समाचारं

द्वितीयत्रिमासे शेल् इत्यस्य राजस्वं २३.४ अरब युआन् आसीत्, तस्य भागपुनर्क्रयणयोजनायाः विस्तारं विस्तारं च कर्तुं योजना अस्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शेल् आईसी डाटा मैप
१२ अगस्तदिनाङ्के रियल एस्टेट् व्यापारस्य सेवामञ्चः Beike Holdings Co., Ltd. (NYSE: BEKE; 02423.HK) इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे अनाडिटेड् वित्तीयपरिणामस्य घोषणायाः घोषणा कृता
तथ्याङ्कानि दर्शयन्ति यत् द्वितीयत्रिमासे बेइके इत्यस्य कुलराजस्वं २३.४ अरब युआन् आसीत्, सकललाभमार्जिनं १९.९% आसीत्; % समायोजितः शुद्धलाभः २.६९३ अरब युआन् आसीत्;
शेल् इत्यनेन दर्शितं यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे शिथिलानि नीतयः गहनतया कार्यान्विताः भविष्यन्ति, विद्यमानस्य आवासविपण्ये व्यवहारस्य मात्रायां सुधारः अभवत्, तथा च नूतनगृहविपण्ये वर्षे वर्षे न्यूनता मासे मासे संकुचिता अस्ति किन्तु अद्यापि अधः अस्ति प्रबलता। बाजारभावनायाः क्रमिकपुनरुत्थानस्य पृष्ठभूमितः विद्यमानस्य आवासव्यापारस्य योगदानं प्राप्तं लाभान्तरं मासे मासे ४४.५% तः ४७.५% यावत् वर्धितम् तदतिरिक्तं प्रथमत्रिमासे ६९ दिवसेभ्यः ४५ दिवसेभ्यः नूतनगृहलेखानां कारोबारदिनानि लघुकृतानि।
बेइकेन प्रकाशितस्य आँकडानुसारं द्वितीयत्रिमासे विद्यमानस्य आवासव्यापारस्य शुद्धा आयः ७.३ अरब युआन् आसीत्, यत् वर्षे वर्षे १४.३% वृद्धिः अभवत् -वर्षे ८.८% न्यूनता गृहसुधारस्य साजसज्जा च शुद्धा आयः १४.३% वृद्धिः आसीत् . उल्लेखनीयं यत् यथा यथा गृहभाडासेवानां परिमाणं महत्त्वं च वर्धते तथा तथा बेइके अस्मिन् वर्षे प्रथमत्रिमासे गृहभाडासेवानां वित्तीयस्थितिं पृथक् कर्तुं आरब्धवान् अस्मिन् वर्षे द्वितीयत्रिमासे आँकडानि दर्शयन्ति यत् तस्य शुद्धम् गृहभाडासेवाभ्यः आयः ३.२ अरब युआन् आसीत्, यत् वर्षे वर्षे १६७.१% वृद्धिः अभवत् । द्वितीयत्रिमासिकस्य अन्ते "सुरक्षितभाडा" इत्यस्य प्रबन्धने आवास-एककानां संख्या ३,००,००० अतिक्रान्तवती, अस्य वर्षस्य प्रथमार्धे बीजिंग-नगरेण नगरस्तरस्य ब्रेकइवेन्-सङ्ख्या अधिका अभवत् .
कुलव्यवहारस्य परिमाणस्य दृष्ट्या द्वितीयत्रिमासे बेइकस्य कुलव्यवहारस्य परिमाणं ८३९ अरब युआन् आसीत्, यत् वर्षे वर्षे ७.५% वृद्धिः अभवत् । तेषु विद्यमानस्य आवासव्यवहारस्य कुलव्यवहारस्य परिमाणं ५७०.७ अरब युआन् आसीत्, यत् वर्षे वर्षे २५.०% वृद्धिः अभवत् ।
२०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं बेइकस्य कुलशेषः नकदः, नकदसमतुल्यः, प्रतिबन्धितनिधिः, अल्पकालीननिवेशः च ५९.७ अरब आरएमबी आसीत् ।
तदतिरिक्तं घोषणया ज्ञातं यत् अगस्तमासस्य १२ दिनाङ्कपर्यन्तं शेल् इत्यनेन २०२४ तमे वर्षे शेयर्-पुनर्क्रयणार्थं कुलम् प्रायः ४८० मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि व्ययितानि, पुनः क्रीतानाम् भागानां संख्या २०२३ तमस्य वर्षस्य अन्ते कुल-निर्गत-शेयर-पूञ्ज्याः प्रायः २.७५% भागं कृतवती . तस्मिन् एव काले शेल् इत्यस्य संचालकमण्डलेन विद्यमानस्य भागपुनर्क्रयणयोजनायाः अधिकविस्तारस्य विस्तारस्य च अनुमोदनं कृतम् अस्ति पुनर्क्रयणप्राधिकरणं २ अरब अमेरिकीडॉलरात् ३ अरब अमेरिकीडॉलर् यावत् वर्धितम् अस्ति, पुनर्क्रयणयोजनायाः अवधिः अगस्तमासपर्यन्तं विस्तारिता अस्ति ३१, २०२५ ई.
२०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं बेइके सक्रियभण्डारस्य संख्या ४४,४२३ आसीत्, यत् गतवर्षस्य समानकालस्य तुलने ८.१% वृद्धिः अभवत्, यत् गतवर्षस्य समानकालस्य तुल्यकालिकरूपेण समानम् आसीत् द्वितीयत्रिमासे मोबाईलमासिकसक्रियप्रयोक्तृणां संख्या औसतेन ४९.७ मिलियनं आसीत् ।
कम्पनीयाः संगठनात्मकरणनीत्याः दृष्ट्या बेइके अचलसम्पत्व्यवहारात् आवासीयविकासपर्यन्तं अन्वेषणं कुर्वन् अस्ति । गतवर्षस्य जुलैमासे बेइके इत्यनेन स्वस्य निगमरणनीतिः "एकः शरीरः त्रयः पक्षाः च" इति उन्नयनं कृत्वा स्वस्य संगठनात्मकसंरचनायाः समायोजनं कृत्वा चत्वारि व्यावसायिकपङ्क्तयः निर्मिताः: दलाली, गृहसज्जा, हुइजु, बेइहाओजिया च तेषु बेइके इत्यस्य अधीनस्थरूपेण आवासीयविकाससेवामञ्चरूपेण बेइहाओजिया अस्मिन् वर्षे भूनिलामविपण्ये क्रमिकप्रयासान् कृतवान् अस्ति । यद्यपि पूर्वं बीजिंग-गुआङ्गझौ-भूमि-निलाम-बाजारेषु तस्य किमपि लाभः न अभवत् तथापि जुलाई-मासस्य अन्ते शेल्-संस्थायाः सहायक-कम्पनी बेइहाओजिया-होल्डिङ्ग्स्-इत्यनेन क्षियान्-नगरस्य वेइयाङ्ग-मण्डले कुल-व्यवहारेन सह द्वौ वाणिज्यिक-आवासीय-भूखण्डौ सफलतया विजयः प्राप्तः मूल्यं १३४ मिलियन युआन् ।
बेइके इत्यनेन सूचितं यत् बेइहाओजिया इत्यस्य स्थितिः पारम्परिकः अचलसम्पत्विकासः नास्ति, अपितु आँकडा-सञ्चालितः आवासीयविकाससेवामञ्चः अस्ति । सम्प्रति बेइहाओजिया चीनदेशस्य प्रमुखेषु प्रथम-द्वितीय-स्तरीयनगरेषु सहकार्यस्य अवसरेषु केन्द्रितः अस्ति, प्रारम्भिक-अन्वेषण-पदे अस्ति । शीआन्-नगरे भूमि-अधिग्रहण-परियोजना स्वतन्त्र-विकास-परियोजना नास्ति, एषा "1+2"-प्रतिरूपस्य अन्तर्गतं बेइहाओजिया-संस्थायाः बहुपक्षीय-सहकार्य-परियोजना अस्ति निर्माता) बृहत् आँकडा समर्थनस्य आधारेण (निर्मातृतः निर्मातापर्यन्तं) उत्पादस्थापनयोजना, तथैव वित्तपोषणं विपणनसेवा च।
१२ अगस्तदिनाङ्के व्यापारस्य समाप्तिपर्यन्तं शेल् हाङ्गकाङ्गस्य शेयर्स् प्रतिशेयरं ३५.८५ हॉगकॉग डॉलरं प्रति व्यापारं कुर्वन् आसीत्, यत् मार्केट् उद्घाटनात् पूर्वं शेल् अमेरिकी स्टॉक्स् ६.०६% वृद्धिः अभवत्; 14.88 अमेरिकी डॉलर यावत्।
द पेपर रिपोर्टर जी सिमिन
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया