चकाचौंधं कुर्वन्तः पेरिस्|दिग्गजाः नवीनाः च, तेषां पेरिस्नगरे कोऽपि पश्चातापः नास्ति
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य ८ दिनाङ्के बीजिंगसमये प्रारम्भिकक्रीडायां ओलम्पिकक्रीडायां सर्वोत्तमपरिणामं स्थापयित्वा चीनदेशस्य संयोजनेन लियू हाओ/जी बोवेन् इत्यनेन पेरिस् ओलम्पिकक्रीडायां पुरुषाणां समतलजलनौकायानस्य ५०० मीटर् स्पर्धायां १ निमेषसमयेन स्वर्णपदकं प्राप्तम् , ३९ सेकण्ड् ४८ सेकेण्ड् च तत् जेबं कुर्वन्तु। केवलं २ वर्षाणि यावत् एकत्र युग्मरूपेण स्थापितानां तेषां कृते पेरिस्-नगरे तेषां सफलता केवलं स्वस्य कृते एव नासीत्, अपितु चीनीय-नौकायानस्य कृते अपि महत् सोपानं प्रतिनिधितवती
केवलं २ वर्षाणि यावत् युग्मितः, २००० तमे वर्षस्य अनन्तरं दिग्गजानां जीवनशक्तिं प्रविष्टवान्
चीनदेशस्य पुरुषाणां नौकायानस्य "बृहद्भ्राता" इति नाम्ना पेरिस् ओलम्पिकं लियू हाओ इत्यस्य द्वितीया ओलम्पिकयात्रा अस्ति ।
वर्षत्रयपूर्वं टोक्यो-ओलम्पिक-क्रीडायां तस्मिन् समये महतीं रूपं धारयन् लियू हाओ द्विवारं ओलम्पिक-स्वर्णपदकं त्यक्तवान् : पुरुषाणां १००० मीटर्-द्विगुण-रोइंग-स्पर्धायां स्वसहभागिना झेङ्ग-पेङ्गफेइ-इत्यनेन सह यत् रजतपदकं प्राप्तवान् तत् प्रथमवारं आसीत् चीनीय-नौका-दलेन १३ वर्षेषु स्वर्णपदकं प्राप्तम्; परन्तु ओलम्पिक-रजतपदकद्वयं लियू हाओ-महोदयस्य हृदये सर्वदा खेदः एव अस्ति ।
२०२२ तमे वर्षे पेरिस् ओलम्पिकस्य सज्जतायै लियू हाओ इत्यनेन जी बोवेन् इत्यनेन सह नूतनः भागीदारः निर्मितः यः तस्मात् ९ वर्षाणि कनिष्ठः अस्ति । जी बोवेन् इत्यस्य प्रथमानुभूतिविषये वदन् एकदा लियू हाओ अवदत् यत् "सः युवा अस्ति, द्रुतगत्या नौकायानं कर्तुं शक्नोति च।" लेकर्स् स्पर्धायाः समये वयं मिलितवन्तः अहं पूर्वमेव अतीव द्रुतगतिः इति चिन्तितवान्, परन्तु तुलने अहं हाओ भ्रातरं उदाहरणरूपेण गृहीत्वा अस्य लक्ष्यस्य दिशि अगच्छम्” इति ।
यतः पेरिस-ओलम्पिक-क्रीडायां १,००० मीटर्-पर्यन्तं ५०० मीटर्-पर्यन्तं समायोजनं कृतम् अस्ति, अतः दीर्घदूरेषु उत्तमौ लियू हाओ-जी बोवेन्-योः प्रतियोगितायाः लयस्य पुनः अनुकूलनं करणीयम् अतः शिशिरप्रशिक्षणकाले तौ स्वस्य शारीरिकसुष्ठुतायां शारीरिकसुष्ठुतायां च अधिकं शक्तिप्रशिक्षणं कर्तुं बहु परिश्रमं कृतवन्तौ, ते बलवर्गस्य प्रत्येकस्मिन् पक्षे स्पर्धां कृतवन्तः यत् "मम विशेषतया असहजता न अनुभूतवती। यदा वयं प्राप्तवन्तः।" to the gym, everyone was very excited." उत्साहिताः, सर्वे प्रतिदिनं स्पर्धां कुर्वन्ति, प्रत्येकं परियोजनायां युद्धं कुर्वन्ति च। ”
कठिनप्रशिक्षणेन अन्ततः परिणामः अभवत् । २०२३ तमे वर्षे फ्लैट् वाटर कैनो विश्वचैम्पियनशिप्स् इत्यस्मिन् तस्मिन् समये केवलं एकवर्षात् अधिकं यावत् भागीदारौ आस्ताम्, लियू हाओ, जी बोवेन् च द्वितीयस्थानं प्राप्तवन्तौ न केवलं पेरिस् ओलम्पिकस्य कृते स्वपीठं ताडितवन्तौ, अपितु महतीं स्थानं प्राप्तवन्तौ पेरिस् ओलम्पिकस्पर्धायां तेषां आत्मविश्वासः वर्धितः ।
“अस्माकं प्रारम्भिकप्रदर्शनस्य, तकनीकीभावनायाः, मौनसमझस्य च माध्यमेन वयं पेरिस-ओलम्पिक-क्रीडायां (पूर्वपरिणामाः) अस्माकं प्रशिक्षणस्य, अस्माकं परिश्रमस्य च पुष्टिं कुर्वन्ति, अस्माकं समर्पणं च (वयं) निश्चितरूपेण ओलम्पिक-क्रीडायां विजयं प्राप्नुमः | ." पेरिस् ओलम्पिकं गमनात् पूर्वं लियू हाओ अवदत्।
अभिलेखभङ्गात् आरभ्य स्वर्णपदकं प्राप्तुं यावत् ते न स्थगयिष्यन्ति
अगस्तमासस्य ६ दिनाङ्के आयोजिते पुरुषाणां समतलजलनौकायाः ५०० मीटर् नौकायाः प्रारम्भिकक्रीडायां १३ देशेभ्यः १३ युग्मानि स्पर्धां कर्तुं द्वयोः समूहयोः विभक्ताः आसन् चीनी संयोजनं लियू हाओ/जी बोवेन् प्रारम्भिकस्य द्वितीयसमूहे स्थापितः ।
प्रतियोगितायाः कालखण्डे व्यक्तिगततटस्थसंयोजनेन २० वर्षपूर्वं चीनीयतारकेन मेङ्ग गुआन्लियाङ्ग/याङ्ग वेन्जुन् इत्यनेन १ मिनिट् ३८.६५ सेकेण्ड् इति समयेन निर्धारितं १ मिनिट्, ३८.९६ सेकेण्ड् इति ओलम्पिकस्य सर्वोत्तमसमयं भङ्गयितुं अग्रता प्राप्ता एतादृशे परिस्थितौ द्वितीयक्रीडासमूहस्य आरम्भे किञ्चित् पृष्ठतः स्थिताः लियू हाओ/जी बोवेन् शीघ्रमेव क्रीडायाः लयं शीघ्रं समायोजयित्वा अग्रणीस्पेनिशसंयोजनं गृहीतवन्तः, अन्तिमे २०० मध्ये ओवरटेकं सम्पन्नवन्तः च मीटर् तेषां शारीरिकस्प्रिन्ट् लाभेन सह . अन्ते सः प्रथमवारं १ निमेषे ३७ सेकेण्ड् ४० सेकेण्ड् यावत् रेखां लङ्घितवान् सः समूहे प्रथमस्थानं प्राप्तवान् पुनः नूतनं ओलम्पिकं सर्वोत्तमं परिणामं च स्थापितवान् ।
अन्तिमपक्षे आगत्य लियू हाओ/जी बोवेन् संयोजनेन अन्येभ्यः प्रतिद्वन्द्वीभ्यः स्वयमेव पराजयस्य अवसरः न दत्तः । प्रारम्भिकपदात् आरभ्य स्प्रिन्ट्-क्रीडायाः उत्तरार्धपर्यन्तं ते सर्वदा स्वकीयं लयं धारयन्ति स्म, उत्तमं रूपं दर्शयन्ति स्म, अन्ते च एतत् गुरुपदकं प्राप्तवन्तः
ज्ञातव्यं यत् द्विगुणनौकायानस्य स्वर्णपदकं प्राप्तुं सहकार्यस्य अतिरिक्तं ७ अगस्तदिनाङ्के पुरुषाणां एकैकस्य १००० मीटर् नौकायानप्रतियोगितायां लियू हाओ, जी बोवेन् च सेमीफाइनल्-पर्यन्तं गतवन्तौ अगस्तमासस्य ९ दिनाङ्के बीजिंगसमये तौ अस्मिन् परियोजनायां ओलम्पिकसफलतायाः उपरि आक्रमणं करिष्यतः ।
यांगजी इवनिंग न्यूज/Ziniu News रिपोर्टर हुआंग Xiyin
शेङ्ग युआन्युआन् द्वारा प्रूफरीडिंग