2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेखकः ताओ शुन वित्त
हाङ्गझौ——अन्तर्जाल-उद्योगस्य तीव्र-उत्थानस्य कारणेन "ई-वाणिज्यराजधानी" इति नाम्ना प्रसिद्धे अस्मिन् अन्तर्जाल-प्रसिद्धे नगरे सोमवासरे एकः महत्त्वपूर्णः घटना अभवत् : कार्यालयभवनस्य सुरक्षारक्षकः एकां महिलां वितरणकर्मचारिणः जानुभ्यां न्यस्तं कर्तुं पृष्टवान्, प्रसवम् आह्वयत् च श्रमिकः श्वः ।
ते एकमूलात् जायन्ते, अतः परस्परविग्रहे त्वरितस्य आवश्यकता नास्ति ।
तस्मिन् भिडियायां दृश्यते यत् अगस्तमासस्य १२ दिनाङ्के अपराह्णे हाङ्गझौ ग्रीनटाउन क्षीसी शताब्दीकेन्द्रस्य समीपे केचन टेकअवे सवाराः सम्पत्तिसुरक्षारक्षकान् क्षमायाचनां कर्तुं पृष्टवन्तः।
कथ्यते यत् एकः महिला महाविद्यालयस्य छात्रा टेकआउट् सवारः मध्याह्नभोजनस्य व्यस्तसमये समीपस्थे पदयात्रिकपदमार्गे स्वकारं निक्षिप्तवती तथा च यदा सा हरितमेखला गार्डरेल् लङ्घितवती तदा अकस्मात् गार्डरेल् उपरि पदानि स्थापयति स्म ततः सुरक्षारक्षकः टेकअवे सवारस्य कारात् कुञ्जीम् अपसारयति स्म तथा च सवारात् क्षतिपूर्तिं याचितवान् हानिः, सवारस्य जानुभ्यां न्यस्तस्य अनन्तरमेव कुञ्जी प्रत्यागच्छत्।
स्थानीयसवारसमुदायस्य मध्ये जानुभ्यां न्यस्तस्य सवारानाम् चित्राणि प्रसारितस्य अनन्तरं केचन सवाराः सम्पत्तितः क्षमायाचनां कर्तुं Xixi Century Center गतवन्तः अस्मिन् काले ते मिलित्वा अतीव प्रसिद्धं चीनदेशीयं गीतं गायन्ति स्म ।
कानूनप्रवर्तकाः, एम्बुलेन्साः च इत्यादयः बहवः जनाः घटनास्थले आगतवन्तः ।
यत्र एषा घटना अभवत् तत् स्थानं जियाङ्गकुन्-वीथिः, युहाङ्ग-मण्डलस्य, हाङ्गझौ-नगरस्य अस्ति, यत्र अन्तर्जालस्य विशेषतां विद्यमानाः बहवः स्टार्टअप-कम्पनयः सन्ति उपजिल्लाकार्यालयस्य एकः कर्मचारी दहे दैनिकस्य यू विडियोस्य च "सी" इत्यस्य संवाददात्रे अवदत् यत् "टेकअवे सवारः घटनायां प्रमुखः पक्षः अस्ति, अद्यापि सः अग्रे न आगतः। अस्य घटनायाः विषये चर्चायाः भिन्नाः संस्करणाः ऑनलाइन सन्ति विशिष्टकारणानां पुष्ट्यर्थं अन्वेषणं प्रतिवेदनं च आवश्यकम् अस्ति ।
"प्रथमवित्तीयसमाचारः" एकस्य नेटिजनस्य वर्णनम् उद्धृतवान् यत् एकः महिला सवारः भोजनं वितरति स्म किन्तु नदीपार्श्वे गन्तव्यस्थानं प्रति मार्गः नासीत्, अतः वितरणकर्ता कारं स्थगयित्वा हरितमेखलाद्वारा गतः यदा सः बहिः आगतः तदा सः... fence सम्पत्तिप्रबन्धकः वेष्टनं पतितं दृष्टवान् सः स्वस्य विद्युत्कारस्य कुञ्जीम् बहिः निष्कास्य २०० युआन् दण्डं प्राप्स्यति इति अवदत्। प्रसवबालकः त्वरया जानुभ्यां न्यस्तवान् यतः तस्य हस्ते अद्यापि आदेशः आसीत् ।
परन्तु कथायाः अन्यत् संस्करणम् अस्ति यत् सुरक्षारक्षिका पर्यावरणकार्यकर्तारूपेण परिणता न केवलं महिलासवारस्य २०० दण्डं दत्तवान्, अपितु जानुभ्यां न्यस्तं कर्तुं अपि आह।
जानुभ्यां न्यस्तं दबावेन तनावप्रतिक्रिया अस्ति वा सुरक्षारक्षकैः जानुभ्यां न्यस्तं कर्तुं आदेशः दत्तः वा इति न्याययितुं सम्प्रति कोऽपि आधिकारिकः सूचना नास्ति ।
घटनास्थले बहवः सवाराः तत्र सम्बद्धं सुरक्षारक्षकं जानुभ्यां न्यस्तं क्षमायाचनां कर्तुं पृष्टवन्तः।
कारणं यत् एषः विषयः महत्त्वपूर्णः अस्ति यत् एतत् अनेके उष्णविषयान् एकत्र आनयति येषां विषये चीनीयसमाजः चिरकालात् चिन्तितः अस्ति: सामुदायिकसुरक्षारक्षकाणां शक्तिस्य दुरुपयोगः च , सेवाप्रदातृत्वेन, कदाचित् सेवां अधिलिखन्ति वस्तुभिः इत्यादिभिः सह समस्याः।
अत्यन्तं महत्त्वपूर्णः बिन्दुः अस्ति यत् दृश्यमानकार्यकर्तृणां समूहत्वेन वितरणकर्मचारिणः प्रायः मञ्चक्रमस्य समयस्य दबावेन पतनस्य प्रवृत्तिः भवति यदा ते समयस्य विरुद्धं दौडं कुर्वन्ति तथा च मार्गे धावन्ति तदा तेषां अधिकाराः प्रायः समाजेन प्रभावीरूपेण "दृश्याः" न भवन्ति .
क्षमायाचनं न प्राप्तम्, तस्मिन् दिने ग्रीनटाउन-क्सिक्सी-शताब्दीकेन्द्रं गतवन्तः केचन वितरणकर्मचारिणः तेषां वितरणलेखाः मासत्रयं यावत् स्थगिताः इति ज्ञातवन्तः ।
प्रसवकर्मचारिणां कठिनः अनुभवः चीनीयसमाजस्य तंत्रिकासमाप्तेः नाजुकपक्षं प्रतिबिम्बयति।
एकः प्रसवकर्ता भिडियोमध्ये अवदत् यत्, "वरिष्ठः प्रसवकर्ता मूलतः न स्मितं करिष्यति यतोहि तस्य मुखस्य उन्नतकोणाः जीवनेन नतम् अस्ति।"
ताओ शुन वित्त - भवतः नित्यजागरणसहचरः