अहं पश्चात्तापं कृत्वा क्षमायाचनां करिष्यामि! यूनिट् ७३१ इत्यस्य पूर्वसदस्यः हिदेओ शिमिजुः हार्बिन्-नगरम् आगतः
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १२ दिनाङ्के सायं जापानी आक्रमणकारी यूनिट् ७३१ इत्यस्य "युवादलस्य" पूर्वसदस्यः हिदेओ शिमिजुः विमानयानेन हार्बिन्नगरम् आगतः तदनन्तरं सः पश्चात्तापं कर्तुं जापानी आक्रमणकारी यूनिट् ७३१ इत्यस्य पूर्वस्थलं गमिष्यति तथा च... क्षमा-याचना।
हिदेओ शिमिजु ९४ वर्षीयः अस्ति । १९४५ तमे वर्षे मार्चमासे १४ वर्षे सः किशोरसैनिकरूपेण सेनायाः सदस्यतां स्वीकृत्य हार्बिन्-नगरे जापानी-आक्रमणकारिणां ७३१ तमे यूनिट्-इत्यस्य मुख्यालयं प्रति प्रेषितः अस्मिन् काले सः जापानीसेना-युनिट् ७३१ इत्यनेन कृतानि विविधानि क्रूराणि, जघन्यानि च अत्याचाराणि दृष्टवान् ।
शिमिजु हिदेओ सर्वदा अपराधी इति अनुभवति स्म ।कतिपयवर्षेभ्यः पूर्वं सः स्वस्य मौनं भङ्ग्य जापानी-आक्रमणकारिणां अत्याचारं भाषणादिभिः माध्यमैः विश्वस्य समक्षं प्रकटितवान् ।
यूनिट् ७३१ इत्यस्य पूर्वसदस्यः हिदेओ शिमिजुः २०२४ तमस्य वर्षस्य अगस्तमासस्य १२ दिनाङ्के "जनदैनिकस्य" पृष्ठे १६ मध्ये लेखं प्रकाशितवान् ।पूर्णः पाठः निम्नलिखितरूपेण अस्ति ।
ऐतिहासिकतथ्यानि गोपयितुं न शक्यन्ते
१९४५ तमे वर्षे अहं १४ वर्षीयः आसम् । तस्मिन् वर्षे मार्चमासे मम विद्यालयस्य शिक्षकस्य अनुशंसया अहं हार्बिन्-नगरस्य बहिः स्थितानां जापानी-आक्रमणकारिणां यूनिट्-७३१-इत्यत्र गत्वा "युवा-सैनिकः" अभवम् अगस्तमासे जापानदेशः पराजितः भूत्वा आत्मसमर्पणं कृतवान्, अहं च सेनायाः सह जापानदेशं प्रत्यागतवान् । अनन्तरम्,अहं यूनिट् ७३१ इत्यस्य रोगाणुयुद्धस्य मानवप्रयोगस्य च यथार्थं स्वरूपं ज्ञातवान्, तस्य सदस्यत्वेन अहं अतीव खेदं अनुभवामि ।
जापानदेशं प्रत्यागत्य अस्माभिः यूनिट् ७३१ इत्यस्मिन् सेवायाः अनुभवः गोपनीयः आसीत्, तथा च सर्वकारीयकार्यालयं धारयितुं सेनायाः सह किमपि सम्पर्कं कर्तुं वा अनुमतिः नासीत् अतः दीर्घकालं यावत् अहं ७३१-युनिट्-मध्ये सेवां कृत्वा मम अनुभवस्य विषये कस्मै अपि न प्रकटितवान् । १० वर्षपूर्वं यावत् युद्धविरोधिविषयप्रदर्शने "इडाशान्तिस्मारकभवनस्य विषये चिन्तयितुं समागमः" इति उपप्रतिनिधिं अकिरा योशिजावा इत्यनेन सह मिलितवान्। पश्चात् प्रथमवारं अकिरा योशिजावा इत्यनेन सह यूनिट् ७३१ इत्यस्य स्थितिविषये वार्तालापः कृतः ।तथा च अन्ततः सार्वजनिकभाषणैः, साक्षात्कारैः इत्यादीनां माध्यमेन सः स्वस्य व्यक्तिगत-अनुभवानाम्, दृष्टं श्रुतं च कथयति स्म, चीनदेशे ७३१-युनिट्-द्वारा कृतानि असंख्यानि अपराधानि उजागरयन्, तत् अन्धकारमयं इतिहासं च अधिकाधिकजनानाम् कृते ज्ञापयति स्म | .
यदा अहं यूनिट् ७३१ इत्यस्य "जूनियर टीम" इत्यस्मिन् आसम् तदा मम वरिष्ठः अधिकारी अवदत् यत् यदि अहं "शल्यचिकित्सकः" भवितुम् इच्छामि तर्हि न्यूनातिन्यूनं त्रीणि शवस्य विच्छेदनं कर्तव्यम् इति अहं स्पष्टतया स्मरामि यत् यूनिट् ७३१ इत्यस्य नमूनाप्रदर्शनकक्षे शिशुनां लघुबालानां च बहवः नमूनाः आसन् । वर्षेषु यदा कदापि मम पौत्रान् पश्यामि तदा तदा टैक्सीडर्मी-कक्षेषु दृष्टानां शिशुनां, बालकानां च नमूनानां स्मरणं भवति । प्रत्येकं चिन्तयन् अहं अत्यन्तं दुःखं, अपराधबोधं च अनुभवामि । १९४५ तमे वर्षे अगस्तमासे जापानदेशस्य आत्मसमर्पणस्य पूर्वसंध्यायांतेषां अपराधानां प्रमाणानि आच्छादयितुं यूनिट् ७३१ इत्यनेन कारागाराः अन्यसुविधाः च विस्फोटिताः, चीनदेशात् पलायनस्य पूर्वं कैदिनां नरसंहारः, तेषां शवः च दग्धः बम्बस्य परिवहनं, अस्थिसङ्ग्रहणं च दग्धस्य अनन्तरं अहं प्रवृत्तः आसम् ।
बहुवर्षेभ्यः पूर्वं मया रक्षितं यूनिट् ७३१ इत्यस्य एकमात्रं फोटो तथा प्रासंगिकसाक्ष्यं सार्वजनिकप्रदर्शने स्थापयितुं निश्चयः कृतः। २०२२ तमस्य वर्षस्य जूनमासे यदा इइडा-नगरस्य शान्तिस्मारकभवनस्य सूचनाकक्षः यूनिट् ७३१ विषये प्रदर्शनपटलान् इइडा-नगरस्य शान्तिस्मारकभवनस्य प्रदर्शनीभवने स्थानान्तरयितुं सज्जः आसीत् तदा अकस्मात् नगरस्य शिक्षासमित्याः सूचना प्राप्तातत्र उक्तं यत्, यूनिट् ७३१ इत्यनेन सह सम्बद्धानि छायाचित्राणि साक्ष्याणि च संग्रहालये न प्रदर्शितव्यानि, "नान्जिंग-नरसंहार" इति पदस्य स्थाने "नान्जिंग-घटना" इति पदं अवश्यं प्रदर्शयितव्यम्अनेन बहूनां जनानां मध्ये प्रबलं असन्तुष्टिः उत्पन्ना । दबावेन इडा-नगरस्य शिक्षामण्डलेन २०२३ तमस्य वर्षस्य फरवरीमासे एकां संगोष्ठी आयोजिता यत्र यूनिट् ७३१ इत्यनेन सह सम्बद्धानां प्रदर्शनफलकानां विषये चर्चा कृता ।परन्तु संगोष्ठ्याः निष्कर्षः आसीत् यत् "मूलप्रदर्शनफलकस्य सामग्री अतीव क्रूरः आसीत्, जापानीविद्यालयस्य पाठ्यपुस्तकानां व्याप्तिम् अपि अतिक्रान्तवती" इति ।अद्यपर्यन्तं मम साक्ष्यं इइडा-नगरस्य शान्तिस्मारकभवनस्य प्रदर्शनीभवनेन न स्वीकृतम्।
अधुना जापान-सर्वकारस्य प्रवृत्तिः यत् यूनिट् ७३१ इत्यनेन रोगाणुयुद्धं कृतम् इति तथ्यं नकारयित्वा युद्धक्षतिस्य उत्तरदायित्वं परिहरति इति तथ्यं अधिकं स्पष्टम् अस्ति न केवलं वर्तमानजापानीसर्वकारः पूर्वयुद्धापराधानां विषये गम्भीरतापूर्वकं चिन्तनं कर्तुं असफलः अभवत्, अपितु युद्धानां अपराधिनां ऐतिहासिकदायित्वं ग्रहीतुं अपि असफलः अभवत्चीनदेशे जापानी-आक्रमणकारिभिः कृताः अपराधाः अमानवीयाः, वर्णनार्थं च अतिसंख्याकाः आसन्, ते च पीडितानां कृते हृदयेन क्षमायाचनं अर्हन्ति शान्तिपूर्णं संविधानं रिक्तं कर्तुं, सैन्यव्ययवर्धनं, शस्त्रविस्तारं च कर्तुं जापानीसर्वकारस्य निरन्तरप्रयत्नस्य अहं दृढतया विरोधं करोमि।वयं न कुर्मःयुद्धस्य आवश्यकता वर्तते, जापानदेशः च स्वस्य पुरातनं युद्धमार्गं निरन्तरं कर्तुं न शक्नोति ।
पञ्चाङ्गम्ऐतिहासिकतथ्यानि गोपयितुं न शक्यन्ते।अहं स्वजीवने जापानी-आक्रमणकारिणां ७३१ तमे यूनिट्-स्थले प्रत्यागन्तुं दृढनिश्चयः अस्मि, ये चीनीय-जनाः क्षतिग्रस्ताः अभवन्, तेषां प्रति मम गहनतम-क्षमायाचनां प्रकटयितुं अहम् अपि आशासे यत् अधिक-जनानाम् चिन्तनं, सतर्कता च जागृतुं, कठिनतया प्राप्तां शान्तिं पोषयिष्यामि |. तथा युद्धदुःखदघटनानां पुनरावृत्तिं परिहरन्तु .
स्रोतः : CCTV News Client, People’s Daily