चीनव्यापारिणः प्रतिभूतिः : क्षियोङ्ग काई इत्यनेन व्यक्तिगतकारणात् उपराष्ट्रपतिपदस्य राजीनामा दत्ता, परन्तु सः कम्पनीयाः कृते कार्यं करिष्यति
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
क्षियोङ्ग काई चीन मर्चेंट्स् सिक्योरिटीज कम्पनी लिमिटेड ("चीन मर्चेंट्स् सिक्योरिटीज" इति उल्लिखितं, 600999.SH) इत्यस्य उपाध्यक्षपदात् इस्तीफां दत्तवान् ।
अगस्तमासस्य १२ दिनाङ्के चाइना मर्चेन्ट्स् सिक्योरिटीज इत्यनेन "कम्पनीयाः उपाध्यक्षस्य त्यागपत्रस्य घोषणा" जारीकृता, यत्र उक्तं यत्, २०२४ तमस्य वर्षस्य अगस्तमासस्य १२ दिनाङ्के कम्पनीयाः उपाध्यक्षस्य क्षियोङ्ग् काई इत्यस्य लिखितं राजीनामापत्रं निदेशकमण्डलाय प्राप्तम् क्षियोङ्ग काई इत्यनेन व्यक्तिगतकारणात् कम्पनीयाः उपाध्यक्षपदात् राजीनामा दातुं आवेदनं कृतम् । प्रासंगिकविनियमानाम् अनुसारं क्षियोङ्ग काई इत्यस्य त्यागपत्रं राजीनामाप्रतिवेदनं संचालकमण्डलाय प्रदत्तस्य तिथ्याः आरभ्य प्रभावी भविष्यति।
"Xiong Kai इत्यनेन पुष्टिः कृता यत् कम्पनीयाः संचालकमण्डलेन सह तस्य कोऽपि मतभेदः नास्ति। सः स्वस्य नियुक्तेः समये कम्पनीयाः निदेशकमण्डलस्य मार्गदर्शनार्थं कृतज्ञतां प्रकटितवान्, कम्पनीयाः कृते कार्यं करिष्यति च।
पत्रे उल्लेखितम् यत् अधुना "चाइना मर्चेन्ट्स् सिक्योरिटीज इत्यस्मात् कश्चन अपहृतः" इत्यादीनि अफवाः विपण्यां प्रचलन्ति । पत्रेण प्रासंगिकस्रोताभ्यां ज्ञातं यत् प्रासंगिकाः अफवाः ज़ियोङ्ग् काई इत्यनेन सह बलात् सम्बद्धाः सन्ति, तथा च ताः सर्वाणि मिथ्यानि आसन् क्षियोङ्ग् काई सामान्यतया कार्यं कुर्वन् आसीत्, तस्य सम्पर्कः न त्यक्तः आसीत् ।
सूचना दर्शयति यत् क्षियोङ्ग काई इत्यनेन चीनदेशस्य जनपुलिसविश्वविद्यालयात् जुलै १९९४, जुलै २००२, जुलै २०११ च मासे आङ्ग्लभाषायां स्नातकपदवीं, चीनदेशस्य रेनमिन् विश्वविद्यालयात् विधिशास्त्रे स्नातकोत्तरपदवी, चीनीदेशात् कानूनीसिद्धान्ते डॉक्टरेट् पदवी च प्राप्ता सामाजिक विज्ञान अकादमी। सः २०२३ तमस्य वर्षस्य अगस्तमासात् आरभ्य चीन-व्यापारिणां प्रतिभूति-संस्थायाः उपाध्यक्षत्वेन कार्यं करिष्यति ।
सम्प्रति चीनव्यापारिणः प्रतिभूतिपत्रस्य आधिकारिकजालस्थले "कम्पनीकार्यकारीणां" इति स्तम्भात् उपराष्ट्रपतिस्य क्षियोङ्ग काई इत्यस्य पृष्ठं निष्कासितम् अस्ति ।
चीन मर्चन्ट्स् सिक्योरिटीजस्य आधिकारिकजालस्थले पूर्वपृष्ठे ज्ञातं यत् क्षियोङ्ग् काई कम्पनीयाः उपाध्यक्षः आसीत्, परन्तु इदानीं एषा सूचना निष्कासिता अस्ति ।
२६ एप्रिल दिनाङ्के चीन मर्चेंट्स् सिक्योरिटीज इत्यनेन २०२४ तमस्य वर्षस्य प्रथमत्रिमासे प्रतिवेदनं प्रकाशितम् प्रथमत्रिमासे परिचालन आयः ४.२९९ अरब युआन् आसीत्, यत् मूलकम्पनीनां कृते वर्षे वर्षे ९.६६% न्यूनता अभवत्, ए वर्षे वर्षे ४.५४% न्यूनता ०.२३ युआन् आसीत्;
अगस्तमासस्य १२ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं चाइना मर्चेन्ट्स् सिक्योरिटीज् इत्यस्य मूल्यं १४.६६ युआन् इति मूल्ये सपाटरूपेण समाप्तम्।
द पेपर रिपोर्टर क्यू येयुन
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)