जापानदेशः नूतनान् विचारान् कलमयित्वा क्षेत्रात् बहिः आक्रमणक्षमतां विकसयति
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जापानस्य एजिस् प्रणालीवाहकजहाजः (अवधारणाप्रतिमा) ।
अद्यैव जापानस्य २०२४ तमे वर्षे रक्षाश्वेतपत्रे एजिस् युद्धपोतस्य नवीनतमं डिजाइनविवरणं घोषितम्, यत् जापानीयानां रक्षामन्त्रालयेन एजिस् प्रणालीवाहकत्वेन परिभाषितं यत् एतत् स्थलाधारितस्य एजिस् क्षेपणास्त्रविरोधी रक्षाप्रणाल्याः प्रतिस्थापनरूपेण विच्छिन्नः अस्ति एतादृशः जहाजः स्पष्टतया ए एन्/एसपीवाई-७ रडारस्य, १२,००० टनस्य मानकविस्थापनस्य, १२८ यूनिट्-सहितं ऊर्ध्वाधर-प्रक्षेपण-प्रणाली च उपयुज्यते । जापानी रक्षामन्त्रालयः एतादृशप्रकारस्य जहाजद्वयस्य निर्माणस्य योजनां करोति तेषां समग्रविन्यासः शस्त्रविन्यासः च मायावर्गस्य एजिस् विध्वंसकानाम् सदृशः अस्ति, तथैव युद्धकार्यस्य मापनीयतां प्रकाशयति जापानस्य रक्षामन्त्रालयेन उक्तं यत् एतत् “समाप्तेः अनन्तरं विश्वस्य उन्नततमं एजिस् युद्धपोतं भविष्यति” ।
स्थलाधारित एजिस् प्रणाल्या सुसज्जित
एजिस् प्रणालीवाहकं जापानस्य स्थलाधारितस्य एजिस् क्षेपणास्त्रविरोधी रक्षाप्रणाल्याः प्रतिस्थापनम् अस्ति । जापानस्य समुद्रीय-आत्मरक्षा-सेनायाः वर्तमानकाले सेवायां विद्यमानानाम् अष्टानां एजिस्-विध्वंसकानां युद्धकार्यं साझां कर्तुं जापान-देशेन एकदा स्थल-आधारित-एजिस्-क्षेपणास्त्र-विरोधी-रक्षा-प्रणालीनां द्वौ समुच्चयौ प्रवर्तयितुं योजना कृता आसीत् तथापि विभिन्नकारणात् एतत् परिचययोजना अन्ततः रद्दः अभवत् ।
तदनन्तरं जापानीयानां रक्षामन्त्रालयेन स्थलाधारितस्य एजिस् क्षेपणास्त्रविरोधी रक्षाप्रणाल्याः जहाजाधारितयोजना आरब्धा, तथा च २०२३ तमे वर्षे रक्षाबजटे स्पष्टं कृतम् यत् स्थलाधारित एजिस् क्षेपणास्त्रविरोधी रक्षाप्रणालीनां द्वयोः समुच्चयोः आधारेण, २०,००० मानकविस्थापनयुक्तौ जहाजौ रद्दीकृतस्य एजिस्-क्षेपणास्त्रविरोधी-रक्षा-प्रणाल्याः स्थाने जहाजान् वहन्तः टन-मात्रायां एजिस्-प्रणाल्याः विकासः भविष्यति । अस्य प्रकारस्य जहाजस्य डिजाइनयोजना पुनरावर्तनीयरूपेण अनेकवारं परिष्कृता अस्ति, अन्ततः २०२४ तमे वर्षे रक्षाश्वेतपत्रे प्रकटिता १२,००० टनभारस्य योजना निर्मितवती
क्षेपणास्त्रविरोधी अवरोधनकार्यं प्रति ध्यानं दत्तव्यम्
जापानस्य रक्षामन्त्रालयस्य सार्वजनिकसूचनानुसारं एजिस् प्रणालीवाहकजहाजस्य डिजाइनं १९० मीटर् दीर्घं, २५ मीटर् विस्तृतं च भवति, तस्य मानकविस्थापनं १२,००० टन भवति, यत् जापानस्य सक्रिय एजिस् विध्वंसकस्य माया इत्यस्मात् प्रायः ४,००० टन अधिकं भवति -श्रेणी। एषः प्रकारः जहाजः १२८ Mk41 ऊर्ध्वाधर-प्रक्षेपण-प्रणाली-प्रक्षेपण-एककैः सुसज्जितः भविष्यति, माया-वर्गात् ३२ अधिकैः, तथा च मानक-६ दीर्घदूर-जहाज-वायु-क्षेपणास्त्रं, मानक-३२A वर्धितं मध्य-कोर्स-विरोधी- क्षेपणास्त्र-अवरोधकाः अन्ये वायु-रक्षा-क्षेपणास्त्र-विरोधी-शस्त्राणि च ।
अन्वेषणप्रणाल्याः दृष्ट्या एजिस् प्रणालीवाहकजहाजस्य एएन/एसपीवाई-७ ठोस-अवस्था-सक्रिय-चरणीय-सरणी-रडारस्य अन्वेषणक्षमता वर्तमान-एएन/एसपीवाई-१डी (वी) रडारस्य The detection range of two sets इत्यस्मात् दूरम् अतिक्रमति अस्य रडार-प्रणाल्याः सम्पूर्णं जापानदेशं आच्छादयितुं शक्नोति । वायुरक्षाक्षेपणास्त्रप्रणाल्या सह मिलित्वा दीर्घ/मध्यम/लघुदूरस्य बैलिस्टिकक्षेपणास्त्रं क्रूजक्षेपणास्त्रं च प्रभावीरूपेण अन्वेष्टुं अवरुद्धुं च शक्नोति, अपि च अतिध्वनिशस्त्राणि अवरुद्धुं क्षमता अपि अस्ति अस्य प्रणाल्याः अधिकतमं अवरोधनदूरं १५०० किलोमीटर्, समुद्रीयनिर्माणवायुरक्षादूरता ३७० किलोमीटर् च अस्ति ।
तदतिरिक्तं एतादृशं जहाजं दीर्घदूरपर्यन्तं आक्रमणं वा उपग्रहविरोधीशस्त्रं वा वहितुं पर्याप्तं विस्तारस्थानं अपि आरक्षितं भवति ।
दीर्घदूरपर्यन्तं आक्रमणक्षमतां प्रकाशयन्तु
अमेरिकी-जापान-गठबन्धने "रक्षा-केन्द्रित" नीत्या युद्ध-मिशनेन च सीमितं जापान-समुद्री-आत्म-रक्षा-सेना-जहाजानां दीर्घदूरपर्यन्तं समुद्र-स्थल-प्रहार-क्षमता नास्ति भविष्ये एजिस् प्रणाली-वाहक-जहाजाः उन्नत-"टोमाहॉक्"-क्रूज्-क्षेपणास्त्रैः, जापान-देशेन विकसितैः प्रकार-१२ उन्नतैः तट-जहाज-क्षेपणास्त्रैः च सुसज्जिताः भविष्यन्ति प्रकार १२ उन्नततट-जहाज-क्षेपणास्त्रस्य चुपके-प्रदर्शनं दृढं भवति तथा च समुद्र-स्थल-लक्ष्ययोः विरुद्धं दीर्घदूरपर्यन्तं सटीक-प्रहारं कर्तुं शक्नोति, येन जापान-समुद्री-आत्म-रक्षा-बलस्य दीर्घदूर-समुद्र-भूमि-प्रहार-क्षमतायां दोषाः पूर्यन्ते, रक्षाक्षेत्रात् बहिः प्रहारस्य क्षमतां दत्त्वा।
जापानीयानां रक्षामन्त्रालयेन घोषितं यत् एजिस्-प्रणालीवाहकौ जहाजद्वयं सेवायां प्रवेशानन्तरं मुख्यतया बैलिस्टिक-क्षेपणास्त्र-निगरानीयाः रक्षाकार्यस्य च उत्तरदायित्वं भविष्यति तथा च जापान-समुद्री-आत्म-रक्षा-बलस्य एजिस्-विध्वंसकानाम् उपरि युद्ध-दबावस्य निवारणं भविष्यति परन्तु जापानस्य २०२४ तमे वर्षे रक्षाश्वेतपत्रे प्रकाशितानां सूचनानां, एतादृशस्य जहाजस्य युद्धप्रदर्शनस्य च आधारेण जापानदेशः “पुराणविचारानाम् प्रत्यारोपणं पुरातनविचारानाम् स्थाने” इति पद्धतिं स्वीकुर्वितुं शक्नोति एजिस् प्रणालीवाहकं जहाजं न केवलं सम्भाव्यविरोधिनां बैलिस्टिकक्षेपणानां पत्ताङ्गीकरणं, अनुसरणं, अवरोधनं च कर्तुं जापानस्य मुख्यभूमिस्य समुद्रीयसीमायां दीर्घकालं यावत् स्थितं भवितुम् अर्हति, अपितु लघुविमानवाहकैः, एजिस् मार्गदर्शितक्षेपणास्त्रविध्वंसकैः च सह युद्धसमूहीकरणं कर्तुं शक्नोति अन्ये विध्वंसकाः, फ्रीगेट्-विमानाः च भारत-प्रशांत-देशे अन्यैः सैन्यबलैः सह संयुक्त-कार्यक्रमं कर्तुं शक्नोति, विशेषतः अमेरिकी-सैन्यस्य बैलिस्टिक-क्षेपणास्त्रस्य, अतिध्वनि-क्षेपणास्त्रस्य च अन्वेषणं, अवरोधनं च कर्तुं महत्त्वपूर्णां भूमिकां निर्वहति
विश्लेषकाः मन्यन्ते यत् जापानस्य परितः समुद्रीययुद्धक्षेत्रस्य वातावरणस्य विशेषतां दृष्ट्वा अधिकांशतया युद्धकाले एजिस् प्रणालीवाहकाः जहाजाः बृहत् आकाराः सीमितरक्षाक्षमता च केवलं बैलिस्टिकक्षेपणास्त्ररक्षामिशनं कर्तुं न शक्नुवन्ति, तथापि अन्यैः जहाजैः सह समूहनिर्माणस्य आवश्यकता वर्तते जापानस्य प्रारम्भिकयोजना बैलिस्टिकक्षेपणास्त्ररक्षायाः गठनस्य च वायुरक्षाक्षमतायाः "द्विगुणसुधारस्य" "विजय-विजयस्य" च स्थितिः आशावादी नास्ति अगाध-रणनीतिक-गहनतायाः जापान-परिसरस्य जले एतादृशः जहाजः कियत्पर्यन्तं भूमिकां कर्तुं शक्नोति इति द्रष्टव्यम् अस्ति ।
(स्रोतः चीनराष्ट्रीयरक्षासमाचारः)