2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वाणिज्यिक-आवास-सञ्चयस्य दृष्ट्या ज़ुहाई-राज्यस्वामित्वयुक्तेन एसेट्-संस्थायाः महत्प्रयत्नाः कृताः सन्ति ।
९ अगस्त दिनाङ्के हुआफा शेयर्स् (SH600325, स्टॉकमूल्यं ६.०३ युआन्, मार्केट् मूल्यं १६.५९५ अरब युआन्) इत्यनेन घोषितं यत् कम्पनी Zhuhai Huafa Group Co., Ltd. (अतः Huafa Group इति उच्यते) अथवा तस्य... सहायककम्पनयःविद्यमानस्य वाणिज्यिक-आवासस्य तथा सहायक-पार्किङ्ग-स्थानानां (विक्रय-पूर्व-शर्तानाम् पूर्तिं कुर्वन्तं आवासं सहितं, सामूहिकरूपेण "सञ्चय-व्यापारिक-आवासः" इति उच्यते), कुल-व्यवहार-राशिः १२ अरब-युआन्-तः अधिका न भवति, तस्य लेनदेन-व्यापारं कुर्वन्तुअस्य अधिग्रहणस्य विषयः Huafa Group अथवा तस्य सहायककम्पनयः अस्ति, Huafa Group च Huafa Co., Ltd.
"दैनिक आर्थिकवार्ता" (अतः परं संवाददाता वा संवाददाता इति उच्यते) इत्यस्य एकः संवाददाता अवलोकितवान् यत् वार्तायां प्रभावितः हुआफा कम्पनी लिमिटेड् इत्यस्य शेयरमूल्ये अद्य (अगस्त १२) उद्घाटने ६% अधिकं वृद्धिः अभवत् । , विलम्बेन व्यापारे पुनः सपाटमूल्ये पतितः, तथा च 6.03 युआन्/शेयर इत्यत्र बन्दः अभवत्, यस्य कुलविपण्यमूल्यं 16.595 अरब युआन् अभवत् ।
स्रोतः - हुआफा स्टॉक घोषणा
व्यवहारस्य राशिः १२ अरब युआन् अधिकं न भवति
घोषणायाः अनुसारम् अस्य व्यवहारस्य अधिग्रहणविषयः हुआफा समूहः अथवा तस्य सहायककम्पनयः सन्ति, लेनदेनस्य राशिः १२ अरब युआन् इत्यस्मात् अधिकं न भवति
जनसूचनानुसारं .हुआफा-समूहस्य भागधारकाः झुहाई-राज्यस्वामित्वयुक्तः सम्पत्ति-पर्यवेक्षण-प्रशासन-आयोगः, गुआङ्गडोङ्ग-प्रान्तीय-वित्तविभागः च सन्ति, येषु हुआफा-समूहस्य क्रमशः ९३.५१%, ६.४९% च इक्विटी-भागः अस्ति२०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं हुआफा-समूहस्य कुल-सम्पत्तयः प्रायः ७५२.८३ अरब-युआन् आसीत्, कुल-देयताः प्रायः ५७७.०८ अरब-युआन् आसीत्, तथा च शुद्धसम्पत्तयः प्रायः १७५.७५ अरब-युआन् आसीत् yuan.शुद्धलाभः प्रायः १.३८ अरब युआन् अस्ति ।
लेनदेनविधिषु वाणिज्यिकगृहस्य प्रत्यक्षविक्रयणं, अचलसम्पत्परियोजनाकम्पनीषु इक्विटीविक्रयणं च अन्तर्भवति परन्तु एतेषु एव सीमितं नास्ति मूल्यनिर्धारणपद्धतेः विषये अन्तिमव्यवहारमूल्यं निर्धारितं भविष्यति तथा च तदनुरूपयोग्यताभिः सह सम्पत्तिमूल्यांकनकम्पनीद्वारा निर्गतस्य सम्पत्तिमूल्यांकनप्रतिवेदनस्य आधारेण औपचारिकसन्धिः हस्ताक्षरिता भविष्यति।
“एषः लेनदेनः चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य कार्यनियोजनस्य प्रतिक्रियारूपेण अस्ति यत् 'भाडाक्रयणं च क्रयणं च प्रवर्धयति इति आवासव्यवस्थायाः स्थापनां त्वरितुं, नूतनस्य प्रतिरूपस्य निर्माणं च त्वरितम् of real estate development', and helps Zhuhai City helps the supply-side structural reform of housing retals एकं नूतनं आवासप्रतिरूपं निर्मातुं यत् किरायेण क्रयणं च प्रवर्धयति।”.
विद्यमानव्यापारिकआवासस्य अस्य अधिग्रहणस्य उद्देश्यस्य प्रभावस्य च विषये हुआफा कम्पनी लिमिटेड् इत्यनेन उक्तं यत् कम्पनीयाः विद्यमानसम्पत्तौ, विक्रयणं, नकदप्रवाहस्य च वृद्धौ सकारात्मकः प्रभावः भविष्यति, तथा च कम्पनीयाः विकासरणनीत्याः तथा च... सर्वेषां भागधारकाणां हितम्।
किफायती आवासस्य कृते वाणिज्यिक आवासस्य संग्रहणस्य विषये झुहाई नगरपालिका आवासस्य नगरीय-ग्रामीण-विकास-ब्यूरो-प्रभारी सम्बद्धेन व्यक्तिना पूर्वं मीडिया-सङ्गठनेन सह साक्षात्कारे उक्तं यत् प्रासंगिकाः नीतिदस्तावेजाः प्रासंगिकाः कार्यान्वयनविवरणाः च निर्मिताः सन्ति, प्रगतिः च भविष्यति समये मुक्तः भवति ।
"विद्यमानं आवासं किफायती आवासरूपेण विमोचनं कृत्वा अधिग्रहणं च इति राष्ट्रियनीतेः सक्रियरूपेण प्रतिक्रियां दत्त्वा हुआफा कम्पनी लिमिटेड् स्वस्य लाभप्रदतायां सुधारं कुर्वन् बहिः जगति सकारात्मकं विपण्यसंकेतान् प्रेषयितुं शक्नोति।गुआङ्गडोङ्ग प्रान्तीयनगरीयग्रामीणनियोजनसंस्थायाः आवासनीतिसंशोधनकेन्द्रस्य मुख्यशोधकः ली युजिया अद्य पत्रकारैः सह साक्षात्कारे अवदत् यत् हुआफासमूहस्य सूचीकरणमञ्चरूपेण हुआफासमूहः अस्य कार्यान्वयनस्य निर्णायकभूमिकां निर्वहति समूहस्य समग्ररणनीतिः।
ली युजिया इत्यस्य मतं यत् अस्य अधिग्रहणस्य माध्यमेनहुआफा कम्पनी लिमिटेड् अनेकानि लक्ष्याणि प्राप्तुं शक्नोति, यथा मार्केट् स्टॉक् इत्यस्य समाप्तिः, पूंजीशृङ्खलायां तनावं न्यूनीकर्तुं, सार्वजनिककार्यं कर्तुं चप्रमुखभागधारकाणां समर्थनं सूचीकृतकम्पनीनां कृते महत्त्वपूर्णं भवति "कम्पन्योः हस्ते धनं स्थापयितुं" एषा रणनीतिः न केवलं हुआफा-संस्थायाः विपण्यप्रतिस्पर्धां वर्धयितुं शक्नोति, अपितु पट्टे-मञ्चेषु तस्य क्षमताम् अपि वर्धयितुं शक्नोति
Tongce Research Institute इत्यस्य शोधनिदेशकः Song Hongwei इत्यस्य मतं यत् Huafa Co., Ltd. इत्यस्य कदमः स्पष्टः सम्बद्धः व्यवसायः अस्ति तथा च नकदप्रवाहस्य वितरणस्य घटकः अस्ति, यस्य कम्पनीयाः भविष्यस्य सामरिकविकासे निश्चितः प्रभावः भविष्यति तथा च निवेशकानां आयः।विद्यमानस्य आवाससञ्चयस्य दृष्ट्या प्रतिफलस्य परिचालनदरः तुल्यकालिकरूपेण न्यूनः भवति, तथा च गौणविक्रयस्य सन्दर्भे विक्रयचक्रं तुल्यकालिकरूपेण दीर्घं भवति तथा च अनिश्चिततायाः किञ्चित् प्रमाणं भवति
पूर्वं विद्यमानाः सम्पत्तिः झुहाई अन्जु समूहे स्थानान्तरिताः
वस्तुतः राज्यस्वामित्वयुक्तैः सम्पत्तिभिः समर्थितः हुआफा कम्पनी लिमिटेडः विद्यमानानाम् आवासानाम् क्रयणस्य, भण्डारणस्य, प्रसंस्करणस्य च दृष्ट्या अद्यतनकाले अस्मिन् उद्योगे अग्रणी अस्तिअस्मिन् वर्षे हुआफा कम्पनी लिमिटेड् इत्यनेन झुहाई क्षेत्रे पूर्वचीनक्षेत्रे च वाणिज्यिक-आवासस्य "पुराण-नव" इति कार्यक्रमः कृतः ।
संवाददातुः अवगमनानुसारं झुहाई क्षेत्रे हुआफा समूहः शेल् इत्यनेन सह मिलित्वा अस्मिन् वर्षे मेमासे “सहायताविक्रयणं + प्रत्यक्षक्रयणम्” इति नूतनं मॉडलं प्रारब्धवान् तस्मिन् समये शेल् इत्यस्य 1,000 तः अधिकाः दलालाः स्थले एव आसन् “पुराणस्य नूतनस्य कृते” इति नूतनं द्वयात्मकं प्रतिरूपं तथा हस्ताक्षरितसैन्यआदेशाः। पूर्वचीनक्षेत्रे हुआफा कम्पनी लिमिटेड् "राज्यस्वामित्वयुक्तैः उद्यमैः प्रत्यक्षं अधिग्रहणं" इति अभिनवप्रतिरूपं कार्यान्वितं करोति विक्रये सहायतां कर्तुं प्राथमिकता, तथा च व्यावसायिकदलः मूल्याङ्कनं, अनुवर्तनं, सेवां च प्रदाति।
हुआफा कम्पनी लिमिटेड् इत्यस्य अनुसारम् अस्मिन् वर्षे जनवरीमासे हुआफा इत्यस्य “पुराण-नव” इति कार्यक्रमस्य कार्यान्वयनात् प्रथमचतुर्मासेषु “पुराण-नव” इत्यस्य नूतनं प्रत्यक्षक्रयणप्रतिरूपं कृतम् अस्ति, २०,००० तः अधिकानां गृहस्वामिनः ध्यानं आकर्षयन् प्रतिस्थापनक्रियाकलापे भागं ग्रहीतुं इच्छुकाः ग्राहकाः प्राप्तवन्तः २००० तः अधिकाः बैचाः सन्ति, प्रतिस्थापनप्रक्रियायां सम्मिलितुं ३५० तः अधिकाः परिवाराः अग्रणीः अभवन्
पुनःप्रयुक्तानां पुरातनगृहाणां विषये हुआफा कम्पनी लिमिटेड् इत्यस्य समीपस्थः व्यक्तिः पूर्वं प्रत्येकेन संवाददात्रेण सह आदानप्रदानेन उक्तवान् यत्,झुहाई इत्यस्य उदाहरणरूपेण गृहीत्वा पुनः प्राप्तानां पुरातनगृहाणां विक्रयणं वा दीर्घकालीनभाडागृहाणां रूपेण उपयोगः वा कर्तुं शक्यते, यत् पुनः प्राप्तानां पुरातनगृहाणां स्थितिः अस्तिविभिन्नविचारानाम् कारणात् हुआफा कम्पनी लिमिटेड् इत्यनेन सम्बन्धितव्यवहारं कर्तुं पूर्णस्वामित्वयुक्ता सहायककम्पनी स्थापिता ।
संवाददाता पृष्टवान् तदा ज्ञातवान् यत् झुहाई हुआबेन् इन्वेस्टमेण्ट् कम्पनी लिमिटेड (अतः झुहाई हुआबेन् इति उच्यते), हुआफा कम्पनी लिमिटेड् इत्यस्य पूर्णस्वामित्वयुक्ता कम्पनी मुख्यतया "पुराण-नव" आवास-अधिग्रहणं करोतिअधुना यावत् .झुहाई हुआबेन् इत्यनेन कुलम् ७५ पूर्णस्वामित्वयुक्ताः सहायककम्पनयः स्थापिताः, कुलम् ७९ आवासीयसम्पत्तयः च अधिग्रहीताः ।अस्मिन् वर्षे जुलै-मासस्य २५ दिनाङ्कपर्यन्तं (लेखापरीक्षितम्), झुहाई हुआबेनस्य कुलसम्पत्तयः प्रायः ३२ कोटि-युआन् आसीत्, तस्य शुद्धसम्पत्तयः च प्रायः २६ कोटि-युआन् आसीत्
स्रोतः - हुआफा स्टॉक घोषणा
३१ जुलै दिनाङ्के हुआफा शेयर्स् इत्यनेन घोषितं यत् तस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी झुहाई हुआफा एसेट् मैनेजमेण्ट् कम्पनी लिमिटेड् (अतः हुआफा एसेट् इति उच्यते) स्वस्य पूर्णस्वामित्वयुक्तायाः सहायककम्पन्योः झुहाई हुआबेन् इत्यस्य इक्विटीं १००% स्थानान्तरयितुं योजनां करोतिझुहाई हुआ बेन् इति नाम्ना विद्यमानं रियल एस्टेट् झुहाई अन्जु समूहाय २६६ मिलियन युआन् स्थानान्तरणमूल्येन स्थानान्तरितम् ।अस्य व्यवहारस्य प्रतिपक्षः इक्विटीविचारं नगदरूपेण दातुं योजनां करोति । लेनदेनस्य समाप्तेः अनन्तरं हुआफा एसेट्स् इत्यस्य हुआ बेन् कम्पनीयां इक्विटी न भविष्यति ।
चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानुसारं २०२४ तमे वर्षे प्रथमसप्तमासेषु हुआफा-संस्थायाः विक्रयः ५३.६१ अरब-युआन् आसीत्, यत् उद्योगे ११ तमे स्थाने आसीत्, इक्विटी-विक्रयः ३५.८८ अरब-युआन् आसीत्, उद्योगे अपि ११ तमे स्थाने
अचलसम्पत्बाजारे अधोगतिदबावस्य सामनां कुर्वन् ली युजिया इत्यस्य मतं यत् पूंजीशृङ्खलायाः स्थिरतां सुनिश्चित्य परिपक्वऋणानां परिशोधनं परियोजनानां वितरणं च प्रभावीरूपेण प्रबन्धयितुं हुआफा होल्डिङ्ग्स् इत्यस्य आवश्यकता वर्तते।“विक्रयं प्राप्य धनसङ्ग्रहणं कृत्वा हुआफा कम्पनी लिमिटेड् झुहाई-नगरे देशे च भूमि-अधिग्रहण-क्रियाकलापानाम् उत्तमरीत्या प्रचारं कर्तुं शक्नोति, तथैव स्वस्य ब्राण्ड्-विपणन-विश्वासं च निर्वाहयितुं शक्नोति।”.
सोङ्ग होङ्ग्वेइ इत्यस्य मतं यत् अस्मिन् वर्षे उत्तरार्धे विभिन्ननगरेषु अचलसम्पत्त्याः विपण्यं अधिकं दबावं प्राप्स्यति, अचलसम्पत्कम्पनीनां दबावः अद्यापि तुल्यकालिकरूपेण अधिकः अस्ति अचलसम्पत्कम्पनीनां कृते विद्यमानानाम् आवासानाम् शीघ्रं विक्रयणं, नकदप्रवाहस्य संग्रहणं च सर्वोच्चप्राथमिकता अस्ति । तत्सह, अग्रे स्थितिसमायोजनाय, कार्यप्रदर्शनसुधाराय च सज्जतायै निवेशरणनीतयः अपि अनुकूलिताः भवितुमर्हन्ति ।
सेण्टालाइन् रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यस्य आँकडानि दर्शयन्ति यत् अगस्तमासस्य आरम्भपर्यन्तं देशस्य ७० तः अधिकानि नगराणि, यत्र शेन्झेन्, ग्वाङ्गझौ, हाङ्गझौ, सूझौ, झुहाई च सन्ति, स्थानीयसरकारानाम् अथवा राज्यस्वामित्वयुक्तानां उद्यमानाम् कृते विद्यमानानाम् अधिग्रहणाय प्रासंगिकनीतयः जारीकृताः सन्ति किफायती आवासरूपेण उपयोगाय आवासस्य भण्डारः।
संवाददाता|झेन सुजिंग
सम्पादन|वांग युएलोंग वी साहित्य एवं कला दु बो
प्रूफरीडिंग्|चेन केमिंग
कवर फोटो स्रोतः : दैनिक संवाददाता वाङ्ग जियाफेई इत्यस्य चित्रम्
|दैनिक आर्थिक समाचार nbdnews इति मूल लेखः
अनुमतिं विना पुनर्मुद्रणं, उद्धरणं, प्रतिलिपिः, प्रतिबिम्बीकरणं च निषिद्धम् अस्ति ।
दैनिक आर्थिकवार्ता