2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की सामाजिकमाध्यमेन उक्तवान् यत् सः तस्मिन् दिने सर्वोच्चकमाण्डस्य सभां कृतवान् इति। समागमे युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन अग्रपङ्क्तिरक्षाकार्यक्रमस्य कुर्स्ककार्यक्रमस्य च विषये प्रतिवेदनं कृतम्।
चित्रस्य स्रोतः : CCTV News Client
सेल्स्की सभायां अवदत् यत्,युक्रेनदेशस्य सशस्त्रसेनाः सम्प्रति रूसस्य प्रायः १,००० वर्गकिलोमीटर्-भूमिं नियन्त्रयन्ति ।सः दर्शितवान् यत् युक्रेन-सेना कुर्स्क-विरुद्धं आक्रामक-कार्यक्रमं निरन्तरं कुर्वती अस्ति, अद्यापि युद्धं प्रचलति, सम्पूर्णे अग्रपङ्क्तौ स्थितिः युक्रेन-सेनायाः नियन्त्रणे अस्ति इति।
ज़ेलेन्स्की इत्यनेन युक्रेनदेशस्य सुरक्षासेवायाः आन्तरिककार्याणां मन्त्रालयस्य च निर्देशः दत्तः यत् ते युद्धबन्दीनां पुनरागमनस्य स्पष्टं सामरिकं दृष्टिकोणं विकसितुं शक्नुवन्ति, तथा च रक्षामन्त्रालयं विदेशमन्त्रालयं च सूचीं प्रस्तूय "यथा दीर्घकालं यावत् उपयोगस्य अनुमतिः भवति क्षेत्रस्य रक्षणार्थं रेन्ज-शस्त्राणि भागिनेभ्यः प्राप्तुं शक्यन्ते” इति ।
ज़ेलेन्स्की युक्रेन-सेना रूसी-मुख्यभूमिं प्रति आक्रमणं करोति इति स्वीकृतवान्
रूसस्य सीमान्तराज्यानि सुरक्षासचेतनानि उत्थापयन्ति
युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की प्रथमवारं १० दिनाङ्के स्वीकृतवान् यत्...युक्रेनदेशस्य रूसस्य सीमाराज्ये कुर्स्क्-नगरे युक्रेन-सेना सैन्य-कार्यक्रमं कुर्वती अस्ति ।
६ दिनाङ्कात् आरभ्य युक्रेनदेशात् कुर्स्क्-प्रान्तस्य भयंकरः भू-आक्रमणः अभवत् । राज्यसर्वकारेण उच्चजोखिमक्षेत्रेषु निवासिनः १० दिनाङ्के स्वनिष्कासनं वर्धयितुं आह्वानं कृतम्। रूससर्वकारेण तस्मिन् एव दिने कुर्स्क्-नगरस्य अन्ययोः सीमाराज्ययोः सुरक्षासचेतनायाः स्थितिः वर्धयितुं उपायानां श्रृङ्खला घोषिता
ज़ेलेन्स्की इत्यनेन १० दिनाङ्के सायंकाले प्रदत्तस्य भिडियोभाषणे प्रथमवारं कुर्स्क्-नगरे युक्रेन-सैन्यस्य सैन्यकार्यक्रमस्य उल्लेखः कृतः ।सः अवदत् यत् तस्मिन् दिने युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः अलेक्जेण्डर् सेर्स्की इत्यस्मात् अग्रपङ्क्तियुद्धस्य, युक्रेनस्य च अग्रपङ्क्तिं रूसीक्षेत्रे अग्रे सारयितुं कृतानां कार्याणां विषये अनेकानि प्रतिवेदनानि प्राप्तवान्। . ... (रूसदेशे) आवश्यकं दबावं प्रयोजयन्तु” इति ।
ज़ेलेन्स्की स्वभाषणे युक्रेनदेशस्य सुमी ओब्लास्ट् इत्यादिषु "अग्रपङ्क्तौ" युक्रेनदेशस्य युद्धदलानां अपि प्रशंसाम् अकरोत् । सुमी ओब्लास्ट् कुर्स्क्-देशस्य सीमां विद्यते ।
चित्रस्य स्रोतः : CCTV News Client
कुर्स्कक्षेत्रस्य कार्यवाहकः गवर्नर् अलेक्सी स्मिर्नोवः ११ दिनाङ्के सामाजिकमाध्यममञ्चे टेलिग्राम इत्यत्र सन्देशेन सूचितवान् यत् युक्रेनसेनायाः राज्यं प्रति प्रक्षेपितस्य क्षेपणास्त्रस्य नष्टस्य अनन्तरं तस्य मलबे राज्यस्य राजधानी कुर्स्क् इत्यत्र एकः नव- नगरे कथा आवासीयभवने न्यूनातिन्यूनं १३ जनाः घातिताः, येषु द्वौ गम्भीररूपेण घातिताः।
कुर्स्क्-नगरस्य मेयरः इगोर् कुचक् "टेलिग्राम"-मञ्चे अवदत् यत् आवासीयभवनस्य निवासिनः अस्थायीवासस्थानेषु निष्कासिताः भविष्यन्ति तथा च वायु-आक्रमणस्य चेतावनी सम्पूर्णं नगरं व्याप्तवती अस्ति।
स्मिर्नोवः कुर्स्कक्षेत्रस्य स्थानीयाधिकारिभ्यः उच्चजोखिमक्षेत्रेषु निवासिनः निष्कासनं वर्धयितुं आदेशं दत्तवान्। राज्यात् ७६,००० तः अधिकाः जनाः निष्कासिताः इति १० दिनाङ्के TASS इति संस्थायाः सूचना अभवत् ।
चित्रस्य स्रोतः : CCTV News Client
कुर्स्क-प्रान्तस्य सीमातः प्रायः १० किलोमीटर् दूरे स्थिते सुजा-क्षेत्रे सम्प्रति रूस-युक्रेन-देशयोः अग्निप्रदानं भवति । यूरोपीयसङ्घदेशेभ्यः रूसीप्राकृतिकवायुपाइपलाइनानां कृते अयं प्रदेशः महत्त्वपूर्णः पारगमनकेन्द्रः अस्ति ।
रूसदेशेन युक्रेनदेशस्य सीमायां स्थितेषु कुर्स्क्, बेल्गोरोड्, ब्रायनस्क् क्षेत्रेषु आपत्कालीनसुरक्षापरिपाटनानां कार्यान्वयनस्य घोषणा कृता, येन अधिकारिणः निवासिनः स्थानान्तरयितुं, दूरभाषसञ्चारस्य नियन्त्रणं कर्तुं, आग्रहवाहनानि च अधिकृत्य।
कुर्स्क्-प्रदेशे २८ बस्तयः युक्रेन-सेनायाः नियन्त्रणे सन्ति
अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये रूसस्य कुर्स्क-प्रान्तस्य कार्यवाहकराज्यपालः रूसस्य राष्ट्रपतिं व्लादिमीर् पुटिन् इत्यस्मै निवेदितवान् यत्,कुर्स्क-प्रान्तस्य कुलम् २८ बस्तयः, प्रायः २००० जनाः च युक्रेन-सेनायाः नियन्त्रणे सन्ति ।
सम्प्रति कुर्स्क-प्रान्तस्य सीमाक्षेत्रात् कुलम् १,२१,००० जनाः निष्कासिताः सन्ति युक्रेन-सेनायाः आक्रमणेन राज्ये १२ नागरिकाः मृताः, १२१ जनाः च घातिताः
रूसस्य राष्ट्रपतिः पुटिन् वदति
रूसी स्पूतनिक न्यूज इत्यस्य अनुसारं १२ दिनाङ्के रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् कुर्स्क् ओब्लास्ट् इत्यस्य स्थितिविषये एकां समागमं कृतवान्। पुटिन् इत्यनेन सूचितं यत्, "पश्चिमदेशः युक्रेनदेशस्य आडम्बरेण अस्माभिः (रूसदेशं) युद्धं करोति" इति ।
आँकडा मानचित्र : पुटिन्
पुटिन् अवदत् यत्, “(रूसी) रक्षामन्त्रालयस्य सम्मुखे शीर्षकार्यं निःसंदेहं अस्माकं क्षेत्रात् शत्रुं युद्धं कृत्वा बहिः निष्कासयितुं सीमासंरक्षणसेवाभिः सह मिलित्वा देशस्य सीमानां विश्वसनीयं रक्षणं सुनिश्चितं कर्तुं च अस्ति।”.
पुटिन् इत्यनेन अपि उक्तं यत् कीव-नगरस्य उत्तेजनानाम् अभावेऽपि रूसीसैनिकाः अद्यापि सम्पूर्णे सम्पर्करेखायां अग्रे गच्छन्ति । "शत्रुः यथायोग्यं प्रतिआक्रमणं प्राप्स्यति, रूसस्य पूर्वं सर्वाणि लक्ष्याणि प्राप्तानि भविष्यन्ति।"
पूर्वप्रतिवेदनम् : कुर्स्क-प्रान्तस्य २८ बस्तयः युक्रेन-सेनायाः नियन्त्रणे सन्ति! पुटिन् - रूसीक्षेत्रात् युक्रेनदेशस्य सैनिकानाम् बहिः निष्कासनं सर्वोच्चप्राथमिकता अस्ति
स्रोतः : रेड स्टार न्यूज कम्प्रीहेन्सिव् चाइना न्यूज नेटवर्क्, सीसीटीवी न्यूज क्लायन्ट्, पूर्वप्रतिवेदनानि