"संलग्नतां" निरन्तरं कुर्वन्तु? किं कारकम्पनयः "साप्ताहिकविक्रयसूचीं" प्रकाशयितुं शक्नुवन्ति?
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वाहन-उद्योगस्य "आवृत्तिः" न केवलं अनन्तमूल्ययुद्धे प्रतिबिम्बिता भवति, अपितु साप्ताहिकविक्रय-क्रमाङ्कने अपि प्रतिबिम्बिता भवति । अधुना एव एकेन कश्चन कारकम्पनी साप्ताहिकविक्रयक्रमाङ्कनं प्रकाशितवती, येन अनेकेषां ब्राण्ड्-मध्ये सामूहिक-असन्तुष्टिः अभवत् ।
रूढिनुसारं वाहन-उद्योगस्य उद्यमानाञ्च विक्रय-दत्तांशः प्रासंगिक-संस्थाभिः मासिकरूपेण विमोच्यते । परन्तु यथा यथा विपण्यप्रतिस्पर्धायाः तीव्रता वर्धते तथा तथा विक्रयदत्तांशस्य उपयोगः व्यक्तिगतकारकम्पनीभिः विपणनप्रोपरूपेण कृतः, न्यूनतमसांख्यिकीयपरिधिः च सप्ताहान् यावत् संकुचिता अभवत् अस्य उद्देश्यं तस्य विपण्यनेतृत्वं सुदृढं कर्तुं तथा च उपभोक्तृणां क्रयणविकल्पान् प्रभावितं कर्तुं तस्य श्रेणीं उत्तमं दृश्यते इति अधिकं किमपि नास्ति समस्या अस्ति यत् एवं संकलितानां साप्ताहिकविक्रयक्रमाङ्कानां विश्वसनीयता नास्ति ।
निर्यातकारानाम् छायाचित्रं यन्ताई-बन्दरे, शाण्डोङ्ग-बन्दरे। ताङ्ग के (सिन्हुआ न्यूज एजेन्सी) द्वारा चित्रित
प्रथमं दत्तांशस्य स्रोतानां अभावः भवति । अस्य सप्ताहस्य विक्रयसूचौ केवलं पूर्वसूचौ दत्तांशस्रोतः चिह्नितः आसीत्, यत् "China Automotive Data Terminal Retail Data" इति आसीत् । परन्तु अधिकांशः नूतनदत्तांशस्रोतानां लेबलं न दत्तवान् । प्रामाणिकस्रोतानां विना दत्तांशस्य सटीकता महतीं क्षतिं प्राप्नोति ।
द्वितीयं वर्गीकरणं पर्याप्तं वैज्ञानिकं नास्ति । वैज्ञानिकसंशोधनस्य वर्गीकरणं महत्त्वपूर्णा पद्धतिः अस्ति । वर्गीकरणेन प्रथमं मानकं, अथवा एकीकृतं कैलिबरं निर्धारितव्यम् । यदि मानकानि वा कैलिबराः भिन्नाः सन्ति तर्हि निष्कर्षाः अप्रत्ययप्रदाः भविष्यन्ति । सम्प्रति हुवावे वेन्जी, आदर्शः च विस्तारिते-परिधिक्षेत्रे उत्तमं विक्रयं कुर्वन्ति, यदा तु टेस्ला, एनआईओ च शुद्धविद्युत्क्षेत्रे उत्तमं विक्रयणं कुर्वन्ति .
अन्ते प्रकाशनसंस्था अनानुरूपः अस्ति । ये उद्यमाः सक्षमप्रधिकारिणां, उद्योगसङ्गठनानां, आँकडास्वामिनः इत्यादीनां सहमतिम् अथवा अन्येषां सूचीकृतानां उद्यमानाम् अनुमतिं वा प्राधिकरणं वा विना अन्येषां उद्यमानाम् हितं सम्मिलितं सूचनां परिभाषयन्ति, वर्गीकृत्य सार्वजनिकरूपेण विमोचयन्ति, ते वर्तमानसम्बद्धानां आँकडाविमोचनविनियमानाम् अनुपालनं न कुर्वन्ति मम देशः।
कारविक्रयक्रमाङ्कनस्य विमोचनं लघुविषयं नास्ति। यतः श्रेणी न केवलं कम्पनीयाः उत्पादानाम् विपण्यप्रतिस्पर्धां प्रतिबिम्बयति, अपितु उद्योगे कम्पनीयाः स्थितिं प्रतिबिम्बयति। समये सटीकं च विमोचनं न केवलं उद्यमानाम् विपण्यपरिवर्तनानि अधिकतया अवगन्तुं साहाय्यं करोति, अपितु शोधसंस्थानां गतिशीलरूपेण उद्योगस्य निरीक्षणं कर्तुं साहाय्यं करोति, तथा च सर्वकारीयविभागानाम् उद्योगस्य मार्गदर्शने प्रबन्धने च सहायकं भवति यदि कारकम्पनयः प्रत्येकं स्वस्य व्यापारस्य अभिप्रायस्य अनुसारं स्वहितं अधिकतमं कुर्वन्ति इति सूचीं डिजाइनं कुर्वन्ति तर्हि तत् आँकडाविमोचनं कृत्वा श्रेणीविकृतिं जनयिष्यति तथा च एतत् कारकम्पनीनां विषये तथा कारक्रयणनिर्णयानां विषये जनसमूहं भ्रमितं करिष्यति, अपि च तस्य कृते समस्यां जनयिष्यति listed companies.वाहनकम्पनीनां शेयरमूल्यानि उतार-चढावम् कुर्वन्ति, येन निवेशकानां निर्णयः प्रभावितः भवति ।
वस्तुतः प्रतिमासं कारकम्पनयः स्वस्य लेखापरीक्षितवितरणमात्रायाः घोषणां करिष्यन्ति, मासिकदत्तांशः च मूलतः तत्कालीनकारकम्पनीनां परिचालनस्थितिं प्रतिबिम्बयितुं शक्नोति अवश्यं, अस्य अर्थः न भवति यत् कम्पनीनां उद्योगसम्बद्धविभागानाञ्च साप्ताहिकविक्रयदत्तांशसङ्ग्रहस्य आवश्यकता नास्ति । परन्तु साप्ताहिकविक्रयदत्तांशआँकडानां मुख्यतया सीमितप्रयोजनानां कृते उपयोगः करणीयः यथा निगमसंशोधनं तथा परिचालनविषये निर्णयः, आन्तरिकउद्योगसञ्चारः, संगठनात्मकगतिशीलविश्लेषणं च, तथा च सार्वजनिकं न कर्तव्यम् अत्यन्तं प्रतिस्पर्धात्मके गतिशीलरूपेण च परिवर्तमाने विपण्ये साप्ताहिकरूपेण विक्रयस्य मात्रां प्रकाशयितुं पर्याप्तं नास्ति यत् वास्तविकविक्रयप्रवृत्तिः अल्पकालिकस्य उतार-चढावात् पृथक् कर्तुं शक्नोति तस्य स्थाने अन्यकम्पनीनां सामान्यसञ्चालने हस्तक्षेपं करिष्यति तथा च सम्पूर्णव्यापारस्य विकृतिं जनयिष्यति शृङ्खला।
३० जुलै दिनाङ्के आयोजिते सीपीसी-केन्द्रीयसमित्याः राजनीतिकब्यूरो-समित्या उद्योगस्य आत्म-अनुशासनं सुदृढं कर्तुं, “इन्वोल्यूशन”-दुष्टप्रतिस्पर्धां निवारयितुं च आवश्यकता प्रस्ताविता। विशेषतः वर्तमानपृष्ठभूमितः अपेक्षाकृतं अपर्याप्तविपण्यमागधा, मूल्ययुद्धानि तीव्रताम्, वर्धमानं निगममात्रा च, वाहननिर्माणस्य विक्रयस्य च आँकडानां श्रेणीनां च विमोचनस्य मानकीकरणं ततोऽपि अधिकं आवश्यकम् अस्ति प्रबन्धनविभागाः, उद्योगसङ्गठनानि, तृतीयपक्षसंस्थाः इत्यादयः येषु आँकडासंसाधनाः सन्ति, ते नियमितरूपेण निरन्तरं च कतिपयेषु नियमानाम् अनुसारं बाजारविक्रयणं प्रकाशयितुं शक्नुवन्ति तथा च उद्योगेन मान्यताप्राप्ताः उत्पादवर्गीकरणमानकानां अनुसारं विनिर्माणकम्पनयः अथवा प्रतिस्पर्धीव्यापारसंस्थाः स्वस्य प्रासंगिकदत्तांशं, सूचनां प्रकाशयितुं शक्नुवन्ति यथा क्रमाङ्कनं वित्तं च अन्यकम्पनीभ्यः अनुमतिं वा प्राधिकरणं वा विना न प्रकटयितव्यम्। तस्मिन् एव काले विक्रयदत्तांशक्रमाङ्कनं प्रकाशयति सति दत्तांशस्य स्रोतः चिह्नितः भवितुमर्हति यत् अनियमितः, अनुपालनहीनः अथवा नकलीदत्तांशः अपि सम्बन्धितपक्षस्य वैधाधिकारस्य हितस्य च क्षतिं न करोति संक्षेपेण, विक्रयदत्तांशक्रमाङ्कनस्य विमोचनं कानूनविनियमानाम् अनुरूपं भवितुमर्हति, तथा च इच्छया न भवितुमर्हति, हितैः चालितं किमपि न, व्यावसायिकप्रतिस्पर्धायाः साधनरूपेण परिणमयित्वा विपण्यप्रतिस्पर्धायाः पारिस्थितिकीं दुर्गतिम् अकुर्वन्