थाईलैण्ड् विद्युत्वाहनं “सुवर्णयुगम्” आलिंगयति ।
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पूर्वतः अवसराः आगच्छन्ति]।
चीनीयकारकम्पनयः समर्थनं कुर्वन्ति
थाईलैण्ड् विद्युत्वाहनं “सुवर्णयुगम्” आलिंगयति ।
बैंकॉक् मध्ये गुआङ्गमिङ्ग् दैनिकस्य संवाददाता वाङ्ग सिचेङ्ग्
विश्वस्य दशमः बृहत्तमः वाहननिर्मातृत्वेन थाईलैण्ड्देशस्य वाहननिर्माणउद्योगस्य विकासस्य दीर्घः इतिहासः अस्ति । विदेशीयवित्तपोषितानाम् अनेकानाम् उद्यमानाम् दीर्घकालीनपरिश्रमेण थाईलैण्ड्-देशस्य वाहननिर्माण-उद्योगस्य विकासः प्रवर्धितः, येन थाईलैण्ड्-देशः दक्षिणपूर्व-एशिया-देशस्य वाहन-निर्माणकेन्द्रं जातम्
परन्तु यथा यथा देशाः पर्यावरणसंरक्षणं स्थायिविकासं च प्रति अधिकं ध्यानं ददति तथा तथा वैश्विकवाहन-उद्योगे गहनः परिवर्तनः भवति थाईलैण्ड्-देशः एतत् अवसरं गृहीतवान्, पूर्वमेव योजनां कृतवान्, नूतन-ऊर्जा-वाहन-उद्योगस्य समर्थनार्थं च महतीं प्रयत्नम् अकरोत्, २०१६ तमे वर्षे विद्युत्-वाहनानां उत्पादनं, उपयोगं च प्रवर्तयितुं "विद्युत्-वाहन-रणनीतिः" प्रस्ताविता
जुलैमासस्य ४ दिनाङ्के BYD इत्यस्य थाईलैण्ड्-कारखानम् आधिकारिकतया सम्पन्नं कृत्वा उत्पादनं प्रारब्धम् । चित्रे BYD इत्यस्य ८० लक्षतमं नवीनं ऊर्जावाहनं दृश्यते यस्य अनावरणं थाईलैण्ड्देशस्य रयोङ्गप्रान्ते BYD इत्यस्य थाईलैण्ड् कारखाने एकस्मिन् समारोहे अभवत्। सिन्हुआ न्यूज एजेन्सी रिपोर्टर सन वेइटोङ्ग इत्यस्य चित्रम्
थाईलैण्ड्-देशस्य नीति-वातावरणस्य परिवर्तनेन सह चीनीय-नवीन-ऊर्जा-वाहन-कम्पनीनां समूहः थाईलैण्ड-देशे स्वस्य दृष्टिम् अस्थापयत्, ते न केवलं थाईलैण्ड्-देशं प्रति नूतनानां ऊर्जा-वाहनानां निर्यातं कुर्वन्ति, अपितु तेषां त्वरण-रणनीतिं कार्यान्वितुं तत्र निवेशं, कारखानानां स्थापनां च वर्धयन्ति | थाईलैण्ड्देशे प्रवेशं कृत्वा दक्षिणपूर्व एशियायाः विपण्यं विकिरणं कृत्वा थाईलैण्डं दक्षिणपूर्व एशियायां सर्वाधिकं सक्रियं विद्युत्वाहनविपण्यं विद्युत्वाहननिर्माणकेन्द्रं च भवितुं साहाय्यं करोति।
थाईलैण्ड्-सर्वकारः नूतन-ऊर्जा-वाहन-उद्योगस्य प्रबलतया समर्थनं करोति
थाईलैण्ड्-देशस्य चतुर्थस्तम्भ-उद्योगः इति नाम्ना वाहन-उद्योगस्य सकलराष्ट्रीयउत्पादस्य ११% भागः अस्ति, अत्र ७५०,००० तः अधिकाः कार्यबलाः सन्ति । ग्रीनहाउस-वायु-उत्सर्जनस्य न्यूनीकरणाय, हरित-परिवर्तनस्य, स्थायि-विकासस्य च प्रवर्धनार्थं थाई-सर्वकारेण स्थितिः मूल्याङ्किता, स्पष्टविकासलक्ष्याणि निर्मिताः, नूतनानां ऊर्जावाहनानां विकासाय च प्रबलतया प्रवर्धिताः थाईलैण्ड्-सर्वकारस्य योजनानुसारं २०३० तमे वर्षे थाईलैण्ड्-देशस्य कारविक्रयस्य ३०% भागं नूतनानां ऊर्जावाहनानां भागः भविष्यति ।
थाई-सर्वकारेण प्रोत्साहन-उपायानां श्रृङ्खला आरब्धा, यत्र आयात-करस्य न्यूनीकरणं, छूटः च, नूतन-ऊर्जा-वाहनानां उपभोगकरः च अस्ति देशे सर्वत्र अधिकानि चार्जिंग-ढेराणि निर्मातुं, नूतनानां ऊर्जावाहनानां समर्थन-अन्तर्निर्मित-संरचनायाः उन्नयनं च कर्तुं सर्वकारस्य योजना अस्ति । तदतिरिक्तं थाई-सर्वकारेण नूतन-ऊर्जा-वाहनानां, तत्सम्बद्धानां प्रौद्योगिकीनां च विकासे स्थानीय-वाहननिर्मातृणां समर्थनार्थं राष्ट्रिय-नवीन-ऊर्जा-वाहन-योजना निर्मितवती, बैटरी-प्रौद्योगिकी-विकासाय थाई-कम्पनीभिः सह अपि सहकार्यं करोति सार्वजनिकयानस्य क्षेत्रे थाई-सर्वकारः नूतनानां ऊर्जा-टैक्सी-बस-यानानां विकासाय महत् महत्त्वं ददाति ।
नीतिसमर्थनेन अधिकाधिकाः थाई-उपभोक्तारः नूतनानि ऊर्जावाहनानि क्रेतुं इच्छन्ति । २०२३ तमे वर्षे थाईलैण्ड्-देशस्य नूतन-ऊर्जा-वाहन-विक्रयः तस्य कुल-घरेलु-वाहन-विक्रयस्य प्रायः ९% भागं करिष्यति इति अपेक्षा अस्ति यत् अस्मिन् वर्षे अन्ते यावत् नूतन-ऊर्जा-वाहन-विक्रयः अस्य आधारेण दुगुणः भविष्यति बैंकॉक्-नगरे कार्यं कुर्वन् आल्हौब् पत्रकारैः सह उक्तवान् यत् सः नूतनानि ऊर्जावाहनानि क्रेतुं विचारयति। सः सम्प्रति यस्य ईंधनकारस्य चालनं करोति तस्य मूल्यं प्रतिमासं ४,००० तः ५,००० बाथ् (प्रायः ८१३ तः १,०१७ आरएमबी) यावत् ईंधनस्य उपभोगः भवति
अधुना थाई-देशस्य मन्द-वाहन-उद्योगस्य अभावे अपि नूतनाः ऊर्जा-वाहनानि वृद्धेः उज्ज्वलस्थानं जातम् । अस्मिन् वर्षे जनवरीतः मे-मासपर्यन्तं थाईलैण्ड्देशे कुलकारविक्रयः २३.८% न्यूनः अभवत्, परन्तु गतवर्षस्य समानकालस्य तुलने नूतनानां ऊर्जावाहनानां नूतनपञ्जीकरणेषु ३१.६४% वृद्धिः अभवत्
चीनदेशस्य नवीन ऊर्जायानानि थाई उपभोक्तृणां कृते प्रथमः विकल्पः अभवन्
कदाचित् थाई-कार-विपण्ये जापानी-कार-कारानाम् आधिपत्यं आसीत्, परन्तु अधुना नूतनानां ऊर्जा-वाहनानां प्रफुल्लितत्वेन थाई-कार-विपण्यं क्रमेण चीनीय-ब्राण्ड्-प्रति झुकति प्रथमं यत् थाई उपभोक्तारः विचारयन्ति तत् चीनस्य नूतनानां ऊर्जावाहनानां न केवलं प्रवृत्तिरूपं, संचालनप्रणाली च भवति, अपितु व्यय-प्रभाविणी अपि सन्ति । आँकडानुसारं थाईलैण्ड्देशस्य वाहनविपण्ये चीनीयब्राण्ड्कारानाम् भागः २०२३ तमे वर्षे प्रायः ५% तः प्रायः ११% यावत् वर्धते, थाईलैण्ड्देशस्य नूतनऊर्जावाहनविपण्ये तेषां विपण्यभागः ८०% यावत् भविष्यति
तेषु BYD इत्यनेन २०२३ जनवरीतः आरभ्य १८ मासान् यावत् थाईलैण्ड्देशस्य शुद्धविद्युत्वाहनविक्रयविजेता अभवत् । अद्यत्वे थाईलैण्ड्देशे विक्रीयमाणानां प्रत्येकं त्रयाणां शुद्धविद्युत्वाहनानां कृते एकं BYD इत्यनेन निर्मितं भवति, तस्य विपण्यभागः थाईलैण्ड्देशस्य नूतनऊर्जावाहनविपण्यस्य ४१% यावत् अभवत् जुलैमासे BYD इत्यनेन थाईलैण्ड्देशे दक्षिणपूर्व एशियायाः प्रथमस्य नूतनस्य ऊर्जावाहनस्य कारखानस्य निर्माणं सम्पन्नम्, यस्य वार्षिकं उत्पादनक्षमता १५०,००० वाहनानां भवति BYD इत्यस्य अध्यक्षः वाङ्ग चुआन्फुः अवदत् यत् "सम्प्रति थाईलैण्ड्देशे नूतनानां ऊर्जावाहनानां प्रवेशस्य दरः १२% यावत् अभवत्। भविष्ये एतत् लीप्फ्रॉग् विकासस्य आरम्भं करिष्यति, थाईलैण्ड्देशस्य नूतनः ऊर्जा-उद्योगः च सुवर्णविकासकालस्य आरम्भं करिष्यति। BYD भविष्ये प्लग-इन्-संकरं विपण्यां योजयितुं योजनां करोति यत् थाई-विपण्ये शक्ति-प्रतिमानानाम् आरम्भः स्थानीय-अनुसन्धानं विकासं च अधिकं प्रवर्धयिष्यति, उत्पाद-पङ्क्तिं समृद्धं करिष्यति, उपभोक्तृणां आवश्यकतां च पूरयिष्यति” इति
तदतिरिक्तं ग्रेट् वाल, एसएआईसी, जीएसी इओन्, नेझा इत्यादीनि चीनदेशस्य नवीन ऊर्जावाहनकम्पनयः अपि थाईविपण्यस्य सक्रियरूपेण अन्वेषणं कुर्वन्ति । आँकडानुसारं चीनदेशस्य सप्त नवीन ऊर्जावाहननिर्मातृभिः थाईलैण्ड्देशे वाहनसंयोजनसंस्थानानि स्थापितानि, यत्र कुलनिवेशः प्रायः ७० अरबबाट् अस्ति जुलैमासे आसियान्-देशे जीएसी-समूहस्य प्रथमः उत्पादन-आधारः GAC Aion Thailand Smart Factory इति कार्यं सम्पन्नं कृत्वा उपयोगे स्थापितं ।
वाहननिर्माणस्य अतिरिक्तं चीनदेशस्य कम्पनयः थाईलैण्ड्देशे नूतनानां ऊर्जावाहनानां मूलभागानाम् उत्पादनस्य योजनां अपि कुर्वन्ति । बैटरी-उत्पादनं नवीन-ऊर्जा-वाहनानां मूल-प्रौद्योगिकीषु अन्यतमम् अस्ति । अस्मिन् विषये थाईलैण्ड्देशस्य प्रमुखभागनिर्मातृकम्पनी थाईलैण्ड् वर्टेक्ससमूहेन उक्तं यत् चीनदेशस्य नवीनऊर्जावाहनकम्पनयः थाईलैण्डदेशे बृहत्परिमाणेन प्रविष्टाः सन्ति, थाईलैण्डदेशे चीनदेशस्य नूतनऊर्जावाहनसंयोजनसंस्थानां आपूर्तिं कर्तुं थाईलैण्डदेशस्य वाहनभागनिर्मातृभिः उत्पादनदक्षतायाः सुधारं त्वरयितव्यम्। चीनीयकारकम्पनयः थाईलैण्ड्देशे विद्युत्वाहनानां संयोजनं उत्पादनं च कुर्वन्ति, येन २०३० तमे वर्षे थाईलैण्ड्देशस्य कारस्य उत्पादनं प्रतिवर्षं ३० लक्षं वाहनानि यावत् वर्धयिष्यति इति अपेक्षा अस्ति ।
थाईलैण्ड्देशे चीनीयसामान्यवाणिज्यसङ्घस्य अध्यक्षः लिन् चुकिन् इत्यनेन उक्तं यत् चीनदेशस्य नवीन ऊर्जावाहनानि थाई उपभोक्तृणां प्रथमपरिचयः अभवन्, थाईलैण्ड्देशे नूतनानां ऊर्जावाहनानां विपण्यभागस्य विशालबहुमतं च धारयन्ति। नवीन ऊर्जावाहनानां क्षेत्रे थाईलैण्ड्-चीन-सहकार्येन द्वयोः देशयोः मध्ये नूतन-उत्पादकता-विकासाय औद्योगिकशृङ्खला-सहकार्यस्य च नूतनं गतिः प्राप्ता अस्ति
यथा थाईलैण्ड्-चीन-“बेल्ट् एण्ड् रोड्”-संशोधनकेन्द्रस्य निदेशकः विलेन् अवदत् यत्, नूतन-ऊर्जा-वाहन-उद्योगे चीन-थाईलैण्ड्-योः मध्ये उच्चगुणवत्तायुक्तः सहकार्यः चीनीयशैल्याः आधुनिकीकरणेन वैश्विकदक्षिणाय लाभः भवति इति प्रमाणम् अस्ति अन्तिमेषु वर्षेषु "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य संयुक्तनिर्माणं "थाईलैण्ड् ४.०" विकासरणनीत्याः, थाईलैण्डस्य पूर्वीय-आर्थिक-गलियारस्य अन्यविकास-रणनीत्याः च सह, चीन-देशस्य च मध्ये नूतन-ऊर्जा-वाहन-उद्योग-शृङ्खलायाः एकीकृत-विकासस्य च सह सङ्गतं कृतम् अस्ति थाईलैण्ड्देशः न केवलं थाईलैण्डस्य आर्थिकविकासं हरितरूपान्तरणं च प्रवर्धितवान्, अपितु आसियानदेशः अपि अभवत् आर्थिकविकासस्य नूतनं इञ्जिनं अधिकाधिक आसियानदेशानां कृते बहुमूल्यं विकासस्य अवसरं प्रदाति। अस्मिन् विषये थाईलैण्ड्-देशस्य उद्योगमन्त्री पिङ्गपाला इत्यनेन उक्तं यत् थाईलैण्ड्-सर्वकारः नूतन-ऊर्जा-वाहन-उद्योगस्य विकासाय महत् महत्त्वं ददाति, थाईलैण्ड्-देशस्य विश्वस्य भावि-वाहन-उद्योग-निर्माण-केन्द्रे निर्माणाय च प्रतिबद्धः अस्ति |. अस्य कृते थाईलैण्ड्-सर्वकारः थाईलैण्ड्-देशस्य वाहन-उद्योगस्य उन्नयनं परिवर्तनं च सक्रियरूपेण प्रवर्धयति, चीनस्य नवीन-ऊर्जा-वाहनानां अन्येषां च नवीन-उत्पादक-कम्पनीनां थाईलैण्ड-प्रवेशस्य स्वागतं करोति, चीन-थाईलैण्ड्-देशस्य नूतन-ऊर्जा-वाहन-उद्योग-शृङ्खलायाः, आपूर्ति-शृङ्खलायाः च स्थापनायाः समर्थनं करोति च
थाईलैण्ड्-देशस्य प्रधानमन्त्री सैथा ठाकुरः अपि बहुवारं बोधयति यत् थाई-सर्वकारः नूतनानां ऊर्जावाहनानां विकासाय अधिकसुलभं आधारभूतसंरचना, सर्वकारीयसेवाः च प्रदास्यति।
(गुआङ्गमिंग दैनिक, बैंकॉक, अगस्त १२)
"गुआंगमिंग दैनिक" (पृष्ठ 16, अगस्त 13, 2024)
स्रोतः - गुआंगमिंग डॉट कॉम-"गुआंगमिंग दैनिक"।