समाचारं

अस्याः दिशि विशालः सम्भावना अस्ति!

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(अस्य लेखस्य लेखकः Xingtu Financial Research Institute इत्यस्य उपनिदेशकः Xue Hongyan अस्ति)
यदि कश्चन उद्योगः अस्ति यः उत्तम-ऐतिहासिक-प्रदर्शनस्य व्यापक-संभावनायाः च कृते स्वीकृतः अस्ति, तर्हि चिकित्साशास्त्रस्य निश्चितरूपेण स्थानं भविष्यति, यदि कश्चन उद्योगः अस्ति यस्य उपभोगस्य प्रौद्योगिकी-गुणाः च सन्ति, तर्हि सः ऋक्ष-विपण्ये निरन्तरं रक्षणं कर्तुं शक्नोति, बहादुरीपूर्वकं च आक्रमणं कर्तुं शक्नोति वृषभविपण्यं, औषधस्य च स्थानं भविष्यति।
वस्तुतः अमेरिकी-समूहः वा ए-शेयरः वा, औषध-समूहस्य उत्तम-प्रदर्शन-अभिलेखाः सन्ति । एस एण्ड पी ५०० समानभारितस्वास्थ्यसेवासूचकाङ्कस्य, १९९० तः वर्तमानपर्यन्तं (८ अगस्त २०२४, अधः समानम्), सीएसआई औषधीय ५० सूचकाङ्कस्य वार्षिकप्रतिफलनस्य दरः, २००४ तमे वर्षस्य अन्ते वर्तमानपर्यन्तं, अस्ति; वार्षिकप्रतिफलस्य दरः (लाभांशसहितः) १३.३७% यावत् अधिकः ।
अस्य कारणात् विगतत्रिषु वर्षेषु विपण्यसुधारस्य समये औषधक्षेत्रे बहुसंख्याकाः निवेशकाः फसन्ति ।
सीएसआई औषधीय ५० सूचकाङ्कः अपि विगतत्रिषु वर्षेषु २२.०६% औसतवार्षिकदरेण पतितः अस्ति, तथा च २०२१ तमस्य वर्षस्य फरवरीमासे सर्वोच्चबिन्दुतः सञ्चितरूपेण ६१% न्यूनः अभवत् औषधक्षेत्रे दीर्घकालीनविश्वासस्य आधारेण बहवः निवेशकाः डुबकी-काले स्वस्थानं वर्धयन्ति स्म वा नियतनिवेशं कुर्वन्ति स्म, येषां सर्वेषां महती हानिः अभवत्
प्रेरणा किम् ? न्यूनक्रयणं सर्वदा गन्तुं मार्गः भवति। न तु औषधक्षेत्रं दोषपूर्णम्, अपितु उच्चमूल्येन क्रयणं दोषपूर्णम् इति ।
२०१७ तः आपूर्तिपक्षसुधारस्य द्वयोत्प्रेरकेन निवासिनः वर्धितेन उत्तोलनेन च चालितः ए-शेयरस्य श्वेतअश्वस्य अग्रणीशैली क्रमेण प्रबलतां प्राप्तवती अस्ति २०२० तमे वर्षे श्वेतहॉर्सशैल्यां भारीस्थानानि विद्यमानाः सार्वजनिकनिधिः लोकप्रियाः अभवन्, धनस्य बृहत् प्रवाहः, सकारात्मकप्रतिक्रियापाशः निर्मितः, तथा च प्रमुखाः व्हाइट् हॉर्स्-समूहाः क्रमेण बबल-अवस्थायां प्रविष्टाः
एकः विशिष्टः श्वेत अश्वसमूहः इति नाम्ना २०२१ तमस्य वर्षस्य आरम्भे औषधानां मूल्याङ्कनं उच्चस्थानं प्राप्तवान्, उद्योगे स्थिरबेरोजगारीदरः ६० गुणाधिकः अस्ति अस्मिन् स्तरे बृहत्संख्याकाः निवेशकाः औषध-उद्योगे निवेशं कर्तुं आरब्धवन्तः, उच्चस्तरेन च विपण्यां प्रविष्टवन्तः । तदनन्तरं क्षयप्रक्रियायां व्ययस्य क्षीणीकरणार्थं यथा यथा पतति तथा तथा अधिकं क्रीणाति स्म, क्रमेण स्थितिः वर्धते स्म, यस्य परिणामेण महती हानिः भवति स्म
२०२१ तः अधुना यावत् औषधक्षेत्रं वर्षत्रयं यावत् समायोजितम् अस्ति, वर्तमान उद्योगस्य मूल्याङ्कनं ऐतिहासिकतलस्थाने अस्ति । मौलिकतर्कदृष्ट्या विगतकेषु वर्षेषु औषधक्षेत्रे नीतिः, उद्योगः, माङ्गलिका, बाह्यपर्यावरणम् इत्यादीनां बहुविधदबावानां सामना अभवत्, तस्य मूल्याङ्कनं च बहुवारं नूतनानि निम्नतमं स्तरं प्राप्तवान् संक्षिप्तं विश्लेषणं यथा - १.
(1) भुगतानपक्षः केन्द्रीकृतक्रयणस्य चिकित्साबीमाशुल्कनियन्त्रणस्य च दबावस्य सामनां कुर्वन् अस्ति। अन्तिमेषु वर्षेषु, वृद्धजनसंख्यायाः सन्दर्भे चिकित्साबीमाव्ययस्य दबावस्य सामना कर्तुं, औषधक्षेत्रेण व्ययनियन्त्रणाधारितसुधारानाम्, सुधारणानां च श्रृङ्खला कृता, यत्र परन्तु एतेषु सीमितं न, मूल्येषु महत्त्वपूर्णं न्यूनीकरणं च अस्ति केन्द्रीकृतक्रयणस्य दबावेन औषधानि उपकरणानि च /रोगव्ययस्य नियन्त्रणार्थं डीआरजी सुधारः टर्मिनल् औषधालयाः औषधमूल्यानां पारदर्शितां प्रवर्धयति; -भ्रष्टाचारं कृत्वा उद्योगशुद्धिकरणादिकं करोति।
फलतः विगतदशवर्षेषु निर्मितानाम् औषधकम्पनीनां स्थिरनगदप्रवाहस्य अपेक्षाः भग्नाः अभवन्, औषधसमूहानां मूल्याङ्कनस्य, कार्यप्रदर्शनस्य च दृष्ट्या डेविस् द्विगुणं वधः अभवत्
(२) विपण्यपक्षे कोविड-१९ महामारीद्वारा उत्पन्नस्य व्यवधानस्य कारणेन औषधक्षेत्रस्य कार्यप्रदर्शने उच्चाः उतार-चढावः अभवन् । २०२० तः २०२२ पर्यन्तं महामारीकाले माङ्गल्याः उदयेन चालितः औषधकम्पनीनां लाभः तीव्रगत्या वर्धितः, येन २०२३ तमे वर्षे महामारीसम्बद्धानां माङ्गल्यस्य तीव्रः न्यूनता, चिकित्साबीमाव्ययनियन्त्रणदबावः इत्यादीनां कारकानाम् प्रभावः मुखमण्डपः अभवत् वर्धितः, औषधक्षेत्रस्य लाभः च महतीं वृद्धिं प्राप्तवान् ।
औषधीय 50 सूचकाङ्कं उदाहरणरूपेण गृहीत्वा, 2023 तमे वर्षे घटकसमूहस्य मूलकम्पनीयाः कारणं शुद्धलाभः 86.984 अरब युआन् यावत् न्यूनीभूतः, अस्मिन् वर्षे प्रथमत्रिमासे 29.1% न्यूनता इति to decline by 15.83% यद्यपि क्षयः संकुचितः अस्ति तथापि अद्यापि नकारात्मकवृद्धिः एव। द्वितीयत्रिमासिकप्रतिवेदनम् अद्यापि न प्रकाशितम्, परन्तु सांख्यिकी ब्यूरो इत्यस्य आँकडानुसारं द्वितीयत्रिमासे औषधनिर्माणउद्योगस्य कुललाभः वर्षे वर्षे ८.९९% वर्धितः, सकारात्मकः च अभवत्
(३) भौगोलिककारकाणां व्यवधानेन अभिनव औषधक्षेत्रे अनिश्चितता वर्धिता अस्ति। यतो हि मम देशस्य नवीनौषधानि अद्यापि शैशवावस्थायां सन्ति, वैश्विक उच्चमूल्यानि नवीनौषधानि यूरोपीय-अमेरिकन-बहुराष्ट्रीय-औषध-कम्पनीषु केन्द्रीकृतानि सन्ति, प्रमुख-घरेलु-सीएक्सओ-संस्थानां आदेशाः च विदेश-विपण्येषु अत्यन्तं निर्भराः सन्ति |. वैश्वीकरणविरोधी पृष्ठभूमितः घरेलु CXO कम्पनीनां व्यावसायिकसंभावनानां अनिश्चितता वर्धिता अस्ति, सुपरइम्पोज्ड् उच्चव्याजदरवातावरणस्य अन्तर्गतं वैश्विक अभिनव औषध उद्यमपुञ्जस्य गतिविधिः न्यूनीभूता अस्ति, तथा च ए-शेयर अभिनव औषधस्य मूल्याङ्कनं जातम् उद्योगशृङ्खला महतीं संकुचिता अस्ति। नवीनता औषधविपणनस्य चालकशक्तिः अस्ति, अभिनवऔषधउपक्षेत्रं च मन्दं भवति, यत् क्रमेण सम्पूर्णस्य औषधक्षेत्रस्य मूल्याङ्कनस्थानं दमनं करोति।
इत्युक्त्वा किं उपर्युक्ताः कारकाः विपर्ययिताः भविष्यन्ति ?
न तु वस्तुतः। यावत् महामारीविकारः अतीतानां विषयः न भवति तावत् चिकित्साबीमाव्ययनियन्त्रणं भूराजनीतिकजोखिमश्च दीर्घकालं यावत् विद्यते इति अपेक्षा अस्ति अन्यथा औषधक्षेत्रस्य मूल्याङ्कनं बहुकालपूर्वं पुनः उत्थापितं स्यात्।
निवेशकानां विशालबहुमतस्य कृते औषधक्षेत्रे निवेशस्य समीचीनः उपायः अस्ति यत् आगामिषु कतिपयेषु मासेषु राष्ट्रियचिकित्साबीमानीतिषु परिवर्तनं, विदेशं गच्छन्तीनां प्रमुखकम्पनीनां प्रगतिः, अथवा अमेरिकीजैवसुरक्षाकानूनस्य प्रभावः इत्यादीनां पूर्वानुमानं न करणीयम् .एते अस्माकं क्षमतायाः परिधितः परे सन्ति।
निवेशकानां केवलं दीर्घकालीनदृष्टिकोणं वर्तमानमूल्यांकनं च ध्यानं दातव्यम्। दीर्घकालीनसंभावनाः उत्तमाः भवेयुः, विकासस्य स्थानं विशालं भवितुमर्हति, वर्तमानमूल्यांकनं च पर्याप्तं सस्तो भवितुमर्हति यदि एताः शर्ताः पूर्यन्ते तर्हि औषधक्षेत्रं क्रीत्वा परिवर्तनस्य प्रतीक्षां कर्तुं शक्नुवन्ति।
औषधक्षेत्रस्य वर्तमानमूल्यांकनं पर्याप्तं न्यूनं भवति, दीर्घकालीनविकासस्य स्थानं अद्यापि विस्तृतं वर्तते, निवेशस्य परिस्थितयः च सज्जाः सन्ति परिवर्तनस्य दृष्ट्या केचन सकारात्मकाः कारकाः अपि किण्वनं कुर्वन्ति, यथा चिकित्सा-भ्रष्टाचारविरोधी, केन्द्रीकृतक्रयणं च सामान्यीकरणपदे प्रवेशं करोति, विश्वं व्याजदरे कटौतीचक्रे प्रवेशं कर्तुं आरब्धवान्, तथा च घरेलुनीतिभिः अभिनव-औषधानां समर्थनं सुदृढं कृतम् इत्यादि , औषधक्षेत्रस्य मूल्याङ्कनं कारकैः दमितम् अस्ति महत्त्वपूर्णं राहतं प्राप्तम्।
दीर्घकालीनविकासस्थानस्य विषये अद्यापि दीर्घाः सानुः, घनः हिमः च अस्ति । राष्ट्रीयस्वास्थ्यआयोगस्य आँकडानुसारं २०१३ तः २०२२ पर्यन्तं मम देशस्य कुलस्वास्थ्यव्ययः ११.६% औसतवार्षिकदरेण वर्धितः, सकलराष्ट्रीयउत्पादस्य भागः १.४ प्रतिशताङ्केन ७% यावत् वर्धितः मम देशस्य जनसंख्यायाः वृद्धावस्थायाः प्रवृत्तिः, प्रतिव्यक्ति-आयस्य स्वास्थ्यजागरूकतायाः च वृद्धिः, विश्वस्य प्रमुखैः देशैः सह महत् अन्तरं (२०२२ तमे वर्षे संयुक्तराज्यसंस्थायाः स्वास्थ्यसेवाव्ययः सकलराष्ट्रीयउत्पादस्य १७.३% भागः भविष्यति) च गृहीत्वा मम देशस्य कुलस्वास्थ्यव्ययः भविष्ये अपि सकलराष्ट्रीयउत्पादात् अधिकः एव भविष्यति। तदनुसारं जैवऔषधउद्योगस्य मौलिकसंभावनाः विस्तृताः एव सन्ति ।
लक्ष्यचयनस्य दृष्ट्या साधारणनिवेशकानां कृते औषधनिवेशस्य दुर्वार्ता, शुभसमाचारः च भवति । दुर्वार्ता अस्ति यत् औषधकम्पनयः अत्यन्तं व्यावसायिकाः सन्ति, तेषां द्रुतगतिः नवीनतायाः पुनरावृत्तेः च गतिः भवति, उच्चाः शोधस्य सीमाः, महतीं निवेशस्य अनिश्चितता च अस्ति, सुसमाचारः अस्ति यत् समग्ररूपेण औषधक्षेत्रे सूचकाङ्कनिवेशः आदर्शप्रतिफलं प्राप्तुं शक्नोति यथा बफेट् २००८ तमे वर्षे भागधारकेभ्यः लिखिते पत्रे अवदत् यत् -
"औषधकम्पनीभिः विकसितानि औषधानि कथं पठितव्यानि इति वयं न जानीमः। इदानीं वयं अवगच्छामः अपि पञ्चवर्षेभ्यः परं नूतनानां औषधानां अन्यः समूहः अनुसन्धानविकासपदे भविष्यति। वयं न जानीमः यत् कः, फाइजर अथवा मर्क, अधिका सम्भावना अस्ति, तथा च कः नूतनानां औषधानां ब्लॉकबस्टरं कर्तुं शक्नोति यत् वयं यत् जानीमः तत् अस्ति यत् वयं येषां कम्पनीनां पोर्टफोलियोरूपेण क्रीणामः तेषां मूल्यं यथोचितं भवति तथा च तेषां समग्रं प्रदर्शनं अग्रे गत्वा उत्तमं भवितुमर्हति।
तथैव बफेट् २००२ तमे वर्षे अवदत् यत्, "चिकित्सा-उद्योगस्य दीर्घकालीन-प्रदर्शनम् अतीव उत्तमम् अस्ति । १९९३ तमे वर्षे वयं औषध-सञ्चयेषु निवेशं न कृतवन्तः । वयं त्रुटिं कृतवन्तः । बृहत्तमं विजेतारं चिन्वितुं कठिनम् अस्ति । निश्चितरूपेण सम्भवति संयोगं कर्तुं " ।
ए-शेयरं प्रति प्रत्यागत्य वयं पूर्वानुमानं कर्तुं न शक्नुमः यत् औषधक्षेत्रं कदा दक्षिणपक्षे प्रहारं करिष्यति, आगामिषु कतिपयेषु वर्षेषु सर्वाधिकं लाभं प्राप्तवन्तः स्टॉक्स् चिन्वन्तु इति किमपि न तथापि ऐतिहासिककायदानानां आधारेण वयं सम्प्रति औषधक्षेत्रं परिनियोजयामः तथा च धैर्यपूर्वकं धारयित्वा वयं निवेशस्य उत्तमं परिणामं प्राप्तुं शक्नुमः इति उच्चसंभावना अस्ति।
अयं लेखः केवलं लेखकस्य मतं प्रतिनिधियति ।
प्रतिवेदन/प्रतिक्रिया