यदि महाविद्यालयस्य छात्रः अंशकालिकं कार्यं करोति तर्हि श्रमसम्बन्धस्य पुष्टिः कर्तुं शक्यते वा?
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ग्रीष्मकालीनावकाशे केचन महाविद्यालयस्य छात्राः स्वस्य अवकाशजीवनं समृद्धीकर्तुं समाजस्य अनुकूलतायाः क्षमतां च प्रयोक्तुं अंशकालिकं कार्यं कर्तुं चयनं कुर्वन्ति । अंशकालिकरूपेण कार्यं कुर्वन्तः महाविद्यालयस्य छात्राः केचन जोखिमाः भवितुमर्हन्ति इति चेतावनी योग्यम्। अद्यैव बीजिंगस्य क्षिचेङ्गजिल्लाजनन्यायालयेन महाविद्यालयस्य छात्राणां अंशकालिककार्यसम्बद्धाः विवादप्रकरणाः जारीकृताः, येन महाविद्यालयस्य छात्राः कानूनानुसारं स्वस्य वैधअधिकारस्य हितस्य च रक्षणं कर्तुं स्मारयन्ति।
श्रमसम्बन्धविवादे महाविद्यालयस्य छात्रः जिओगुओ २०२१ तमस्य वर्षस्य जुलैमासे एकस्मिन् ऑनलाइन-कम्पनीयां अंशकालिक-व्याख्यातरूपेण कार्यं कृतवान्, अफलाइन-पाठ्यक्रमस्य ट्यूशनं प्रदाति स्म, घण्टायाः आधारेण कक्षाशुल्कं च गृह्णाति स्म तस्मिन् वर्षे सितम्बर्-मासस्य ३० दिनाङ्के जिओगुओ इत्यनेन कम्पनीयाः सह इण्टर्न्शिप्-वेतनपुष्टि-सम्झौते हस्ताक्षरं कृतम्, यस्मिन् पुष्टिः कृता यत् कम्पनी अगस्तमासे १३,१३५ युआन्, सितम्बरमासे ९६० युआन् च कर-पश्चात् वेतनं दास्यति, यत् तस्य वर्षस्य अक्टोबर्-मासस्य ३१ दिनाङ्कात् पूर्वं दास्यति . यदि तस्य अवधिः अतिक्रान्तः भवति तर्हि कम्पनी वेतनस्य ५% दण्डं दास्यति, तथा च Xiaoguo इत्यस्य अधिकारः अस्ति यत् यावत् वेतनं न दत्तं तावत् सामान्यकार्यं स्थगयितुं शक्नोति।
परन्तु एषा अन्तर्जालकम्पनी कदापि क्षियाओगुओ इत्यस्य वेतनं यथानिर्धारितं न दत्तवती अतः क्षियाओगुओ श्रममध्यस्थतायै आवेदनं कृतवान्, मध्यस्थतासमित्या च अस्वीकारस्य सूचना जारीकृता । क्षियाओगुओ असन्तुष्टः भूत्वा न्यायालये मुकदमान् कृतवान् ।
क्षियाओगुओ इत्यस्य कार्यस्य प्रकृतेः, पारिश्रमिकस्य भुक्तिविधानस्य च आधारेण क्षिचेङ्ग-न्यायालयेन तस्य प्रतिवादीकम्पनीयाश्च सम्बन्धः श्रमसेवासम्बन्धः भवेत्, न तु श्रमसम्बन्धः इति न्यायाधीशेन स्पष्टं कृत्वा क्षियाओगुओ प्रकरणस्य कारणं श्रमसन्धिविवादरूपेण परिवर्तयितुं सहमतः । तस्य वेतनस्य, परिसमाप्तक्षतिपूर्तिं च दातुं अनुरोधः न्यायालयेन समर्थितः ।
प्रकरणं नियन्त्रयन् न्यायाधीशः स्मरणं कृतवान् यत् "चीनगणराज्यस्य श्रमकानूनस्य कार्यान्वयनसम्बद्धेषु अनेकविषयेषु मतानाम्" अनुसारं ये विद्यालयस्य छात्राः स्वस्य अवकाशसमयस्य उपयोगं कार्यं कर्तुं अध्ययनं च कुर्वन्ति, ते नियोजिताः न मन्यन्ते, तथा च न श्रमसम्बन्धः स्थापितः अस्ति, अतः तेषां श्रमसन्धिपत्रे हस्ताक्षरस्य आवश्यकता नास्ति। क्षियाओगुओ तथा प्रतिवादी कम्पनी इत्येतयोः मध्ये श्रमसन्धिसम्बन्धः स्थापितः अस्ति श्रमसन्धिविवादप्रकरणेषु श्रममध्यस्थतायाः प्रथमानुरोधस्य आवश्यकता नास्ति, अतः मध्यस्थतासमितिः प्रकरणं न स्वीकुर्यात्। एवं सति भवान् प्रत्यक्षतया न्यायालयं गन्तुं शक्नोति।
अन्यस्मिन् विवादे महाविद्यालयस्य छात्रः जिओ वाङ्गः २०१७ तमस्य वर्षस्य जुलैमासे डिप्लोमा प्राप्तवान् । तस्मिन् वर्षे फेब्रुवरी-मासस्य १३ दिनाङ्के सः साक्षात्काराय पर्यटन-कम्पनीं प्रति अगच्छत्, साक्षात्कारं उत्तीर्णं कृत्वा तस्मिन् दिने सः कम्पनीं सम्मिलितवान्, वित्तीयविभागे पर्यटन-उत्पादानाम् डिजाइन-विक्रयस्य च उत्तरदायित्वं स्वीकृतवान् । परन्तु द्वयोः पक्षयोः श्रमसन्धिः न कृतः ते केवलं एतत् सहमताः आसन् यत् जिओ वाङ्गस्य मासिकवेतनं ५,००० युआन् भविष्यति, यत् तस्य वर्षस्य सेप्टेम्बरमासपर्यन्तं वेतनं वस्तुतः दत्तम् आसीत्
तस्मिन् वर्षे अक्टोबर् मासे क्षियाओ वाङ्ग् इत्यनेन कम्पनीयाः वेतनस्य बकाया अस्ति इति आधारेण श्रमसम्बन्धस्य समाप्तेः मौखिकसूचना दत्ता, तथा च कम्पनीयाः वेतनस्य बकाया दातव्यं, यत् अहस्ताक्षरितश्रमसन्धिस्य वेतनान्तरस्य द्विगुणं भवति , तथा श्रमसम्बन्धस्य समाप्तिप्रमाणपत्रं निर्गन्तुं यात्राकम्पनी न सहमतवती। जिओ वाङ्गः श्रममध्यस्थतायै आवेदनं कृतवान्, तस्य समर्थनं च अभवत्, यात्राकम्पनी मध्यस्थतानिर्णयेन असन्तुष्टा अभवत्, न्यायालये मुकदमान् अकुर्वत्, जिओ वाङ्गः विद्यालये छात्रः अस्ति, पक्षद्वयेन श्रमसन्धिः न कृतः इति, अतः एषः रोजगारः नासीत् इति बोधयन् सम्बन्धः।
क्षिचेङ्ग न्यायालयेन ज्ञातं यत् छात्रस्य स्थितिः श्रमसम्बन्धस्थापनार्थं बाधकं न भवति इति अनिवार्यम्। अस्मिन् सन्दर्भे यद्यपि जिओ वाङ्गः महाविद्यालयस्य छात्रः अस्ति तथापि सः रोजगारं प्राप्तुं तदनुरूपं पदं प्राप्तुं आवेदनं कृतवान् नियोक्ता तं भर्ती, रोजगारं, श्रमप्रबन्धनं च नियमितकर्मचारिणः इति मन्यते, अतः तस्मै मासिकं श्रमिकं पारिश्रमिकं ददाति , both parties सम्बन्धः न तु इन्टर्नशिपः कार्य-अध्ययनं वा, श्रमसम्बन्धः स्थापितः इति गणनीयः श्रमसन्धिकानूनानुसारं न्यायालयेन निर्णयः कृतः यत् नियोक्ता अहस्ताक्षरितश्रमसन्धिस्य वेतनान्तरस्य द्विगुणं दातव्यः तथा च श्रमसन्धिसमाप्तेः प्रमाणपत्रं निर्गतवती।
अध्यक्षन्यायाधीशः दर्शितवान् यत् व्यवहारे महाविद्यालयस्य छात्राणां तेषां नियोक्तुः च सम्बन्धः सरलः सम्बन्धः नास्ति वा न वा, न्यायालयः प्रकरणस्य वास्तविकपरिस्थित्याधारितं व्यापकं निर्णयं करिष्यति। विद्यालयेन एकरूपरूपेण आयोजितानि प्रबन्धितानि च इन्टर्नशिप्स्, महाविद्यालयस्य छात्राः सामाजिकाभ्यासेषु भागं ग्रहीतुं प्रासंगिक-इकायेषु गच्छन्ति समय, पक्षद्वयं श्रमसम्बन्धे नास्ति महाविद्यालयस्य छात्राः स्वस्य अवकाशसमयस्य उपयोगं कुर्वन्ति प्रासंगिकविनियमानाम् अनुसारं कार्य-अध्ययनं रोजगाररूपेण न गण्यते, अर्थात् अस्मिन् परिस्थितौ महाविद्यालयस्य छात्राणां नियोक्तुः च श्रमसम्बन्धः नास्ति यद्यपि महाविद्यालयस्य छात्राः अद्यापि स्वस्य डिप्लोमा न प्राप्तवन्तः तथापि तेषां सर्वाणि अध्ययनकार्यं सम्पन्नानि यदि भवतः स्पष्टा इच्छा अस्ति यत् नियोक्तुः प्रबन्धनं स्वीकृत्य तदनुरूपं नियतश्रमपारिश्रमिकं प्राप्नुयात्, तथा च श्रमस्थापनस्य लक्षणं भवति सम्बन्धः, भवन्तः नियोक्तुः सह श्रमसम्बन्धं स्थापयिष्यन्ति।
न्यायाधीशः स्मरणं कृतवान् यत् भवेत् तत् इण्टर्न्शिप्, कार्य-अध्ययन-कार्यक्रमः, अथवा स्नातकपदवीं प्राप्तस्य कार्यम्, महाविद्यालयस्य छात्राः नियोक्ताश्च प्रासंगिकप्रवेश-सामग्री-कार्य-स्थले सामग्रीं धारयितुं ध्यानं दातव्याः, लिखित-इण्टर्न्शिप-सम्झौते वा श्रम-अनुबन्धे वा हस्ताक्षरं कुर्वन्तु उभयोः पक्षयोः अधिकारान् दायित्वं च स्पष्टीकर्तुं, अनुबन्धं प्रामाणिकतया निष्ठया च कर्तुं समये एव।
(स्रोतः चीनयुवा दैनिकः)