समाचारं

अन्यत् नगरं गृहविक्रयणस्य "अर्धक्रयणं, अर्धभाडा" इति प्रतिरूपं प्रोत्साहयति किं विपण्यं तस्य मूल्यं दास्यति?

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वुहु, हुआङ्गशान् इत्यस्य अनन्तरं अनहुई प्रान्ते अपि अद्यतने आंशिकसम्पत्त्याधिकारस्य क्रयणस्य अन्वेषणार्थं नूतनानां नीतीनां प्रवर्तनं कृतम् अस्ति तथा च अचलसम्पत्कम्पनीभ्यः आंशिकसम्पत्तिअधिकारविक्रयणस्य अन्वेषणार्थं प्रोत्साहयितुं शक्यते। अनुबन्धानुसारं गृहक्रेता प्रथमं गृहस्य सम्पत्तिअधिकारस्य भागं क्रेतुं चयनं कर्तुं शक्नोति, शेषं सम्पत्तिअधिकारं च स्थावरजङ्गमविकासकम्पनीद्वारा निरन्तरं भविष्यति क्रेतुः सम्पत्तिस्य अस्य भागस्य पट्टे, उपयोगस्य च अधिकारः अस्ति, शेषसम्पत्त्याः क्रयणकाले च दत्तं किराया क्रयमूल्यं प्रतिपूर्तिं कर्तुं उपयोक्तुं शक्यते
गृहविक्रयणस्य नूतनः मार्गः इति नाम्ना विकासकाः सम्पत्तिअधिकारस्य भागं विक्रयन्ति, क्रेतृभ्यः च "अर्धं क्रयणं अर्धं च भाडां दातुं" आवश्यकता वर्तते किं विपण्यं तस्य मूल्यं दास्यति? के जोखिमाः सन्ति ?
विकासकः गृहक्रेता च संयुक्तरूपेण सम्पत्तिअधिकारं धारयन्ति, उत्तरं च तत् भाडेन दातुं शक्नोति ।
"अर्धक्रयणं, अर्धभाडा" इति नाम्ना प्रसिद्धं एतत् प्रतिरूपं साझीकृतसम्पत्त्याः आवासस्य किञ्चित् सदृशं भवति, केवलं पूर्वस्मिन् गृहक्रेता विकासकः च संयुक्तरूपेण गृहं धारयन्ति, उत्तरे गृहक्रेता च गृहस्य सम्पत्तिधर्मं संयुक्तरूपेण धारयति।
हुआङ्गशान्-नगरं प्रथमं न अस्ति यत् एतत् प्रतिरूपं प्रस्तावितं । अस्मिन् वर्षे अनहुइ-नगरस्य अन्यत् नगरं वुहु-नगरम् अपि “आंशिकसम्पत्त्याधिकारस्य क्रयणस्य अन्वेषणम्” इति प्रस्तावम् अयच्छत् । जूनमासस्य ७ दिनाङ्के अनहुई-प्रान्तस्य वुहू-नगरे "वुहू-नगरे अचल-सम्पत्-बाजारस्य स्थिर-स्वस्थ-विकासाय नीति-उपायानां अनुकूलनस्य सूचना" जारीकृता, अचल-संपत्ति-बाजारस्य अनुकूलन-विकासाय १३ नीतयः प्रारब्धाः तत्र सूचितं यत् अचलसम्पत्विकासकम्पनयः सम्पत्तिअधिकारस्य भागं क्रेतुं विक्रयपद्धतिं अन्वेष्टुं प्रोत्साहिताः भवन्ति अनुबन्धस्य माध्यमेन गृहक्रेता प्रथमं गृहस्य सम्पत्तिअधिकारस्य भागं क्रेतुं शक्नोति, शेषसम्पत्त्याः अधिकारः च निरन्तरं भविष्यति be held by the real estate development company गृहक्रेता पट्टे दत्त्वा तस्य उपयोगं कर्तुं शक्नोति यदा गृहक्रेता अवशिष्टं सम्पत्तिअधिकारं क्रीणाति, तदा दत्तं किराया क्रयमूल्यात् कटौतीं कर्तुं शक्यते।
ततः परं गत्वा एकदा डाली अपि एतादृशीः नीतयः निर्गतवान् । २०२२ तमस्य वर्षस्य अगस्तमासस्य प्रथमदिनाङ्के युन्नाननगरस्य डाली बाई स्वायत्तप्रान्तस्य जनसर्वकारेण "अचलसम्पत्-उद्योगस्य स्थिर-स्वस्थ-विकासस्य प्रवर्धनस्य कार्यान्वयन-मतानि निर्गन्तुं सूचना" जारीकृता, यस्मिन् उक्तं यत् अचल-संपत्ति-विकास-कम्पनयः व्यावसायिक-विक्रयणार्थं समर्थिताः सन्ति housing through "shared property rights", and house buyers can advance सम्पत्तिअधिकारस्य 50% तः न्यूनं न क्रयणस्य अनन्तरं शेषसम्पत्त्याः अधिकाराः अचलसंपत्तिविकासकम्पनीद्वारा धारिताः भविष्यन्ति तथा च गृहक्रेता पट्टे दत्ताः भविष्यन्ति, ततः च शेषं सम्पत्तिअधिकारं पक्षद्वयस्य अनुबन्धानुसारं क्रियते।
डिस्टॉकिंग् इत्यस्य पृष्ठभूमितः गृहविक्रयणस्य नवीनपद्धतयः क्रमेण उद्भवन्ति । आरम्भबिन्दुतः एतत् निःसंदेहं साधु वस्तु अस्ति यत् एतत् न केवलं क्रेतृभ्यः गृहक्रयणस्य सीमां न्यूनीकर्तुं साहाय्यं कर्तुं शक्नोति, अपितु स्थावरजङ्गमकम्पनीनां सूचीं समाप्तुं अपि साहाय्यं कर्तुं शक्नोति।
५८ अंजुके रिसर्च इन्स्टिट्यूट् इत्यस्य अध्यक्षः झाङ्ग बो इत्यनेन उक्तं यत् एषः विचारः विगतकेषु वर्षेषु स्थानीयसरकारैः प्रचारितस्य "साझा सम्पत्तिअधिकारस्य आवासस्य" सदृशः अस्ति तथा च सर्वकारः संयुक्तरूपेण गृहस्य सम्पत्तिअधिकारस्य स्वामित्वं करोति क्रेतारः केवलं गृहमूल्यस्य भागं दातुं प्रवृत्ताः सन्ति, शेषं भागं च सर्वकारेण धारयति । अस्याः नीतेः प्रचारस्य उद्देश्यं गृहक्रयणस्य व्ययस्य न्यूनीकरणम् अपि अस्ति ।
अस्मिन् विषये केचन गृहक्रेतारः पत्रकारैः सह अवदन् यत् यदि बंधकं नास्ति व्याजं च नास्ति तर्हि अद्यापि सम्भवति। परन्तु अधिकाः गृहक्रेतारः चिन्ताम्, प्रश्नान् च प्रकटितवन्तः यत्, "किं तस्य प्रभावः गृहस्य विक्रयणं भविष्यति?"
केचन गृहक्रेतारः अपि दर्शितवन्तः यत् विकासकाः नगदं प्रत्यागन्तुं किरायानां संग्रहणं कुर्वन्ति किं नगदप्रवाहः स्थातुं शक्यते? किं आर्थिकदबावं वर्धयिष्यति ?
उद्योगः : यदि अचलसम्पत्कम्पनयः वित्तीयसमस्यानां सामनां कुर्वन्ति तर्हि सम्भाव्यजोखिमाः अधिकाः भवन्ति
उद्योगस्य अन्तःस्थजनानाम् अनुसारं "अर्ध-क्रयणं, अर्ध-भाडा" इति प्रतिरूपस्य कार्यान्वयनस्य कष्टानि सन्ति, गृहक्रेतृणां विकासकानां च दृष्ट्या अपि
चीनसूचकाङ्कसंशोधनसंस्थायाः पूर्वचीनक्षेत्रस्य कार्यकारीउपाध्यक्षः गाओ युआनशेङ्गः अवदत् यत्, “क्रेतृभिः अनन्तरं उपयोगाय विकासकं किरायादातव्यं यद्यपि अन्ततः क्रयमूल्यं बंधकरूपेण स्थापयितुं शक्यते तथापि नूतनः व्ययः अस्ति सर्वेषां सम्पत्तिअधिकारस्य क्रयणकाले अदृश्यरूपेण योजितम् अपि च, अचलसम्पत्विकासकानाम् गृहक्रेतृणां च मध्ये सम्पत्तिअधिकारस्य संयुक्तरूपेण धारणस्य जोखिमानां विषये अपि विचारः करणीयः।”.
झाङ्ग बो इत्यनेन उक्तं यत्, “अचलसम्पत्कम्पनीनां ऋणमूल्याङ्कनं स्थानीयसरकारानाम् अपेक्षया निश्चितरूपेण महत्त्वपूर्णतया न्यूनम् अस्ति तथा च सम्पत्तिअधिकारस्य संयुक्तरूपेण स्वामित्वं प्राप्तुं सर्वकारस्य दृढः विश्वासः अस्ति तथापि अचलसंपत्तिकम्पनयः स्वतन्त्रव्यापारसंस्थाः सन्ति, जोखिमाः च अभवन् increasing in recent years गृहस्य संयुक्तस्वामित्वं विभक्तुं शक्यते, तस्य प्रभावः न भविष्यति ।
गुआङ्गडोङ्ग-प्रान्तीय-आवास-नीति-अनुसन्धान-केन्द्रस्य मुख्य-शोधकः ली युजिया अपि मन्यते यत् अस्य कदमस्य सर्वाधिकं समस्या अस्ति यत् यदि रियल एस्टेट्-कम्पनीभिः धारिताः सम्पत्ति-अधिकाराः केषाञ्चन कानूनी-ऋण-विवादानाम् कारणेन प्रवर्तन्ते तर्हि अधिकारानां क्षतिः भविष्यति तथा च गृहक्रेतृणां रुचिः एतत् एकं बृहत् अनिश्चितताः अस्ति। अस्य विचारस्य आधारेण अनुमानितम् अस्ति यत् गृहक्रेतारः साझासम्पत्त्याधिकारस्य एतत् प्रतिरूपं बहु न स्वीकुर्वन्ति “वर्तमानदृष्ट्या च अस्य प्रतिरूपस्य प्रकरणाः प्रायः नास्ति” इति
तदतिरिक्तं विकासकाः एतत् विक्रयप्रतिरूपं स्वीकुर्वितुं इच्छन्ति वा इति अद्यापि अज्ञातम् ।
झाङ्ग बो इत्यनेन उक्तं यत्, "अचलसम्पत्कम्पनीनां कृते 'अर्धक्रयणम् अर्धपट्टे च' नकदप्रवाहं मन्दं करिष्यति। यद्यपि एतेन आवासव्यवहारस्य गतिः किञ्चित्पर्यन्तं भवितुम् अर्हति, यतः सम्पत्तिअधिकारस्य भागः पूर्णं न कृतवान् व्यवहारे, अद्यापि तस्य पारितस्य आवश्यकता वर्तते।
बीजिंग न्यूजस्य संवाददाता डुआन् वेन्पिङ्ग्
याङ्ग जुआन्जुआन् इत्यनेन सम्पादितम्, मु क्षियाङ्गटोङ्ग इत्यनेन च प्रूफरीड् कृतम्
प्रतिवेदन/प्रतिक्रिया