ली जिजुन् नूतनं कार्यं स्वीकृत्य शाण्डोङ्ग-नगरे दीर्घकालं यावत् सेवां कृतवान् ।
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शेन्झेन् स्टॉक एक्सचेंजस्य आधिकारिकजालस्थलात् अगस्तमासस्य १२ दिनाङ्के प्राप्तानां समाचारानुसारं चीनप्रतिभूतिनियामकआयोगस्य पार्टीसमित्या अद्यैव निर्णयः कृतः यत् कामरेड् ली जिजुन् पार्टीसमितेः उपसचिवः शेन्झेन् स्टॉक एक्सचेंजस्य महाप्रबन्धकः च नियुक्तः भविष्यति।
पूर्वं शेन्झेन्-स्टॉक-एक्सचेंजस्य महाप्रबन्धकस्य पदं अर्धवर्षाधिकं यावत् रिक्तम् आसीत् ।
पूर्वं शा यान् पार्टीसमितेः उपसचिवरूपेण शेन्झेन्-स्टॉक-एक्सचेंजस्य महाप्रबन्धकरूपेण च कार्यं कृतवान् । २०२३ तमस्य वर्षस्य डिसेम्बरमासे शा यान् शेन्झेन्-स्टॉक-एक्सचेंजस्य पार्टी-समितेः सचिवत्वेन नियुक्तः । अस्मिन् वर्षे फेब्रुवरीमासे शा यान् पार्टीसमितेः सचिवत्वेन शेन्झेन्-स्टॉक-एक्सचेंजस्य अध्यक्षत्वेन च नियुक्ता ।
ली जिजुन्, पुरुषः, हानराष्ट्रीयता, १९७४ तमे वर्षे सितम्बरमासे जन्म प्राप्य अभियांत्रिकीशास्त्रे डॉक्टरेट् पदवीं प्राप्तवान्, चीनस्य साम्यवादीदलस्य सदस्यः च अस्ति ।
सार्वजनिकसूचना तत् दर्शयतिली जिजुन् उच्चशिक्षासंस्थासु, तृणमूलसरकारीविभागेषु, नगरपालिकदलसमितेः नीतिसंशोधनकार्यालये, शाण्डोङ्गप्रान्तस्य किङ्ग्डाओनगरे नगरपालिकदलसमितेः सामान्यकार्यालये च १० वर्षाणि यावत् कार्यं कृतवान् अस्ति
तदनन्तरं ली जिजुन् बीजिंगनगरं स्थानान्तरितः अभवत्, राज्यपरिषदः शोधकार्यालये १२ वर्षाणि यावत् कार्यं कृतवान्, स्थूल-आर्थिक-अनुसन्धानविभागे, अन्तर्राष्ट्रीय-अनुसन्धानविभागे च कार्यं कृतवान्
२०१६ तमे वर्षे ली जिजुन् चीनप्रतिभूतिनियामकआयोगे स्थानान्तरितः । सः प्रथमवारं चीनप्रतिभूतिनियामकआयोगस्य शोधकेन्द्रस्य निदेशकरूपेण नियुक्तः, तस्मिन् एव काले विपणनविभागस्य कार्ये पूर्णतया भागं गृहीतवान् २०१७ तमस्य वर्षस्य एप्रिलमासे सः आधिकारिकतया विपणनविभागस्य निदेशकपदं स्वीकृतवान् ( पश्चात् प्रथमविपण्यविभागस्य नामकरणं कृतम्) ।
मार्च २०१९ तमे वर्षे ली जिजुन् चीनप्रतिभूतिनियामकआयोगस्य पुनर्गठितस्य गहनसुधारकार्यालयस्य प्रभारी मुख्यव्यक्तिरूपेण अपि कार्यं कृतवान्, पूंजीबाजारसुधारस्य नूतनचक्रस्य "कर्मचारिविभागस्य" नेतृत्वं कृतवान्, तथा च... प्रमुख पूंजीबाजारसुधाराः।
सार्वजनिकप्रतिवेदनानि दर्शयन्ति यत् ली जिजुन् इत्यनेन चीनप्रतिभूतिनियामकआयोगस्य गहनसुधारकार्यालयस्य प्रभारीरूपेण ये त्रयः वर्षाणि युगपत् कार्यं कृतम्, ते त्रयः वर्षाणि आसन् यदा पूंजीबाजारः पञ्जीकरणाधारितसुधारं मूलरूपेण स्वीकृत्य व्यापकस्य प्रचारं कृतवान् पूंजीबाजारसुधारस्य गभीरता।
२०१९ तमस्य वर्षस्य जूनमासस्य २१ दिनाङ्के विज्ञानप्रौद्योगिकीनवाचारमण्डलेन सह सम्बद्धेषु विषयेषु सीसीटीवी वित्तेन ली जिजुन् इत्यस्य साक्षात्कारः कृतः ।
सः अवदत् यत् विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलं प्रौद्योगिकी-नवीनीकरणस्य समर्थनस्य, पूंजी-बाजारस्य सुधारस्य गहनीकरणस्य च द्वय-मिशनं स्कन्धे धारयति विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलं केवलं क्षेत्रं योजयितुं न, अपितु वित्तस्य गहन-एकीकरणस्य समस्यायाः समाधानं कर्तुं वर्तते | तथा प्रौद्योगिकी, पूंजीविपण्यस्य गहनसुधारस्य समस्यायाः समाधानार्थं च।
२०२२ तमस्य वर्षस्य जनवरीमासे ली जिजुन् चीनप्रतिभूतिनियामकआयोगस्य सामान्यकार्यालयस्य नूतननिदेशकरूपेण पदं स्वीकृतवान् ।
अधुना ली जिजुन् स्वस्य नूतनं पदं ग्रहीतुं शेन्झेन्-नगरं गतः अस्ति ।
सार्वजनिकसूचनाः दर्शयति यत् शेन्झेन्-स्टॉक-एक्सचेंजस्य परिचालनं १९९० तमे वर्षे डिसेम्बर्-मासस्य प्रथमे दिने अभवत् ।इदं राज्यपरिषदः अनुमोदनेन स्थापितं राष्ट्रियप्रतिभूतिव्यापारस्थलम् अस्ति, तस्य पर्यवेक्षणं प्रबन्धनं च चीनप्रतिभूतिनियामकआयोगेन क्रियते
स्रोतः : झेंगझिजियन
सम्पादकः झू लिङ्गफाङ्ग