समाचारं

किं अविक्रीत वाणिज्यिक आवासस्य मूल्यं न्यूनीकृत्य किफायती आवासरूपेण परिणतुं शक्यते |

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शेन्झेन् विशेषक्षेत्रसमाचारपत्रेण ज्ञापितं यत् शेन्झेन् अन्जुसमूहकम्पनी लिमिटेड् इत्यनेन ७ अगस्तदिनाङ्के “किफायती आवासार्थं वाणिज्यिकगृहाणां अधिग्रहणविषये आग्रहसूचना” जारीकृता। सूचनायां उक्तं यत् सक्रियरूपेण "गारण्टी + मार्केट" आवास-आपूर्ति-व्यवस्थायाः निर्माणार्थं "विपण्यीकरणं, कानूनस्य शासनम्" तथा च परस्पर-स्वैच्छिकतायाः सिद्धान्तानां अनुसरणं कर्तुं समूहस्य सम्बद्धाः कम्पनयः किफायती आवासरूपेण उपयोगाय वाणिज्यिक-आवासं क्रेतुं योजनां कुर्वन्ति, तथा च अधुना शेन्झेन्-नगरे किफायती-आवास-परियोजनानां कृते उपयोगाय वाणिज्यिक-आवासं याचन्ते ।
एतत् कदमः शेन्झेन्-नगरे किफायती-आवासरूपेण उपयोगाय वाणिज्यिक-आवासस्य अधिग्रहणस्य आरम्भं करोति । अस्य आग्रहस्य व्याप्तिः अस्ति: शेन्झेन्-नगरस्य व्याप्तेः अन्तः वाणिज्यिक-आवास-निवासस्थानानि, अपार्टमेण्ट्-स्थानानि, छात्रावासाः इत्यादयः (शेन्झेन्-शन्टौ-विशेषसहकारक्षेत्रं विहाय तान् भवनपरियोजनाय प्राथमिकता दीयते यत्र सम्पूर्णं भवनं वा यूनिटं वा अविक्रीतम् अस्ति तथा च शक्नोति)। बन्द प्रबन्धन (गृहसूची) प्राप्तुं ).
अत्र ज्ञातं यत् आवासस्य स्थितिः सुविधाजनकपरिवहनयुक्ते क्षेत्रे पूर्णसहायकसुविधायुक्ते क्षेत्रे भवितुमर्हति, क्षेत्रीयविकासस्य मूलक्षेत्रस्य समीपे, औद्योगिकमूलस्य विकासस्य च लाभाः भवितुमर्हन्ति। मुख्य-एककस्य क्षेत्रफलं शेन्झेन्-नगरस्य किफायती-आवास-एककानां आवश्यकताः, क्षेत्रफलं च (६५ वर्गमीटर्-अधः) पूरयितुं अर्हति । जीवनं सुलभम् अस्ति। परितः परिवहनं सुलभं भवति, मेट्रोप्रवेशद्वारस्य, बसस्थानकस्य, अन्येषां निवासयोग्यस्थितीनां च समीपे अस्ति ।
क्रयणं संग्रहणं च एकेन शिलाया अधिकं लाभं प्राप्तुं रणनीतिः अस्ति
संग्रहणं भण्डारणं च किम् ? वस्तुतः एषः उद्योगः कथयति यत् स्थानीयसरकाराः स्थानीयराज्यस्वामित्वयुक्तान् उद्यमानाम् आयोजनं कुर्वन्ति यत् ते विद्यमानं वाणिज्यिकगृहं किफायती आवासरूपेण उपयोगाय प्राप्तुं शक्नुवन्ति। मे १७ दिनाङ्के आयोजिते आवासवितरणस्य प्रभावीरूपेण सुनिश्चित्य राष्ट्रिय-वीडियो-सम्मेलने प्रस्तावः कृतः यत् वाणिज्यिक-आवासस्य विशाल-सूची-युक्तेषु नगरेषु सर्वकारः आवश्यकतानुसारं आदेशं दातुं शक्नोति तथा च किफायती-आवासस्य कृते उचित-मूल्येन केचन वाणिज्यिक-आवासाः क्रेतुं शक्नोति |. नूतननीतेः प्रवर्तनस्य अनन्तरं बहवः स्थानानि प्रतिक्रियाम् अददुः, सेण्टालाइन् रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यस्य आँकडानुसारं ३० जुलैपर्यन्तं ६० तः अधिकेषु नगरेषु प्रासंगिकाः "क्रयणं भण्डारणं च" नीतयः प्रवर्तन्ते स्म
मम देशस्य स्थावरजङ्गमविपण्यस्य सम्प्रति एकः प्रमुखः समस्या अस्ति सूचीपत्रम् अस्ति राष्ट्रियसांख्यिकीयब्यूरो-संस्थायाः आँकडानुसारं मे-मासस्य अन्ते यावत् राष्ट्रव्यापिरूपेण विक्रयणार्थं वाणिज्यिक-आवासस्य क्षेत्रफलं ७४२.५६ मिलियन-वर्गमीटर् आसीत्, यत् क उच्चस्तरीय। झुगे-आँकडा-अनुसन्धान-केन्द्रस्य निगरानीय-आँकडानां अनुसारं जुलै-मासे निरीक्षितेषु १४ प्रमुखेषु नगरेषु सेकेण्ड-हैण्ड्-गृहसूचीनां संख्या २२.९ मिलियन-इकायिकाः अपि उच्चस्तरस्य अस्ति -मासस्य ०.८% न्यूनता, यत् किञ्चित् न्यूनता अस्ति, परन्तु अद्यापि ऐतिहासिक उच्चस्थाने अस्ति ।
पिंग एन् सिक्योरिटीज इत्यस्य सर्वेक्षणस्य अनुसारं २०२० तमे वर्षे नगरीयगृहेषु आवासस्रोतेषु किफायती आवासस्य/द्वितीयसीमितगृहस्य क्रयणं तथा च न्यूनभाडागृहस्य पट्टे कुलम् प्रायः ७.८% अभवत्, यत् ८०% तथा ३०% इत्यस्मात् दूरं न्यूनम् अस्ति सिङ्गापुरे चीनदेशस्य हाङ्गकाङ्गदेशे च किफायती आवासस्य % कवरेज-अनुपाताः।
क्रयणस्य भण्डारणस्य च माध्यमेन एकतः मम देशे स्थावरजङ्गमविमोचनस्य प्रगतिः त्वरितुं शक्नोति अपरतः "निर्माणस्य स्थाने क्रयणम्" इति दृष्टिकोणः किफायती आवासस्य संख्यां वर्धयितुं अन्यां व्यवहार्यं रणनीतिं अपि प्रदाति तदतिरिक्तं, अधिग्रहण-भण्डारण-पद्धतिः सामान्यतया सम्पूर्णभवनानां अथवा सम्पूर्ण-इकायानां अधिग्रहणं भवति, यत् अचल-सम्पत्-कम्पनीषु निश्चित-मात्रायां तरलतां प्रविष्टुं शक्नोति, अचल-सम्पत्-उद्योगस्य मन्दतायाः अधीनं अचल-सम्पत्-कम्पनीनां तरलतायाः बाधां न्यूनीकर्तुं च शक्नोति अतः क्रयणं भण्डारणं च एकेन शिलाया बहुलक्ष्यं साधयति इति रणनीतिः इति वक्तुं शक्यते ।
संग्रहणं संग्रहणं च कर्तुं कष्टानि
परन्तु सम्प्रति क्रय-भण्डारण-नीतेः कार्यान्वयने द्वौ कष्टौ स्तः । एकः वित्तपोषणस्रोतानां विषयः, अपरः अधिग्रहणमूल्यनिर्धारणस्य विषयः ।
वित्तपोषणस्रोतानां दृष्ट्या राज्यस्वामित्वयुक्ताः उद्यमाः मुख्यतया अविक्रीतानां नवीनगृहाणां क्रयणार्थं संग्रहणार्थं च केन्द्रीयबैङ्कस्य ३०० अरब युआनस्य किफायती आवासपुनर्ऋणस्य उपरि अवलम्बन्ते यदा वित्तीयसंस्थाः ५०० अरब युआन् ऋणं ददति तदा केन्द्रीयबैङ्कस्य ३०० अरब युआन् पुनः -ऋणकोटा समाप्तः भविष्यति। यदि अधिग्रहणस्य भण्डारणस्य च व्ययस्य गणना ८,७२८ युआन्/वर्गमीटर् (चीनसूचकाङ्कस्य १००-नगरस्य नवीनगृहमूल्यसूचकाङ्कस्य आधारेण) भवति तर्हि कुलम् प्रायः ७१.६१ मिलियनवर्गमीटर् वाणिज्यिकआवासस्य अधिग्रहणं संग्रहणं च कर्तुं शक्यते
राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानुसारं मेमासस्य अन्ते यावत् राष्ट्रव्यापिरूपेण विक्रयणार्थं वाणिज्यिकगृहाणां क्षेत्रफलं ७४२.५६ मिलियनवर्गमीटर् आसीत् अन्येषु शब्देषु, किफायती आवासपुनर्वित्तमेलने 300 अरब युआन् इत्यस्य अधिग्रहणपरिमाणं वर्तमानसूचीयाः कृते लोटे एकः बून्दः इति प्रतीयते। जूनमासस्य अन्ते ३०० अरब युआन् किफायती आवासस्य पुनर्ऋणस्य शेषं १२.१ अरब युआन् आसीत् ।
मूल्यनिर्धारणदृष्ट्या विकासकाः कियत् शुल्कं ग्रहीतुं इच्छन्ति इति सम्प्रति वास्तविकः प्रश्नः अस्ति । हुआताई प्रतिभूतिभिः प्रत्येकस्य नगरस्य विस्तृतनियमानां आधारेण गणना कृता तथा च अस्याः स्थितिः सन्दर्भेण यत् शीआन्-फुझोउ-देशयोः किफायती-आवासस्य आवंटनं तस्मिन् एव स्थाने वाणिज्यिक-आवासस्य मूल्ये प्रायः ५०% छूटेन भविष्यति परन्तु यदि नगरस्य स्पष्टस्थानलाभाः सन्ति तथा च विपण्यमूल्यं ५०% अधिकं छूटं निर्धारितं चेदपि सम्पत्तिं विक्रेतुं शक्नोति तर्हि अधिग्रहणस्य इच्छा दुर्बलं भविष्यति तथा च यदि अधिग्रहणस्य इच्छा अस्ति तर्हि तस्य अर्थः अस्ति यत् नगरस्य आवासकम्पनीभिः मालवाहनं पूर्णं कर्तुं ५०% तः न्यूनतया मूल्यं निर्धारयितुं आवश्यकम् अस्मिन् सन्दर्भे इदमपि ज्ञातव्यं यत् गृहस्य वास्तविकं परिचालनमूल्यं अस्ति वा इति।
लेख |.रिपोर्टर Qi Yaoqi and intern Ye Diluस्रोत|यांगचेंग शाम समाचार•यांगचेंगपाई व्यापक शेन्ज़ेन विशेष आर्थिक क्षेत्र समाचार, फीनिक्स डॉट कॉम, आदि।
प्रतिवेदन/प्रतिक्रिया