समाचारं

अमेजनः टिकटोक् इत्यनेन सह मिलित्वा विदेशेषु सामाजिक-ई-वाणिज्यस्य नूतनां दिशां निर्माति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य सामाजिकमाध्यमानां च एकीकरणस्य प्रवृत्तेः अन्तर्गतं सामग्रीमञ्चानां ई-वाणिज्यमञ्चानां च परस्परं कथं लाभः भवति इति ज्ञातव्यम् ।

अधुना एव अमेजन-टिकटोक्-कम्पनीभिः उपयोक्तृभ्यः अधिकसुलभं शॉपिङ्ग्-अनुभवं प्रदातुं महत्त्वपूर्णं सहकार्यं घोषितम् । सहकार्यस्य अनन्तरं टिकटोक-उपयोक्तारः एप्लिकेशनात् बहिः न गत्वा प्रत्यक्षतया टिकटोक्-अनुप्रयोगे अमेजन-मञ्चे उत्पादान् ब्राउज् कृत्वा क्रेतुं शक्नुवन्ति ।

अस्मात् पूर्वं द्रुतगत्या विस्तारं कुर्वन्तं टिकटोक् ई-वाणिज्यम् अमेजनं च, बृहत्तमं ई-वाणिज्यमञ्चं च निःसंदेहं प्रतियोगिनः आसन्, ते च कष्टानां सामनां कुर्वन्ति स्म: उपभोगशक्तिः न्यूनीभवति, भयंकरः विपण्यप्रतिस्पर्धायाः च मध्ये अमेजनस्य ई-वाणिज्यव्यापारवृद्धिः वर्षे मन्दतां प्राप्तवती by year;

उद्योगस्य अन्तःस्थजनानाम् अनुसारं अमेजन-टिकटॉक्-योः सहकार्यं न केवलं अमेजन-नगरं प्रति यातायात-विक्रयणं च आनयति, अपितु टिकटोक्-इत्यस्मै नूतनं वाणिज्यिकमुद्रीकरणचैनलम् अपि च नियामकदबावस्य निवारणस्य मार्गं च प्रदाति एषः टिक्टोक्-अमेजन-योः कृते नूतनः विकासस्य अवसरः भवितुम् अर्हति ।

दृढं गठबन्धनम्

टिकटोक्, अमेजन च आधिकारिकतया स्वसहकार्यस्य घोषणां कृतवन्तौ, यत् सीमापारवृत्ते महती वार्ता इति मन्यते।

घोषणायाः अनुसारं उपयोक्तारः टिकटोकस्य “भवतः कृते” अनुशंसपृष्ठे अमेजन-उत्पाद-अनुशंसाः द्रष्टुं शक्नुवन्ति तथा च एकवारं-सेटिंग्-माध्यमेन टिकटोक्-खातानां अमेजन-खातैः सह सम्बद्धं कर्तुं शक्नुवन्ति एकदा खाताः सम्बद्धाः भवन्ति तदा उपयोक्तारः टिकटोक-अनुप्रयोगं न त्यक्त्वा उत्पादविज्ञापनद्वारा अमेजन-इत्यत्र उपभोगं सम्पूर्णं कर्तुं शक्नुवन्ति, येन द्रुततरं सुचारुतरं च अनुभवं प्राप्यते

तदतिरिक्तं, उपयोक्तारः TikTok’s Amazon विज्ञापनेषु वास्तविकसमयमूल्यनिर्धारणं, Prime योग्यता, वितरण-अनुमानं, उत्पादविवरणं च द्रष्टुं शक्नुवन्ति, येन उपयोक्तारः लघु-वीडियो-ब्राउज्-करणकाले उत्पादानाम् विषये प्रमुख-सूचनाः शीघ्रं प्राप्तुं शक्नुवन्ति

सामाजिकवाणिज्यसेवायाः उपयोगाय टिकटोक-उपयोक्तृभिः एतेषु मञ्चेषु स्वस्य प्रोफाइलं स्वस्य अमेजन-खातैः सह सम्बद्धं कर्तव्यम् । परन्तु टिकटोक् इत्यनेन सहकार्ये उपयोक्तृगोपनीयतायाः रक्षणे विशेषतया बलं दत्तं यत् उपयोक्तारः टिकटोकस्य एप्लिकेशनसेटिङ्ग्स् मध्ये कदापि स्वस्य अमेजन-खातानां लिङ्क्-विच्छेदनं कर्तुं शक्नुवन्ति इति

एकः सामाजिकः ई-वाणिज्य-अभ्यासकः 21 शताब्द्याः बिजनेस हेराल्ड्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् उपभोक्तारः ब्राउजिंग्-तः वितरणपर्यन्तं एक-स्थान-सेवानां आनन्दं लभन्ते, येन शॉपिंग-अनुभवस्य सुविधायां विश्वसनीयतायां च सुधारः भवति, सामाजिक-ई-वाणिज्यस्य प्रवेशाय च अधिकं अनुकूलः भवति

पूर्वं टिकटोकद्वारा व्यापारिणां मुद्राकरणस्य मुख्यमार्गद्वयम् आसीत्, अर्थात् टिकटोक्-भण्डारः, यत्र टिकटोक-अन्तर्गतं सर्वे व्यवहाराः सम्पन्नाः भवन्ति स्म, द्वितीयः "अर्ध-बन्द-पाशः" आसीत् अर्थः आसीत् यत् यातायातस्य आकर्षणार्थं "लघुपीतकाराः" बाह्यलिङ्कानि योजयितुं व्यवहारं पूर्णं कर्तुं स्वतन्त्रस्थानकं गच्छन्तु। उभयमार्गः केवलं कतिपयेषु देशेषु एव उपलभ्यते ।

अर्ध-बन्द-पाश-विधाने टिकटोक् विज्ञापन-मञ्चरूपेण गणयितुं शक्यते, यदा तु पूर्ण-बन्द-पाश-विधाने तस्य आपूर्ति-शृङ्खला-क्षमता अधिकाः भवितुम् अर्हन्ति यद्यपि दक्षिणपूर्व एशियायाः विपण्यां टिकटोक् ई-वाणिज्यम् सफलतया भग्नम् अस्ति तथापि महत्त्वपूर्णं अमेरिकी-विपण्यं सम्यक् न गतं । आँकडा विश्लेषणजालस्थलं Tabcut दर्शयति यत् जनवरीतः मे 2024 पर्यन्तं अमेरिकादेशे TikTok इत्यस्य पूर्णतया बन्द-लूप् GMV अमेरिकी-डॉलर्-२ अरब-डॉलर्-तः न्यूनम् आसीत्, गतवर्षे अमेरिका-देशस्य कृते निर्धारितस्य लक्ष्यस्य GMV इत्यस्य केवलं ११% भागः एव सम्पन्नः

ई-वाणिज्यमञ्चेन सह एषः सहकार्यः टिकटोकस्य व्यावसायिकीकरणमार्गे महत्त्वपूर्णः प्रयासः अस्ति, यत् अधिकलाभप्रतिमानानाम् अन्वेषणं कर्तुं उद्योगस्य प्रतिस्पर्धां च वर्धयितुं साहाय्यं करिष्यति।

निङ्गबो न्यू ओरिएंटल इण्डस्ट्री एण्ड् ट्रेड् कम्पनी लिमिटेड् इत्यस्य मुख्यकार्यकारी झू किउचेन् इत्यनेन पत्रकारैः उक्तं यत् एतत् कदमः टिकटोक् इत्यस्य आपूर्तिश्रृङ्खलायां न्यूनतां पूरयति।

अपरपक्षे झू किउचेङ्ग इत्यस्य मतं यत् एतत् सहकार्यं टिकटोक् इत्यस्य राजनैतिकपर्यवेक्षणस्य दबावं न्यूनीकर्तुं अपि साहाय्यं करिष्यति। अन्तिमेषु वर्षेषु उच्च-प्रोफाइल-सामाजिक-माध्यम-मञ्चरूपेण टिकटोक्-इत्यस्य अनेक-विपण्येषु नियामक-चुनौत्यस्य भिन्न-भिन्न-प्रमाणस्य सामना भवति । अमेजन इत्यनेन सह सहकार्यं कृत्वा टिकटोक् अमेरिकीविपण्ये स्वस्थानं अधिकं सुदृढं कर्तुं शक्नोति तथा च सर्वकारैः नियामकसंस्थाभिः सह संचारं सहकार्यं च वर्धयितुं शक्नोति।

अमेजनस्य कृते एतत् यातायातस्य समृद्धतरं स्रोतः आनयति । "अमेजनस्य यत् अभावः कदापि आपूर्तिशृङ्खला नास्ति, अपितु यातायातस्य आवश्यकता अस्ति।" HerCampus इत्यस्य अध्ययनेन ज्ञातं यत् ७४% Generation Z अन्तर्जाल-उपयोक्तारः TikTok इत्यत्र उत्पाद-अन्वेषणं कुर्वन्ति, तेषु ५१% जनाः TikTok इत्येतत् प्राधान्यं ददति यतोहि तस्य video format अधिकं आकर्षकं भवति

परन्तु एतत् एकीकरणं टिकटोक्-इत्यत्र उपयोक्तृ-अनुभवं, संलग्नतां च कथं प्रभावितं करोति, तथा च, सामाजिक-चैनेल्-माध्यमेन अमेजनस्य विक्रयं महत्त्वपूर्णतया वर्धयिष्यति वा इति द्रष्टव्यम् अस्ति

अमेजन विक्रेतृणां कृते वर्तमानस्य एतस्य सहकार्यस्य अर्थः न भवति यत् ते प्रत्यक्षतया टिकटोक् इत्यत्र विज्ञापनं कर्तुं वा टिकटोक् प्रसिद्धानां माध्यमेन उत्पादानाम् प्रचारं कर्तुं वा शक्नुवन्ति। वर्तमानसहकार्यं टिकटोक् इत्यत्र अमेजनस्य आधिकारिकविज्ञापनपर्यन्तं सीमितम् अस्ति । भविष्ये यदि अमेजन-टिकटोक्-योः सहकार्यं गभीरं भवति तर्हि अमेजन-विक्रेतृभ्यः टिकटोक्-इत्यत्र प्रत्यक्षतया उत्पादानाम् प्रचारार्थं अधिकानि अवसरानि प्रदातुं शक्नुवन्ति ।

वृद्धिशील चयन

ननु बाह्यप्रतिस्पर्धायाः, अधोगति-आर्थिक-वातावरणस्य च सम्मुखे स्थितस्य अमेजनस्य कृते नूतन-वृद्धेः अन्वेषणं तात्कालिकम् अस्ति ।

एकः ई-वाणिज्य-विशालकायः इति नाम्ना यद्यपि तस्य व्यापार-परिमाणः पूर्वमेव अतीव विशालः अस्ति तथापि तस्य वृद्धि-दरः मन्दः भवति । अमेजनस्य २०२४ वित्तवर्षस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदने ज्ञातं यत् तस्य ई-वाणिज्यव्यापारस्य शुद्धविक्रयः ५५.३९ अरब अमेरिकीडॉलर् अभवत्, यत् वर्षे वर्षे ४.६% वृद्धिः अभवत्, यत् विश्लेषकाणां ५५.५५ अरब अमेरिकीडॉलरस्य अपेक्षायाः अपेक्षया न्यूनम्, मुख्यतया यतोहि उपभोक्तृणां प्रवृत्तिः अस्ति आर्थिकमन्दतायाः सन्दर्भे क्रयणं सस्तानि वस्तूनि।

तस्मिन् एव काले सामाजिकमाध्यममञ्चानां माध्यमेन शॉपिङ्गं तीव्रगत्या वर्धमानम् अस्ति । मार्केट रिसर्च फर्म इन्साइडर इंटेलिजेन्स् इत्यस्य भविष्यवाणी अस्ति यत् सामाजिक ई-वाणिज्यस्य मार्केट् आकारः २०२३ तमे वर्षे ६७ बिलियन अमेरिकी डॉलरतः २०२५ तमे वर्षे १०० बिलियन अमेरिकी डॉलरपर्यन्तं वर्धते वृद्धिप्रतिरूपे एतत् परिवर्तनं अमेजनं वृद्ध्यर्थं नूतनान् मार्गान् अन्वेष्टुं प्रेरितवान् ।

पूर्वं अमेजन इत्यनेन अनेकेषु प्रकारेषु आत्म-अन्वेषणं कृतम् अस्ति, ततः प्रथमं इन्स्टाग्राम-सदृशं एप्लिकेशनं स्पार्क-इत्येतत् प्रारब्धम्, ततः टिकटोक्-इत्यस्य प्रतिद्वन्द्वी लघु-वीडियो-कार्यं प्रारब्धम् विक्रयं चालयितुं। अमेजनस्य कृते दिग्गजैः सह सहकार्यं केवलं गन्तुं अपेक्षया उत्तमः उपायः भवितुम् अर्हति ।

उद्योगस्य अन्तःस्थजनानाम् अनुसारम् अयं सहकार्यः अमेजनस्य कृते निःसंदेहं उत्तमः अस्ति। बैंक् आफ् अमेरिका विश्लेषकः जस्टिन पोस्ट् इत्यनेन दर्शितं यत् टिकटोक् इत्यस्य विशालस्य उपयोक्तृवर्गस्य लाभं गृहीत्वा अमेजन इत्यस्य टिकटोक् शॉप् इत्यस्मात् प्रतिस्पर्धाविषये निवेशकानां चिन्तानां प्रतिपूर्तिं कर्तुं क्षमता अस्ति।

पोस्ट् इत्यनेन अपि उक्तं यत् यतः वर्तमानकाले टिकटोक् शॉपस्य जीएमवी इत्यस्य भागः अमेजनस्य अमेरिकीविक्रयस्य २.२% भागः अस्ति, अतः एषः रणनीतिकः गठबन्धनः अमेजनस्य किञ्चित् नष्टं भूमिं पुनः प्राप्तुं साहाय्यं कर्तुं शक्नोति।

अमेजनस्य च आग्रहाः तत्रैव न स्थगयन्ति। टिकटोक् इत्यनेन सह सहकार्यस्य घोषणां कुर्वन् अमेजनः अपि पिनट्रेस इत्यनेन सह एतादृशं सम्झौतां कृतवान्, येन उपयोक्तारः एप् त्यक्त्वा अमेजनस्य उत्पादाः प्रत्यक्षतया साइट् मध्ये क्रेतुं शक्नुवन्ति स्म

आरएमडब्ल्यू बिजनेस कन्सल्टिङ्ग् इत्यस्य संस्थापकः मुख्यकार्यकारी च रिक् वाट्सन् सामाजिकमञ्चेषु टिप्पणीं कृतवान् यत् "अमेजनः अधिकतया स्वस्य उत्पादानाम् अभिप्रायं प्राइम प्रेक्षकाणां समक्षं प्रकाशयितुं नूतनान् प्राइम सदस्यान् आकर्षयितुं च उपायान् अन्विष्यति। एतेन एतदपि व्याख्यातुं शक्यते यत् अमेजनः अधिकं सस्तां विक्रेतुं किमर्थम् एतावत् उत्सुकः अस्ति वस्तुनि।"

सामाजिक-ई-वाणिज्ये निवेशस्य अतिरिक्तं, अमेजनः तीव्रविपण्यप्रतिस्पर्धायाः सम्मुखे "कममूल्येन भण्डारं" अपि प्रारम्भं कर्तुं योजनां करोति, विशेषतः न्यूनमूल्यकविक्रेतृभ्यः एषा योजना मुख्यतया फैशनस्य, गृहस्य कृते अब्राण्ड्-रहित-वस्तूनाम् विक्रयणं प्रति केन्द्रीभूता अस्ति तथा जीवनशैली आपूर्तिवर्गः निवेशार्थं उद्घाटिता अस्ति, मूल्यं $20 तः न्यूनम् अस्ति।

True Color Think Tank इत्यस्य मुख्यशोधकः Zhang Zhouping इत्यनेन 21st Century Business Herald इति पत्रिकायाः ​​संवाददात्रे उक्तं यत् वैश्विक उपभोगस्य अवनतिस्य वर्तमानपृष्ठभूमिः अमेजनस्य न्यूनमूल्यानां भण्डाराणां प्रारम्भः अपि तत्कालस्य पृष्ठभूमिं पूरयति। वैश्विक उपभोक्तृविपण्ये प्रभावी उत्पादाः लोकप्रियाः सन्ति, अमेजन अपि अधिकवृद्धिविपण्यनिर्माणार्थं एतस्य उपयोगं कर्तुम् इच्छति।

पूर्वं अमेजन-संस्थायाः वस्त्र-उत्पादानाम् विक्रय-आयोगस्य अपि महती न्यूनता अभवत्, विशेषतः १५ डॉलर-मूल्येन न्यूनतया, १५ डॉलरतः २० डॉलरपर्यन्तं च मूल्यस्य वस्त्र-उत्पादानाम् उद्योगविश्लेषकाः वदन्ति यत् एतत् कदमः अधिकान् न्यूनमूल्यकवस्त्रविक्रेतान् आकर्षयितुं शक्नोति तथा च मञ्चस्य प्रतिस्पर्धायां सुधारं कर्तुं शक्नोति।

न्यूनमूल्येन विपण्यां तस्य विन्यासः वा सामाजिकमाध्यममञ्चैः सह सहकार्यं वा, एते अमेजनस्य विपण्यप्रतिस्पर्धायाः आर्थिकचुनौत्यस्य च प्रतिक्रियां दातुं उपायाः सन्ति, अत्यन्तं प्रतिस्पर्धात्मके ई-वाणिज्यक्षेत्रे स्वस्य अग्रणीस्थानं निरन्तरं स्थापयितुं प्रयतते , तथा च कालान्तरेण तस्य प्रभावशीलता मूल्यं च वर्धते।