समाचारं

लकिन् कॉफी यी याङ्ग किआन्क्सी इत्यस्मै क्षमायाचनां करोति यत् सः गलत् प्रवक्तुः नाम टङ्कितवान्

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १२ दिनाङ्के “लक्किन् यी याङ्ग किआन्क्सी इत्यस्मै क्षमायाचनां कृतवान्” तथा “रुइक्सिङ्ग् इत्यस्य क्षमायाचनापत्रम्” इति उष्णसन्धानं जातम् । पोस्टर न्यूजस्य संवाददातारः अवलोकितवन्तः यत् ११ दिनाङ्के सायं लकिन् कॉफी इत्यनेन स्वस्य प्रवक्ता यी याङ्ग कियान्क्सी इत्यस्य नाम गलत् टङ्कयित्वा क्षमायाचनापत्रं जारीकृतम्।
लकिन् कॉफी क्षमायाचनापत्रं जारीयति
"अधुना एव लकिन् कॉफी इत्यस्य वैश्विकब्राण्ड् प्रवक्ता यी याङ्ग किआन्क्सी इत्यस्य विषये ऑनलाइन ग्राहकसेवाप्रश्नानां स्वचालित उत्तरे टङ्कणदोषाणां कारणात् अहं यी याङ्ग किआन्क्सी महोदयं प्रति ईमानदारीपूर्वकं क्षमायाचनां कर्तुम् इच्छामि तथा च लक्किन् कॉफी इत्यनेन स्वस्य क्षमायाचनापत्रे उक्तम् , प्रतिक्रियां प्राप्य तत्क्षणमेव दलेन प्रवक्त्रेण दलालीदलेन च क्षमायाचना कृता, ततः टङ्कनदोषाः समये एव सम्यक् कृताः ।
सामाजिकमञ्चेभ्यः संवाददाता ज्ञातवान् यत् अनेकेभिः नेटिजनैः प्रकाशिताः चित्राणि दर्शयन्ति यत् Ruixing Coffee इत्यस्य ऑनलाइनग्राहकसेवा पूर्वं उत्तरे स्वस्य प्रवक्तुः Yi Yang Qianxi इत्यस्य नाम गलत्रूपेण टङ्कितवती अस्ति। एतेन व्यवहारेण व्यजनानां मध्ये असन्तुष्टिः अभवत् ।
सार्वजनिकसूचनाः दर्शयन्ति यत् २०१७ तमस्य वर्षस्य अक्टोबर्-मासे लक्किन्-कॉफी इत्यस्य प्रथमः भण्डारः गैलेक्सी एसओएचओ, बीजिंग-नगरे उद्घाटितः । २०२३ तमस्य वर्षस्य जूनमासे ज़ियामेन् झोङ्गशान् रोड् इत्यस्य प्रमुखभण्डारस्य उद्घाटनेन चीनीयविपण्ये लकिन् कॉफी-भण्डारस्य संख्या १०,००० यावत् अभवत्, चीनदेशे १०,००० भण्डारं अतिक्रम्य प्रथमः श्रृङ्खला-कॉफी-ब्राण्ड् अभवत् अस्मिन् वर्षे जुलै-मासस्य १८ दिनाङ्के राष्ट्रव्यापिरूपेण लकिन्-कॉफी-भण्डारस्य संख्या २०,००० अतिक्रान्तवती, २०,०००तमः भण्डारः - बीजिंग-झोङ्गगुआकुन्-जैहुओ-प्रमुख-भण्डारः आधिकारिकतया उद्घाटितः

स्रोतः - पोस्टर न्यूज

प्रतिवेदन/प्रतिक्रिया