहोत्सवे अधिकानि अश्वदौडकार्यक्रमाः, अधिकानि अश्वदौडकार्यक्रमाः, गोपालकानां भागग्रहणस्य अधिकाः अवसराः च सन्ति। प्रथमवारं ल्हासा, किङ्घाई-प्रान्तस्य, सिचुआन्-प्रान्तस्य च प्रसिद्धाः अश्वाः सवाराः च प्रसिद्धे अश्वचैम्पियनशिप-क्रीडायां भागं ग्रहीतुं आमन्त्रिताः आसन् Qiangtang अश्वदौड महोत्सव।
सः अवदत् यत् अद्यत्वे अश्वानाम् स्थाने आधुनिकयानव्यवस्था अस्ति, परन्तु अश्वप्रजननस्य परम्परां वा अश्वदौडस्य परिसरं वा यथापि भवतु, गोपालकानां उत्साहः केवलं वर्धितः एव
स्रोतः चीन न्यूज नेटवर्क