2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
E-3F "Wangtower" वायुवाहितं पूर्वचेतावनी/आज्ञाविमानम्।
"राफेल" युद्धविमान।
NerodMC2 हस्तगतं ड्रोनविरोधी उपकरणम्।
नॉर्वेदेशेन विकसितं नासाम्स्-पृष्ठतः वायुपर्यन्तं क्षेपणास्त्रप्रणाली ।
२६ जुलै दिनाङ्के फ्रान्सदेशस्य पेरिस्-नगरे ३३ तमे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः आरम्भः अभवत् । यद्यपि एतत् ओलम्पिकं पेरिस् ओलम्पिकम् इति कथ्यते तथापि न केवलं पेरिस्-नगरस्य विभिन्नेषु स्थलेषु, अपितु सम्पूर्णे फ्रान्स्-देशे बहुषु स्थलेषु अपि आयोजनानि भविष्यन्ति, येन सुरक्षाकार्यं बहु दबावः भवति सुरक्षायाः मुख्यविषयत्वेन विमानसुरक्षा फ्रांसदेशस्य वायु-अन्तरिक्ष-सेनायाः उत्तरदायित्वम् अस्ति भावानाम् एकीकरणं च वायुभूमिं च एकीकृत्य।
पेरिस्-नगरे त्रिविम-वायुरक्षा-जालस्य निर्माणं भवति
समाचारानुसारं वर्तमानस्य ओलम्पिकक्रीडायाः समये फ्रांस-सर्वकारेण मुख्यसुरक्षाबलरूपेण कुलम् ४५,००० पुलिस-अधिकारिणः १०,००० सैनिकाः च निवेशिताः द्वितीयविश्वयुद्धात् परं पेरिस्-नगरे एतावता सैनिकाः कदापि न स्थापिताः इति फ्रांस-देशस्य संचारमाध्यमाः अवदन् । वायुसुरक्षायाः मुख्यशरीरत्वेन फ्रांसदेशस्य एयरोस्पेस्सेनाभिः E-3F "Wanttower" वायुवाहितपूर्वचेतावनी/कमाण्डविमानं, "Rafale" युद्धविमानं, PC-21 "Pilatus" प्रशिक्षकविमानं, AS555 "European Fox" हेलिकॉप्टरं, MQ- ९ए "रीपर" ड्रोन् इत्यादिभिः ड्रोन् इत्यनेन निर्मितेन वायुसेना पेरिस्-नगरस्य कृते कठिनं वायुरक्षाजालं निर्मितवती अस्ति ।
उद्घाटनसमारोहस्य दिने फ्रांसदेशस्य वायुरक्षा-वायुसञ्चालन-कमाण्डेन मध्य-पेरिस्-नगरात् १५० किलोमीटर्-दूरे अस्थायी-उड्डयन-विमान-क्षेत्रं स्थापितं सर्वेषां अनधिकृत-विमानानाम् उड्डयन-विमान-क्षेत्रे प्रवेशः न कृतः aircraft including Charles de Gaulle Airport were उद्घाटनसमारोहे विमानस्थानकानि स्थगितानि आसन्। नो-फ्लाई-मिशनं कर्तुं फ्रांस-सैन्येन व्यापकनिरीक्षणार्थं देशे ७० तः अधिकानि रडारस्थानकानि संयोजितानि, तथा च E-3F "Watchtower" इति वायुवाहितं पूर्वचेतावनी/कमाण्डविमानं प्रेषितं यत् तेन दिवसं यावत् वायुतले गस्तं करणीयम् नो-फ्लाई क्षेत्रे सम्भाव्यघटनानां निरीक्षणार्थं। ई-३एफ "वाङ्गटॉवर" वायुवाहितपूर्वचेतावनी/कमाण्डविमानस्य मध्यम-उच्च-उच्च-लक्ष्यस्य कृते ६५० किलोमीटर्, न्यून-उच्चता-लक्ष्यस्य कृते ४०० किलोमीटर् यावत् अन्वेषण-परिधिः अस्ति स्थानः।"
ओलम्पिकक्रीडायाः समये ई-३एफ "वाचटॉवर" वायुवाहितस्य पूर्वचेतावनी/आज्ञाविमानस्य आज्ञानुसारं न्यूनातिन्यूनं द्वौ "राफेल्" युद्धविमानौ पेरिस्-नगरस्य उपरि आकाशस्य गस्तं कृतवन्तः, निकटपरिधिपरिचय-अवरोध-मिशनं च कृतवन्तः एतौ "राफेल्" युद्धविमानौ "एयरबस्" A330Mrtt टैंकरविमानेन समर्थितौ स्तः यत् ते मिशनं कर्तुं दीर्घकालं यावत् वायुतले तिष्ठितुं शक्नुवन्ति इति सुनिश्चितं भवति
मध्य-निम्न-उच्चतायां वायुक्षेत्रे फ्रांस-सैन्येन निगरानीयं सुदृढं कर्तुं MQ-9A "Reaper" इति ड्रोन्-इत्येतत् प्रेषितम् । पीसी-२१ "पिलाटस्" प्रशिक्षकविमानं टर्बोप्रोपप्रोपल्शनस्य उपयोगं करोति, मध्यमं उड्डयनवेगं स्थिरप्रदर्शनं च भवति, मध्यम-निम्न-उच्चतायाः लक्ष्याणां पहिचानाय, अवरोधाय च उपयुक्तम् अस्ति तदतिरिक्तं फ्रांसदेशस्य एयरोस्पेस्-सेना अपि स्पर्धास्थलेषु गस्तं कर्तुं AS555 "लिटिल् फॉक्स" इति हेलिकॉप्टराणि अपि प्रेषितवती । एतेषु हेलिकॉप्टरेषु स्नाइपर्-जनाः ड्रोन्-प्रतिकार-उपकरण-उपकरणं वहन्ति येन अज्ञात-ड्रोन्-इत्यस्य निपातनं कर्तुं शक्यते ।
तदतिरिक्तं फ्रांस-सैन्येन भूमौ विविधानि ड्रोन्-विरोधी-प्रणाल्यानि अपि नियोजितानि सन्ति । एकं "Millad" संयुक्तविरोधी ड्रोन् प्रणाली, या 2,500 मीटर् परिधिमध्ये लघु सूक्ष्म ड्रोन् बाधितुं वञ्चयितुं च शक्नोति अन्यः Helma-P लेजर विरोधी ड्रोन प्रणाली हल्के मोटरवाहने स्थापिता , समर्था १ कि.मी. फ्रांसीसीसैनिकाः वीथिषु गस्तं कर्तुं एतत् हस्तगतं ड्रोन्-विरोधी-यन्त्रं वहन्ति, न्यून-उच्चतायाः लघु-सूक्ष्म-ड्रोन्-इत्यनेन सह संयुक्तरूपेण निबद्धुं १२-गेज-शॉट्-गन-युक्तैः सैनिकैः सह सहकार्यं कुर्वन्ति
मार्सेल् नूतनानि विमानविरोधीक्षेपणानि नियोजयति
दक्षिणफ्रांस्-देशस्य बन्दरगाहनगरं मार्सेल्-नगरं अस्य ओलम्पिकक्रीडायाः जलयानस्पर्धायाः, केषाञ्चन फुटबॉल-क्रीडायाः च उत्तरदायी अस्ति ।
पूर्वस्मिन् ओलम्पिकक्रीडायाः समये प्रत्येकं आयोजकदेशः ओलम्पिकस्थलानां समीपे भूपृष्ठतः वायुपर्यन्तं क्षेपणास्त्रप्रणालीं नियोजितवान् । यथा, २०१२ तमे वर्षे लण्डन्-ओलम्पिक-क्रीडायाः समये रॉयल-वायुसेना-संस्थायाः रेपियर-२०००-अल्पदूर-पृष्ठ-वायु-क्षेपणास्त्र-प्रणाली नियोजितवती । २०१४ तमे वर्षे सोची-शीतकालीन-ओलम्पिक-क्रीडायाः समये रूसीसैन्येन "बुक्" मध्यम-परिधि-पृष्ठ-वायु-क्षेपणास्त्र-प्रणाली, "टोर्" एम१ अल्प-दूर-पृष्ठ-वायु-क्षेपणास्त्र-प्रणाली, "पन्सिर्" एस १ क्षेपणास्त्र-तोपं च नियोजितम् आयोजनस्थलानां समीपे एकीकृतवायुरक्षाव्यवस्था। २०२० तमे वर्षे टोक्यो-ओलम्पिक-क्रीडायाः समये जापानी-आत्मरक्षा-सेनाभिः "पैट्रियट्"-३-वायुरक्षा, क्षेपणास्त्रविरोधी च प्रणाली नियोजितवती ।
पेरिस्-ओलम्पिक-क्रीडायाः सज्जतायां फ्रांस-सर्वकारः आशां कृतवान् यत् नाटो-देशाः अन्यनगरानां वायुरक्षाकार्यं साझां करिष्यन्ति इति । गतवर्षस्य अन्ते फ्रांस-सर्वकारेण ग्रीस-देशाय प्रस्तावः कृतः यत् मार्सेल्-क्षेत्रे वायु-रक्षायाः कृते ग्रीक-देशस्य "साइडविण्डर्"-एनजी-अल्पदूर-पृष्ठ-वायु-क्षेपणास्त्र-प्रणालीं पट्टे दातुं आशास्ति "साइडवाइण्डर्" एनजी इति फ्रांसीसी थैल्स् रक्षासमूहेन विकसिता भूपृष्ठतः वायुपर्यन्तं क्षेपणास्त्रप्रणाली १९९० तमे दशके फ्रांसदेशस्य सेनायाः सह सेवायां वर्तते, फिन्लैण्ड्, ग्रीस इत्यादिदेशेषु निर्यातिता अस्ति फ्रांस-सर्वकारस्य अनुरोधस्य ग्रीक-सर्वकारेण कोऽपि प्रतिक्रिया न प्राप्ता, अस्मिन् वर्षे एप्रिल-मासे प्रासंगिकवार्तालापः स्थगितः च ।
अस्मिन् वर्षे जुलैमासे स्पेन-सर्वकारेण फ्रांस-सर्वकारस्य समर्थनार्थं अनुरोधस्य प्रतिक्रियां दत्त्वा मार्सेल-नगरं द्रुतगतिना चलबलं प्रेषयित्वा नॉर्वे-देशेन विकसितं नासाम्स्-पृष्ठ-वायु-क्षेपणास्त्र-प्रणालीम् आनयत् एषा प्रणाली ६-इकाई-प्रक्षेपकस्य उपयोगं करोति, अमेरिका-निर्मितस्य एआइएम-१२० वायु-वायु-क्षेपणास्त्रस्य "पृष्ठतः वायु-पर्यन्तं" परिवर्तित-संस्करणेन च सुसज्जिता अस्ति, यस्य अधिकतमं ३० किलोमीटर्-पर्यन्तं व्याप्तिः अस्ति
स्पेनदेशेन आनयितस्य नासाम्स्-पृष्ठ-वायु-क्षेपणास्त्र-प्रणाल्याः अतिरिक्तं, फ्रांस-सेना अधुना एव नवीनतमस्य "Mica" VL-पृष्ठ-वायु-क्षेपणास्त्र-प्रणाल्याः द्वौ सेट् प्राप्तवती, यत् ओलम्पिक-नौका-केन्द्रस्य समीपे अपि 1990 तमे वर्षे नियोजितम् अस्ति मार्सेल।
"मिका" वीएल पृष्ठीय-वायु-क्षेपणास्त्र-प्रणाली नासाम्स्-पृष्ठ-वायु-क्षेपणास्त्र-प्रणाल्याः सदृशी अस्ति, एषा "मिका" एनजी मध्यम-परिधि-वायु-इत्यस्य "पृष्ठ-वायु-" परिवर्तित-प्रतिरूपेण सुसज्जिता अस्ति । to-air missile इति २० किलोमीटर् दूरे ९,००० मीटर् ऊर्ध्वतायां च क्षेपणास्त्रं अवरुद्धुं शक्नोति । उल्लेखनीयं यत् २०२४ तमस्य वर्षस्य जनवरीमासे फ्रान्सदेशेन अधुना एव १२ "MICA" VL पृष्ठीय-वायु-क्षेपणास्त्र-प्रणालीनां क्रय-अनुबन्धः कृतः फ्रांसदेशस्य सैन्यं प्रति । एतयोः नवीनतया वितरितयोः भू-वायु-क्षेपणास्त्र-प्रणालीयोः उपयोगः ओलम्पिक-क्रीडायाः सुरक्षा-कार्यं कर्तुं भवति, यत् किञ्चित् अलमारयः प्रति त्वरितम् अस्ति, एतत् फ्रांस-सैन्य-सुरक्षायाः महत्त्वं अपि प्रतिबिम्बयति
(स्रोतः चीनराष्ट्रीयरक्षासमाचारः)
अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।