2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य ९ दिनाङ्के सायंकाले बीजिंगसमये पेरिस् ओलम्पिकक्रीडायां पुरुषाणां टेबलटेनिस्दलस्य अन्तिमपक्षे मा लाङ्ग्, फैन् झेण्डोङ्ग्, वाङ्गचुकिन् इत्यादिभिः निर्मितं राष्ट्रियटेबलटेनिस्पुरुषदलं स्वीडिशदलस्य विरुद्धं क्रीडित्वा अन्ते पराजितम् स्वीडिश-दलेन ३:० इति क्रमेण पञ्चमवारं क्रमशः चॅम्पियनशिपं प्राप्तम् । अस्य अर्थः अस्ति यत् मा लाङ्गः इतिहासं रचयित्वा चीनीय-ओलम्पिक-क्रीडायाः इतिहासे प्रथमः "षड्-सुवर्णराजा" अभवत् ।
Ma Long इत्यस्य व्यक्तिगत Weibo इत्यस्य स्क्रीनशॉट्
अगस्त १० दिनाङ्के मा लाङ्गः वेइबो इत्यत्र पोस्ट् कृतवान् यत् "लण्डनतः पेरिसपर्यन्तं दीर्घः, दीर्घः यात्रा अभवत्। बहु धन्यवादः! इदं परिपूर्णम्। मम परितः पृष्ठतः च स्थितानां सर्वेषां धन्यवादः , मेलोन् एकदा पुनः सर्वेषां समर्थकानां धन्यवादार्थं सन्देशं स्थापयित्वा "पेरिस् परिपूर्णम् अस्ति" इति अवदत् ।
पूर्वं मेलनोत्तरसाक्षात्कारे मा लाङ्गः अवदत् यत् पेरिस् ओलम्पिकक्रीडा तस्य करियरस्य अन्तिमयुद्धम् आसीत् । "मया पूर्वं स्वर्णपदकं सम्यक् न दृष्टम्, परन्तु एतत् अन्तिमवारं। तत् धारयन् अतीव भारं अनुभवति। मया श्रुतं यत् एतस्मिन् एफिल-गोपुरस्य लोहः अस्ति।
मा लाङ्ग (स्रोतः: मा लाङ्गस्य व्यक्तिगतः वेइबो)
अस्मिन् समये एकः संवाददाता पृष्टवान् यत्, "किमर्थं भवतः टेबलटेनिस्-क्रीडायाः एतावत् प्रेम अस्ति?"
मेलोन् अवदत्, "एषा क्रीडा ३० वर्षाणाम् अधिकं कालात् मया सह अस्ति, अतीव भावुकः च अस्ति। टेबलटेनिस् इत्यनेन सर्वे मां ज्ञातुं शक्नुवन्ति। टेबल टेनिस् अपि मम कृते बहु आदरं, सम्मानं, साहाय्यं च आनयति। अवश्यं टेबल टेनिस् अपि मम कृते आनयति।" more." मम स्मृतौ अविस्मरणीयः नवीनः च रोमाञ्चकारी क्षणः अस्ति, अतः मम इदं न रोचते” इति ।
जिमु न्यूजः सिन्हुआ न्यूज एजेन्सी, सीसीटीवी स्पोर्ट्स्, मा लाङ्गस्य व्यक्तिगतवेइबो, डौयिन् च एकीकृत्य स्थापयति
(स्रोतः जिमु न्यूज)
अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।