2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१० अगस्तदिनाङ्के प्रातःकाले झुहाई-नगरे गृहे विदेशे च युवावैद्यानां तथा च पोस्ट-डॉक्टरेल्-सहयोगिनां कृते षष्ठः झुहाई-नवाचार-उद्यम-मेला तथा च राष्ट्रिय-उच्च-स्तरीय-प्रतिभा-सेवा-सङ्घस्य (अतः परं “डबल-एक्सपो” इति उच्यते) सफलतया आयोजितः अन्तर्राष्ट्रीय सम्मेलन एवं प्रदर्शनी केन्द्र। ग्री इलेक्ट्रिक एप्लायन्सेस् इत्यस्य अध्यक्षः अध्यक्षश्च डोङ्ग मिंगझुः सभायां भागं गृहीत्वा "राज्यपरिषदः विशेषसरकारीभत्तेः आनन्दं प्राप्तुं विशेषज्ञप्रमाणपत्राणां निर्गमनसमारोहे" तथा च "नवाचारसाक्षात्कार" इति सत्रेषु भागं गृहीतवान्
एतत् अवगम्यते यत् ये विशेषज्ञाः राज्यपरिषदः विशेषसरकारीभत्तां प्राप्नुवन्ति तेषां वैज्ञानिकसंशोधनपरिणामानां परिवर्तने प्रौद्योगिकीप्रवर्धने च उत्कृष्टं प्रदर्शनं भवितुमर्हति, महत्त्वपूर्णं आर्थिकसामाजिकलाभं उत्पादयितुं, महत्त्वपूर्णं योगदानं दातुं, उद्योगस्य अन्तःस्थैः मान्यतां च भवितुमर्हति। डोङ्ग मिंगझु इत्यस्याः एतत् सम्मानं प्राप्तं स्वतन्त्रनवाचारस्य दीर्घकालीनस्य दृढतायाः उच्चा मान्यता अस्ति तथा च चीनस्य विनिर्माण-उद्योगस्य उच्चगुणवत्ता-विकासस्य प्रवर्धनम् अस्तिअनुसन्धानविकासयोः अग्रपङ्क्तौ गभीरं गत्वा नवीनप्रतिभानां संवर्धनं प्रति ध्यानं दत्तुं तस्य उद्यमशीलतायाः भावनायाः अपि उच्चः सम्मानः अस्ति
डोङ्ग मिंगझु सदैव स्वतन्त्रनवाचारस्य भावनायाः पालनम् करोति, कम्पनीयाः अनुसंधानविकासदलस्य निर्माणाय महत् महत्त्वं ददाति, अनुसंधानविकासस्य अग्रपङ्क्तौ गभीरं गन्तुं च उपक्रमं करोति सा "कोऽपि उच्चसीमा विना माङ्गल्यां अनुसंधानविकासनिधिनिवेशः" इति अवधारणायाः प्रस्तावने अग्रणीः अभवत्, तथा च कम्पनीयाः नेतृत्वं कृत्वा २ राष्ट्रियविज्ञानप्रौद्योगिकीप्रगतिःपुरस्काराः, २ राष्ट्रियप्रौद्योगिकीआविष्कारपुरस्काराः, ३ चीनपेटन्टस्वर्णपुरस्काराः, ३ चीनडिजाइनपुरस्काराः च प्राप्तवती स्वर्णपुरस्कारः, तथा च जिनेवा आविष्कारपुरस्कारः अयं नूरेम्बर्ग् आविष्कारप्रदर्शने १५ स्वर्णपदकानि, नूरेम्बर्ग् आविष्कारप्रदर्शने १० स्वर्णपदकानि च प्राप्तवान् ।
एकः सुप्रसिद्धः राष्ट्रिय-उद्यमी इति नाम्ना डोङ्ग मिंगझुः प्रौद्योगिकी-नवीनीकरणस्य क्षेत्रे अपि उत्कृष्टपरिणामान् प्राप्तवान्: २०१६ तमे वर्षे डोंग मिंगझुः "२०१६ तमे वर्षे दक्षिणी गुआंगडोङ्ग उत्कृष्टयोगदानपुरस्कारं" प्राप्तवान्, डोङ्ग मिंगझू " इत्यस्य प्रथमः आविष्कारकः आसीत्; Photovoltaic Direct Drive System" तथा तस्य नियन्त्रणपद्धतिः" पेटन्टः राज्यबौद्धिकसंपदाकार्यालयेन जारीकृतं चीनपेटन्टस्वर्णपुरस्कारं जित्वा तस्मिन् एव वर्षे डोंग मिंगझू "राष्ट्रीयबौद्धिकसंपदारणनीत्याः कार्यान्वयनस्य उन्नतव्यक्तिः" इति उपाधिं प्राप्तवान् राज्यपरिषदः बौद्धिकसंपत्तिरणनीतिकार्यन्वयनकार्यस्य अन्तर-मन्त्रालयस्य संयुक्तसम्मेलनकार्यालयः 2019 तमे वर्षे गुआंगडोङ्ग-प्रान्तीयव्यावसायिक-तकनीकी-योग्यता-समीक्षा-समित्या उत्कृष्ट-योगदान-दातृणां कृते गुणवत्तापूर्ण-वरिष्ठ-इञ्जिनीयरः इति रेटिङ्ग्-कृतः, 2023 तमे वर्षे एतत् पुरस्कृतम् बाजारविनियमनार्थं राज्यप्रशासनेन तथा च राष्ट्रियमानकीकरणप्रशासनेन "चीनमानकानां नवीनतायोगदानपुरस्कारस्य कृते उत्कृष्टयोगदानपुरस्कारः" इति
तदतिरिक्तं, डोङ्ग मिंगझू इत्यनेन ग्री इत्यस्य अद्वितीयस्य "टी 9 प्रबन्धन प्रणाली", "डी-सीटीएफपी गुणवत्ता नवीनता चालितस्य अंगूठी", "पीक्यूएएम परफेक्ट क्वालिटी आश्वासन मॉडल" तथा "लेट द वर्ल्ड फॉल इन लव विथ मेड इन चाइना" ग्री इत्यस्य निर्माणस्य प्रस्तावः आयोजितः, आयोजनं च कृतम् "परफेक्ट क्वालिटी" प्रबन्धन प्रतिरूप तथा आधिकारिक मान्यता प्राप्त। २०२० तमे वर्षे २०२२ तमे वर्षे च अन्तर्राष्ट्रीयमानकीकरणसङ्गठनस्य शीतलनसंपीडकउपसमितेः अध्यक्षारूपेण क्रमशः निर्वाचिता, येन एकस्य उद्यमिनः उपसमितेः अध्यक्षरूपेण कार्यं कर्तुं पूर्वानुमानं स्थापितं, येन अन्तर्राष्ट्रीयमञ्चे चीनस्य निर्माणस्य प्रभावः प्रभावीरूपेण वर्धितः
युध्सफलतां प्राप्तुं प्रयतमानो उत्कृष्टतां च अनुसृत्य। डोङ्ग मिंगझु इत्यस्य नेतृत्वे ग्री एकस्मात् वातानुकूलनकम्पनीतः विविधरूपेण, प्रौद्योगिकी-उन्मुखे वैश्विक-औद्योगिक-निर्माण-समूहे विकसिता अस्ति, अस्य उत्पादाः १९० तः अधिकेषु देशेषु क्षेत्रेषु च निर्यातिताः भवन्ति, येन विश्वे ६० कोटिभ्यः अधिकेभ्यः उपयोक्तृभ्यः सेवा भवति , तथा च अस्य 120,000 तः अधिकानां पेटन्टानाम् आवेदनं कृतम् अस्ति अस्य 46 "अन्तर्राष्ट्रीयरूपेण अग्रणी" प्रौद्योगिकीः सन्ति । यथा डोङ्ग मिंगझू इत्यनेन उक्तं यत्, ग्री अद्यपर्यन्तं गन्तुं समर्थः अभवत् यतोहि सः सर्वदा ब्लेडं अन्तः कृत्वा उपभोक्तृणां उत्तमजीवनस्य आवश्यकतानां पूर्तये उत्तम-उत्पादानाम् निर्माणस्य भावनायाः पालनम् अकरोत्
"नवाचारसाक्षात्कार" सत्रे डोङ्ग मिंगझू विशेषातिथिरूपेण नवीनतायाः उद्यमशीलतायाश्च मार्गे स्वविचाराः अनुभवान् च साझां कृतवती। डोङ्ग मिंगझू इत्यनेन एतत् बोधितं यत् नवीनता एव उद्यमविकासस्य मूलचालकशक्तिः अस्ति, प्रतिभा च नवीनतायाः कुञ्जी अस्ति उद्यमविकासः प्रतिभाभ्यः अविभाज्यः अस्ति। ग्री इलेक्ट्रिक एप्लायन्सेस् इत्यनेन प्रतिभाः सर्वदा स्वस्य बहुमूल्यं संसाधनं मन्यते स्म, सम्पूर्णप्रतिभाप्रशिक्षणव्यवस्थां प्रोत्साहनतन्त्रं च निर्माय स्वप्नयुक्तः प्रत्येकः युवा अत्र वर्धयितुं विकासं च कर्तुं शक्नोति। ग्री इलेक्ट्रिक् २०२४ तमे वर्षे ६,१९० महाविद्यालयस्य छात्रान् नियुक्तं करिष्यति, स्वप्नयुक्ताः अधिकाः युवानः ग्री इत्यनेन सह सम्मिलिताः भविष्यन्ति, येन कम्पनीयाः प्रतिभानां च मध्ये सामान्या प्रगतिः भविष्यति
"पूर्वं वयं अनुवर्तनकम्पनी आस्मः। चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं प्रतिभाप्रशिक्षणे वयं प्रयत्नाः वर्धिताः। अधुना वयं १७,००० तः अधिकाः अनुसंधानविकासकर्मचारिणः सह नवीनता-सञ्चालितकम्पनीरूपेण विकसिताः। अहं मन्ये यत् प्रतिभाः स्वयमेव संवर्धिताः भवन्ति, कम्पनीभिः च अवश्यं कर्तव्यं यत् महत्त्वपूर्णं प्रतिभानां विकासाय मञ्चं, समयं, दिशां च प्रदातव्या विशेषतः बुद्धिमत्युगे अस्माकं प्रत्येकस्मिन् पदस्थाने अद्वितीयप्रतिभाः भवितुं अधिकव्यापकप्रतिभानां आवश्यकता वर्तते। " डोङ्ग मिंगझू अवदत् ।"
दृढप्रतिभाः देशं दृढं कुर्वन्ति। नूतनानां उत्पादकशक्तीनां उच्चगुणवत्तायुक्तविकासं चालयितुं प्रतिभाइञ्जिनस्य पालनम् न केवलं राष्ट्रियप्रगतेः मौलिकं, अपितु उद्यमविकासाय अपि आवश्यकम्। ३० वर्षाणाम् अधिककालं यावत् झुहाई-नगरे जडः उद्यमः इति नाम्ना ग्री इलेक्ट्रिक् प्रतिभापरिचयस्य प्रतिभाप्रशिक्षणस्य च महत्त्वं ददाति । प्रतिभानियुक्तिप्रक्रियायां ग्री इलेक्ट्रिक एप्लायन्सेस् इत्यादयः ५० प्रसिद्धाः उद्यमाः संस्थाश्च प्रतिभानां नियुक्त्यर्थं सम्मेलने भागं गृहीतवन्तः, येन डॉक्टरेट्, पोस्टडॉक्टरेल् फेलो इत्यादीनां उच्चस्तरीयप्रतिभानां कृते कुलम् ४६१ कार्याणि प्रदत्तानि, यत्र अधिकतमं वेतनं १.३५ आसीत् मिलियन युआन।
अस्य द्विगुणस्य एक्स्पो-सफलतायाः आयोजनेन न केवलं देशे विदेशे च युवानां वैद्यानां पोस्टडॉक्-इत्यस्य च बहुमूल्यं आदान-प्रदानं शिक्षणस्य च अवसराः प्राप्यन्ते, अपितु झुहाई-नगरे अपि च देशे सर्वत्र अपि नवीनतायां उद्यमशीलतायां च नूतनाः जीवनशक्तिः प्रविशति |.
(सूचना)