2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्माकं संवाददाता फाङ्ग चाओ, शी यिंग्जिङ्ग् च शङ्घाईतः समाचारं दत्तवन्तौ
"'न्यायिकपूर्वपुनर्गठनं' 'दिवालियापनपुनर्गठनं' न भवति, 'दिवालियापनपरिसमापनम्' किमपि न, बहुदिनानां मौनस्य अनन्तरं गाओहे ऑटोमोबाइलेन ९ अगस्तदिनाङ्के एतत् वक्तव्यं दत्तम्।
गाओहे ऑटोमोबाइल इत्यनेन दुर्लभं वक्तव्यं दत्तस्य केवलं एकदिनपूर्वं गाओहे ऑटोमोबाइलस्य मूलकम्पनी चीनी क्षितिज (जिआङ्गसु) प्रौद्योगिकी कम्पनी लिमिटेड (अतः परं "मानवक्षितिज जियाङ्गसु कम्पनी" इति उच्यते) इत्यस्य पूर्वपुनर्गठने प्रवेशार्थं निर्णयपत्रम् stage was circulated on the Internet " " .
"अस्माभिः एतत् प्रकरणं नियन्त्रितं भवति।" case of Human Horizons Jiangsu Company, " अस्मिन् समये अधिकसूचनाः प्रकटयितुं न शक्यन्ते।"
न्यायिकपुनर्गठनपूर्वपदे प्रवेशात् पूर्वं गाओहे ऑटोमोबाइलः प्रायः ६ मासान् यावत् निलम्बितः अस्ति अयं नूतनः कारनिर्माणबलः क्रमशः अनेके "आत्म-उद्धारस्य" अनुभवं कृतवान् यथा लाइव स्ट्रीमिंग् विक्रयणं, निवेशः च अमेरिकी-डॉलर्-अर्ब-रूप्यकाणां प्राप्तिः, परन्तु अल्पेन एव प्रभावः सामान्यसञ्चालनं यथासमये पुनः आरभ्यते।
अधिकं अन्वेष्यताम्3१० कोटि साधारणव्याजऋणऋणम्
न्यायालयस्य निर्णयेन पूर्वं बहवः अशान्तिं अनुभवितं गाओहे-आटोमोबाइल-इत्येतत् पुनः उद्योगस्य दृष्टिक्षेत्रे आनयत् ।
राष्ट्रीय उद्यम दिवालियापनपुनर्गठनप्रकरणसूचनाजालस्य अनुसारं ८ अगस्तदिनाङ्के यान्चेङ्ग आर्थिकप्रौद्योगिकीविकासक्षेत्रस्य जनन्यायालयेन चीनीयक्षितिजजिआङ्गसुकम्पन्योः पुनर्गठनपूर्वनिर्णयं सार्वजनिकरूपेण स्वीकृता निर्णयेन ज्ञातं यत् चीनीयक्षितिजजिआङ्गसुकम्पनी प्रतिदातुं न शक्नोति सर्वाणि ऋणानि स्वसम्पत्त्या सह कम्पनी पुनर्गठनार्थं आवेदनं कृतवती यत् तस्याः देयऋणानि सन्ति किन्तु पुनर्गठनमूल्यं पुनर्गठनस्य सम्भावना च अस्ति, तथैव पूर्वपुनर्गठनार्थमपि आवेदनं कृतवती
"आवेदकः अस्मिन् न्यायालये दिवालियापनपूर्वं पुनर्गठनार्थं आवेदनं कृतवान् यत् कम्पनी स्वस्य उचितं ऋणं दातुं असमर्था अस्ति तथा च पुनर्गठनेन तस्याः धनस्य परिचयः, पुनः उत्पादनं आरभ्य, ऋणदातृणां अधिकारानां हितानाञ्च रक्षणं च भविष्यति -उल्लिखितः निर्णयः पठ्यते।
यान्चेङ्ग आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रस्य जनन्यायालयेन चीनीय-एक्सप्रेस्-जियाङ्गसु-कम्पनीयाः पूर्व-पुनर्गठनं स्वीकृत्य विस्तृतं व्याख्यानं अपि दत्तम्
यान्चेङ्ग-आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रस्य जनन्यायालयेन ज्ञातं यत् मानव-क्षितिज-जिआङ्गसु-कम्पनीयाः व्यवसाये नवीन-ऊर्जा-वाहनानां अनुसन्धानं विकासं च उत्पादनं च, स्वायत्त-वाहनचालनं, क्लाउड्-कम्प्यूटिङ्ग् इत्यादीनां कार्यं भवति "नवीन ऊर्जावाहन-उद्योगस्य व्यापकाः सम्भावनाः सन्ति। पूर्व-पुनर्गठनेन निगम-पुनर्गठनस्य दक्षतां सुधारयितुम्, निगम-पुनर्गठन-व्ययस्य न्यूनीकरणे, व्यथित-कम्पनीनां उद्धारे पुनर्गठन-व्यवस्थायाः भूमिकायाः पूर्ण-क्रीडां दातुं, वैध-अधिकार-हितानाम् उत्तम-रक्षणाय च सहायकं भविष्यति ऋणदातृणां कृते।”
"'पुनर्गठनपूर्वम्' एकः प्रारम्भिकः प्रक्रिया अस्ति यस्मिन् उद्यमः ऋणदातृभिः अन्यैः हितधारकैः सह वार्तालापं कृत्वा आधिकारिकतया दिवालियापनपुनर्गठनप्रक्रियायां प्रवेशात् पूर्वं पुनर्गठनयोजनायाः मसौदें प्राप्नोति। तस्य 'पुनर्गठनस्य' च मुख्यः अन्तरः अस्ति यत् चरणाः भिन्नाः सन्ति। "पुनर्गठनपूर्वं पुनर्गठनस्य सज्जतायाः चरणः अस्ति तथा च अद्यापि आधिकारिकतया कानूनीप्रक्रियायां प्रवेशः न कृतः; यदा तु पुनर्गठनं दिवालियापनकानूनस्य ढाञ्चे औपचारिककानूनीप्रक्रिया अस्ति तथा च कानूनीप्रभावः अस्ति," इति काण्डे थिंकटङ्कस्य विशेषज्ञः चेन् तिएजियाओ एण्ड् एकः वकीलः Shanghai Guangming Law Firm, संवाददातृभ्यः विश्लेषितः .
बीजिंग डेहेहेङ्ग लॉ फर्मस्य वरिष्ठः सहभागी पाङ्ग शान्शान् अपि पत्रकारैः सह अवदत् यत् "यदा ऋणी कम्पनी पुनर्गठनपूर्वपदे प्रविशति तदा अन्तरिमप्रशासकः कम्पनीयाः दावान् ऋणं च अवगन्तुं ऋणदातृणां सभायाः आयोजनं करिष्यति, पूर्व- पुनर्गठनस्य मसौदा, सर्वेषां ऋणदातृणां मतदानं च प्रस्तौति” इति ।
संवाददाता अवलोकितवान् यत् सार्वजनिकसूचनाः दर्शयति यत् ८ अगस्तदिनाङ्के यान्चेङ्ग-आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रस्य जनन्यायालयेन चीनी-क्षितिज-जिआङ्गसु-कम्पनीयाः पूर्व-पुनर्गठन-अनुरोधं स्वीकुर्वितुं निर्णयः कृतः, तथा च कम्पनीयाः अन्तरिम-प्रबन्धकरूपेण कार्यं कर्तुं JunHe Law Firm Shanghai-शाखां निर्दिष्टा
१० अगस्तदिनाङ्के ह्यूमन होराइजन्स् जियांगसु कम्पनी इत्यस्य अन्तरिमप्रबन्धकेन "चीनी होराइजन्स् (जिआङ्गसु) टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य पुनर्गठनपूर्वप्रकरणे म्युचुअल् बाण्ड् निवेशकानां कृते भर्तीघोषणा जारीकृता (अतः परं "भर्तीघोषणा" इति उच्यते ).
"म्यूचुअल् बाण्ड् निवेशकैः प्रदत्तस्य धनस्य उपयोगः विशेषतया ह्यूमन होराइजन्स् जियाङ्गसु कम्पनीद्वारा विक्रीतवाहनानां विक्रयोत्तरसेवासु सुनिश्चित्य कार्यस्य, उत्पादनस्य, विक्रयस्य च पुनः आरम्भार्थं भवति। अन्तिमः उपयोगः "म्यूचुअल् बाण्ड् लोन एग्रीमेण्ट्" इत्यस्य अधीनः भविष्यति " सर्वैः पक्षैः हस्ताक्षरितम्।"
“चीनी क्षितिजः परस्परलाभबन्धननिवेशकानां नियुक्तेः मुख्यकारणं उद्यमानाम् वित्तीयदबावं निवारयितुं पुनर्गठनपूर्वं च परस्परलाभबन्धनऋणानां उपयोगः उद्यमानाम् दैनिकसञ्चालनार्थं, ऋणस्य परिशोधनार्थं, सम्पत्तिपुनर्गठनार्थं च कर्तुं शक्यते ., यत् पूर्वपुनर्गठनस्य सुचारुप्रगतेः प्रचारार्थं सहायकं भवति" इति चेन् तिएजियाओ पत्रकारैः उक्तवान्।
चेन् तिएजिआओ इत्यनेन पत्रकारैः सह अपि उक्तं यत् परस्परलाभस्य बन्धकऋणस्य गाओहे आटोमोबाइलस्य पूर्वपुनर्गठने सकारात्मकः प्रभावः भविष्यति, "यथा सफलनिगमपुनर्गठनस्य सम्भावना वर्धते तथा च ऋणदातृणां विश्वासे सुधारः इत्यादि। पाङ्ग शान्शन् इत्यनेन संवाददातृभ्यः अपि विश्लेषणं कृतम् यत् "म्यूचुअल् बाण्ड् निवेशकानां सहभागितायाः, पूर्वपुनर्गठनार्थं स्टार्टअप-पूञ्ज्याः च सह पूर्व-पुनर्गठनस्य सफलतायै अधिकं अनुकूलं भविष्यति।
तथापि म्युचुअल् बाण्ड् निवेशकानां नियुक्तौ कतिपयानि जोखिमानि, चुनौतीः च सन्ति, यथा पूंजीव्ययः, पुनर्भुक्तिदबावः इत्यादयः, येषां विषये उद्यमैः सावधानीपूर्वकं विचारः करणीयः, तेषां निवारणं च करणीयम्। पुनर्गठनपूर्वप्रकरणाय परस्परलाभबन्धननिवेशकानां नियुक्तौ किमपि प्रगतिः अभवत् वा इति विषये चीनीयक्षितिजजिआङ्गसुकम्पन्योः अन्तरिमप्रबन्धकः पत्रकारैः प्रति प्रतिक्रियां दत्तवान् यत्, "अद्यापि न।
"आत्म-उद्धारस्य" बहुविधपरिक्रमणानां प्रभावः अल्पः एव अभवत्
न्यायिकपुनर्गठनपूर्वपदे प्रवेशात् पूर्वं गाओहे ऑटोमोबाइलः "आत्म-उद्धारस्य" अनेकपरिक्रमान् गतः आसीत् ।
सार्वजनिकसूचनाः दर्शयति यत् "विलासिता स्मार्ट शुद्धविद्युत् ब्राण्ड्" इति रूपेण स्थितः गाओहे ऑटोमोबाइलः ह्युमन होराइजन्स् इत्यनेन सह सम्बद्धः अस्ति, तस्य स्थापना २०१७ तमे वर्षे अभवत् ।ह्यूमन होराइजन्स् इत्यत्र गाओहे ऑटोमोबाइलस्य संस्थापकः मुख्यकार्यकारी च डिङ्ग लेइ इत्यस्य पारम्परिककारकम्पनीषु अनुभवः अस्ति तथा स्थानीयसरकाराः .
"अशांत" नवीनकारनिर्माणशक्तयोः युगे जन्म प्राप्यमाणः गाओहे ऑटो, स्थितिनिर्धारणं मूल्यं च इत्यादीनां बहुविधकारकाणां कारणेन संतोषजनकविक्रयं प्राप्तुं संघर्षं कृतवान् उदाहरणार्थं मूल्यस्य दृष्ट्या गाओहे हिफी एक्सस्य मूल्यपरिधिः , Gaohe Auto's first mass-produced car, is 570,000-800,000 युआन् मूल्ये, एतत् तस्मिन् एव काले नूतनकारनिर्मातृणां मॉडल् मूल्यात् दूरं अधिकम् अस्ति। सार्वजनिकसूचनाः दर्शयन्ति यत् २०२१ तः २०२२ पर्यन्तं गाओहे ऑटोमोबाइलस्य विक्रयः क्रमशः केवलं ४,२३७, ४,३४९ वाहनानि एव भविष्यति ।
२०२३ तमे वर्षात् "मूल्ययुद्धानि" वाहन-उद्योगे एकस्य पश्चात् अन्यस्याः अभवन्, तथा च विपण्य-प्रतिस्पर्धा अधिकाधिकं तीव्रा अभवत्, यस्य विक्रयः मन्दः अस्ति, सः अपि २०२३ तमस्य वर्षस्य अक्टोबर्-मासे परिच्छेदस्य "उन्मुखः" अभवत् as October 2023, Gaohe Automobile शङ्घाई, किङ्ग्डाओ, यान्चेङ्ग इत्यादिषु स्थानेषु बृहत्-परिमाणेन परिच्छेदः आरब्धः अस्ति ।
२०२४ तमे वर्षे प्रवेशानन्तरं गाओहे ऑटोमोबाइलः अद्यापि "क्षयम्" विपर्ययितुं असफलः अभवत् मीडिया-रिपोर्ट्-अनुसारं तस्मिन् समये गाओहे-आटोमोबाइल-इत्यनेन उक्तं यत्, १५ मार्च-मासात् पूर्वं गाओहे-आटोमोबाइल-संस्थायां ये कर्मचारिणः एव तिष्ठन्ति, तेषां वेतनं केवलं १५ मार्च-मासस्य अनन्तरं भविष्यति, कर्मचारिणां वेतनं केवलं शङ्घाई-दिनाङ्कात् परं भविष्यति मूलभूत वेतन।
"गाओहे ऑटोमोबाइलस्य कृते आगामिमासत्रयम् अतीव कठिनं भविष्यति। एते विगताः कतिचन मासाः मम कृते निम्नबिन्दुः अभवन्। अहं कदापि दुर्बोधात् बहिः न गतः। मया अस्य संकटस्य निवारणाय पारम्परिककम्पनीसंगठनपद्धतीनां उपयोगः कृतः डिङ्ग लेइ इत्यनेन एतत् उक्तं यदा सः तस्मिन् एव दिने चाइनीज एक्स्प्रेस् इत्यस्य शाङ्घाई मुख्यालये उपस्थितः अभवत्।
संकटं आधिकारिकतया "स्वीकृत्य" गाओहे आटोमोबाइल इत्यनेन "आत्म-उद्धार"-कार्यक्रमस्य अपि बहुविधाः दौराः आरब्धाः ।
अस्मिन् वर्षे मार्चमासस्य ८ दिनाङ्के गाओहे ऑटोमोबाइल इत्यनेन मालस्य प्रथमं लाइव प्रसारणं प्रारब्धम्, गाओहे हिफी अभियांत्रिकी परियोजनानिदेशकः याङ्ग युएकिङ्ग् इत्यनेन गाओहे ऑटोमोबाइल इत्यत्र भोजनस्य व्याख्या कृता। संवाददाता अवलोकितवान् यत् गाओहे ऑटो इत्यस्य लाइव प्रसारण उत्पादेषु स्टेक् उपहारपेटिकाः, चायः इत्यादयः सन्ति, परन्तु “Gao He Auto Official Live Broadcast Room” Douyin खातेन दर्शितं यत् तस्य लाइव प्रसारणं २९ एप्रिल दिनाङ्के “स्थगितम्”
लाइव स्ट्रीमिंग् इत्यस्य अतिरिक्तं अस्मिन् वर्षे मेमासे बहवः माध्यमाः गाओहे ऑटोमोबाइल इत्यनेन १ अरब अमेरिकी डॉलरस्य निवेशः प्राप्तः इति ज्ञातम् । तस्मिन् समये मीडिया-माध्यमेषु ज्ञातं यत् गाओहे ऑटो इत्यस्य मूलकम्पनी ह्यूमन होराइजन्स् इत्यनेन वाहननिवेशपरामर्शमञ्चेन iAuto इत्यनेन सह व्यापकं रणनीतिकसहकार्यसम्झौते हस्ताक्षरं कृतम् iAuto चीनीय एक्स्प्रेस् मध्ये एक अरब अमेरिकी डॉलर निवेशं कर्तुं योजनां करोति द्वयोः पक्षयोः सहकार्यस्य व्याप्तिः विक्रय-आदेशं पूर्णं कर्तुं उत्पादनसहकार्यं, इक्विटी-विलयनं, अधिग्रहणं च इत्यादीनि अन्तर्भवति, परन्तु एतेषु एव सीमितं नास्ति परन्तु पश्चात् गाओहे ऑटोमोबाइल इत्यनेन प्रतिक्रिया दत्ता यत् द्वयोः पक्षयोः सहकार्यस्य विषये विशिष्टा सूचना आधिकारिकघोषणायाः अधीनः अस्ति, अस्मिन् स्तरे अधिका सूचना प्रकटयितुं न शक्यते।
न केवलं तत्, गाओहे ऑटोमोबाइलस्य मुख्यकम्पनी चीनी क्षितिज जियांगसु कम्पनी बहुवारं निष्पादनस्य अधीनः व्यक्तिः अभवत् Qichacha दर्शयति यत् कम्पनीयाः वर्तमानकाले निष्पादनस्य अधीनस्य व्यक्तिस्य विषये 5 सूचनाः सन्ति, तथा च निष्पादनस्य कुलराशिः 2.7893 मिलियन युआन् अस्ति, तथा च चीनी एक्स्प्रेस् ह्यूमन होराइजन्स् होल्डिङ्ग्स् (शंघाई) कम्पनी लिमिटेड् इत्यस्य धारकाः, यस्य 80% जियांग्सु कम्पनीयाः भागाः सन्ति, वर्तमानकाले निष्पादनविषयेषु व्यक्तिषु 4 सूचनाः अपि सन्ति, तथा च निष्पादनस्य अधीनाः राशिः ९९२,६०० युआन् अस्ति ।
बहुविधकठिनतानां अन्तर्गतं गाओहे ऑटोमोबाइलस्य न्यायिकपूर्वपुनर्गठने प्रवेशस्य महती अपेक्षाः सन्ति इति भासते।
"न्यायिकपूर्वपुनर्गठनं प्रथमं सोपानम् अस्ति। न्यायिकपूर्वपुनर्गठनस्य विषये सम्झौतां कृत्वा वयं न्यायिकपुनर्गठनं प्रवर्तयिष्यामः। एवं प्रकारेण अस्माकं ऋणदातृणां च मध्ये सम्झौतां ताडयितुं शक्यते, कम्पनी च आधिकारिकतया आरुह्यते track." August 9, Gaohe Auto also "proclaimed" to the outside world, "सरकारस्य समर्थनेन, कारस्वामिनः मित्राणां च अवगमनेन, भागिनानां कम्पनीयाः, हितधारकाणां अभिप्रेतनिवेशकानां च साहाय्येन, सर्वे गाओहे कर्मचारिणः who stick to it will definitely वयं मिलित्वा अन्त्यपर्यन्तं युद्धं करिष्यामः, पुनः कार्यं उत्पादनं च आरभ्य परिश्रमं करिष्यामः” इति ।
परन्तु गाओहे ऑटोमोबाइलस्य बहवः राजीनामाप्राप्ताः कर्मचारीः पत्रकारैः सह अवदन् यत् ते अद्यापि गाओहे आटोमोबाइल इत्यत्र स्वस्य वेतनं न प्राप्तवन्तः वेतनबकायाः प्रगतेः विषये एकः गाओहे ऑटोमोबाइलस्य कर्मचारी स्पष्टतया अवदत् यत् "प्रवर्तनार्थं धनं नास्ति, अतः डॉन 't look forward to it।"
(सम्पादक: शि यिंगजिंग समीक्षा: टोंग हैहुआ प्रूफरीडिंग: यान जिंगिंग)