समाचारं

अष्टवर्षीयः महिलाक्रीडकः हरितक्षेत्रे पेनाल्टीकिक् जित्वा तस्याः वृद्धिं दृष्टवती ।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १२ दिनाङ्के फेङ्गटाई-क्रीडाकेन्द्रे ४१ तमे बीजिंग-सन्ध्या-समाचार-शत-दल-कप-पञ्च-पक्षीय-प्रतियोगिता अभवत् । अपराह्णे द्वितीयक्रमाङ्कस्य न्यायालये यान्जिङ्ग् U8B-दलः प्रतिद्वन्द्वी Zhizhen Sports Blue Team इत्यनेन सह 4 तः 4 इति स्कोरेन सह बद्धः अभवत् ।अन्ततः पेनाल्टी-शूटआउट्-द्वारा क्रीडायाः निर्णयः अभवत् अस्मिन् महत्त्वपूर्णे क्षणे अष्टवर्षीयः महिलाक्रीडकः किउ जियी दबावं सहित्वा विजयी पेनाल्टीकिकं कृतवान्, येन दलस्य सफलतापूर्वकं शीर्ष १२८ मध्ये गन्तुं साहाय्यं कृतम्

किउ जियी पेनाल्टी किक् कृतवान् ।

द्वितीयवर्गस्य छात्रा किउ ज़ीयी शीर्ष १२८ दलानाम् कतिपयेषु महिलाक्रीडकेषु अन्यतमः अस्ति सा गतसेप्टेम्बरमासे आधिकारिकतया फुटबॉलक्रीडां शिक्षितुं आरब्धा । तस्याः पिता स्पष्टतया अवदत्- "मम कन्या विलम्बेन पादकन्दुकस्य अभ्यासं कर्तुं आरब्धा, तस्याः पादकार्यं च समानवयसः बालकानां तुलने किञ्चित् रूक्षम् अस्ति। यदा अहं तां कन्दुकं पादं पातुं पृष्टवान् यदा परिणामः एकेन कन्दुकेन निर्धारितः भवति तदा अहं घबरामि अपि च मम बालस्य छायाचित्रं ग्रहीतुं विस्मृतवान्।" एकं भिडियो अभिलेखयतु।" यद्यपि सः आरम्भे स्वपुत्र्याः फुटबॉलक्रीडां शिक्षितुं संकोचम् अनुभवति स्म तथापि अन्ततः सः तस्याः रुचिं सम्मानयितुं तस्याः प्रशिक्षणस्य पूर्णतया समर्थनं कर्तुं च चितवान् अस्मिन् १००-दल-कप-क्रीडायां किउ-जियी-पिता विशेषतया स्वपुत्र्या सह स्पर्धायां भागं ग्रहीतुं अवकाशं याचितवान् यदा यदा क्रीडा अर्धसमये आगच्छति स्म तदा तदा सः शीघ्रमेव स्वपुत्र्याः समीपं जलस्य शीशीं तौलिकां च गृहीत्वा तस्याः समीपं धावति स्म, तस्याः स्वेदं च मार्जयति स्म . किउ जियी इत्यनेन पेनाल्टी किक् मारितस्य अनन्तरं सः उत्साहेन वायुम् द्विवारं मुष्टिप्रहारं कृत्वा उद्घोषितवान् यत् "आम्!"

क्रीडायाः समये किउ जियी (दक्षिणतः प्रथमः) ।

तस्य पिता अद्यापि न्यायालये दबावेन स्वपुत्रीं शान्ततां दृष्ट्वा अतीव गर्वितः अभवत्, तथा च अवदत् यत् "बालानां कृते दैनन्दिनजीवने दबावं सहितुं दृश्यानि निर्मातुं कठिनं भवति, परन्तु क्रीडास्पर्धाभिः बालकानां कृते एतादृशी पूर्णा स्थितिः निर्मीयते। अहं अनुभवामि एषः अवसरः महत्” इति ।

क्रीडायाः अनन्तरं यान्जिङ्ग् यू८बी-दलस्य क्रीडकाः परस्परं आलिंगितवन्तः ।

वर्गस्य फुटबॉलदलस्य मुख्यबलत्वेन किउ जियी विद्यालयस्पर्धासु अपि उत्तमं प्रदर्शनं कृतवती सा प्रतियोगितासु त्रिवारं वर्गस्य प्रतिनिधित्वं कृतवती, द्वौ चॅम्पियनशिपौ तृतीयस्थानं च प्राप्तवती । "मम विचारेण फुटबॉलः अतीव रोचकः सुखदः च अस्ति। विशेषतः तस्मिन् क्षणे यदा अद्यतनक्रीडायां अन्तिमः गोलः कृतः, सर्वे च परस्परं दृढतया आलिंगितवन्तः" इति किउ जियी अवदत्।

स्रोतः - बीजिंग न्यूज स्पोर्ट्स्

प्रतिवेदन/प्रतिक्रिया