समाचारं

एकं क्रेडिट् रिपोर्ट् = ४० विभागप्रमाणपत्राणि, कथं कर्तव्यम् ?

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ऋणं विपण्य-अर्थव्यवस्थायाः आधारशिला अस्ति । अनहुई-नगरे ४० विभागानां सहभागितानां प्रमाणपत्राणां स्थाने ऋणप्रतिवेदनं भवितुम् अर्हति, अधिकाधिकाः कम्पनयः तस्य लाभं लभन्ते ।

वेबसाइट् मध्ये प्रवेशं कुर्वन्तु, वास्तविकनाम प्रमाणीकरणं कुर्वन्तु, डाउनलोड् कृत्वा मुद्रयन्तु, ततः कतिपयेषु निमेषेषु निगमस्य ऋणप्रतिवेदनं नवीनतया विमोचितं भविष्यति। ऋणप्रतिवेदनं कियत् सुविधां आनेतुं शक्नोति ?

"प्रक्रिया सरलं सुचारु च अस्ति, यत्र समयसीमा नास्ति, शुल्कं च नास्ति, यत् अतीव सुविधाजनकम् अस्ति।"

पूर्वं डोङ्ग याङ्गः बहुवारं धावित्वा विविधप्रमाणीकरणसामग्रीणां आवेदनं कृत्वा कष्टं प्राप्नोत्: "कानूनीव्यक्तिस्य आपराधिकवृत्तप्रमाणपत्रस्य जाँचः सार्वजनिकसुरक्षाब्यूरोमध्ये अवश्यं करणीयः, तथा च निगमक्रेडिट् करब्यूरोद्वारा अवश्यमेव अवगन्तुं भवति... प्रायः प्रत्येकं पञ्जीकरणसूचना आवश्यकी अस्ति एकं कार्यं कर्तुं पृथक् प्रमाणपत्राणि प्राप्य पङ्क्तिं स्थापयितुं सामान्यम् अस्ति” इति ।

२०२३ तमस्य वर्षस्य मार्चमासे आरब्धस्य ऋणप्रतिवेदनानां कृते ऑनलाइन-अनुप्रयोगस्य सुधारात् एषः परिवर्तनः उद्भूतः । व्यावसायिकसंस्थानां भारं न्यूनीकर्तुं ऋणप्रतिवेदनं शक्तिशाली साधनं जातम् अस्ति ।

प्रमाणपत्राणि निर्गन्तुं कम्पनीनां कृते "कठिनता, जटिलता, समयग्राही च" इति समस्यासु केन्द्रीकृत्य, अनहुई प्रान्तीयविकाससुधारआयोगेन प्रभावीरूपेण न्यूनीकर्तुं ४० विभागानां कानूनविनियमानाम् उल्लङ्घनस्य प्रमाणपत्राणां स्थाने निगमऋणप्रतिवेदनानां सुधारं कार्यान्वितम् उद्यमानाम्, तृणमूलानां च भारः। उद्यमाः 7×24 घण्टानां सेवां प्राप्य असीमितसङ्ख्यायां असीमितसङ्ख्यायां ऋणप्रतिवेदनानि ऑनलाइन-अफलाइन-रूपेण प्राप्तुं शक्नुवन्ति, येन 7×24 घण्टानां सेवा भवति ।

सुधारस्य कार्यान्वयनात् आरभ्य विभिन्नाः उद्यमाः १,३०,००० तः अधिकानि ऋणप्रतिवेदनानि ऑनलाइन-रूपेण अवतरणं कृतवन्तः, येन मुद्रितप्रमाणीकरणसामग्रीणां संख्या २५ लक्षाधिका न्यूनीकृता

एकं सारणी कथं बहुसारणीनां स्थाने स्थापयितुं शक्नोति ? सुधारः कार्यसञ्चालनतन्त्रस्य पुनर्निर्माणे केन्द्रितः अस्ति - प्रान्तीयसामाजिकऋणव्यवस्थायाः निर्माणार्थं संयुक्तसभातन्त्रस्य भूमिकां पूर्णं कृत्वा, यस्य नेतृत्वं अनहुईप्रान्तीयविकाससुधारआयोगेन भवति, तथा च प्रासंगिकविभागाः विशिष्टकार्यं कार्यान्वितुं यथा प्रणाली डॉकिंग्, सूचनासङ्ग्रहः साझेदारी च, एकीकृतापेक्षानुसारं क्रेडिट् रिपोर्ट् पृच्छा च विभिन्नविभागानाम् मध्ये असङ्गतव्यापारप्रक्रियाणां भिन्नसमयावश्यकतानां च समस्यानां समाधानं कुर्वन्तु।

"सम्बद्धाः ४० विभागाः सुधारस्य व्याप्तेः एकीकृताः सन्ति, ये एकस्य मानकस्य एकस्याः प्रगतेः च पालनम् कुर्वन्ति।" तथा निश्चितकालान्तरे गम्भीररूपेण अनैष्ठिकविषयाणां सूची उल्लङ्घनसूचना एकस्मिन् रूपेण ४० क्षेत्रेषु सामान्या अस्ति।

"दत्तांशसञ्चालनम्" "उद्यमसञ्चालनकार्याणां" स्थाने भवतु, यत् सूचनासंसाधनानाम् गहनसमायोजने निर्भरं भवति । अनहुई कानूनविनियमानाम् अनुसारं सार्वजनिकऋणसूचनासाझेदारीनिर्देशिकानां संकलनं मुद्रणं च करोति, विभागीयसूचनाबाधां भङ्गयति तथा च प्रान्ते ८.१५ मिलियनव्यापारसंस्थाः सम्मिलिताः विविधप्रकारस्य ऋणसूचनायाः कुल ६.९ अरबखण्डान् एकत्रयति प्रशासनिक-अनुज्ञापत्र-प्रशासनिक-दण्ड-सूचनाः ७ कार्यदिनानां अन्तः एकीकृतरूपेण एकत्रिताः प्रकाशिताः च भविष्यन्ति, गम्भीररूपेण अविश्वसनीय-संस्थानां सूचीयां सूचनाः पूर्णतया एकत्रिताः साझाः च भविष्यन्ति

दत्तांशसमर्थनेन सह प्रणालीसञ्चालनं भवितुमर्हति । अनहुई इत्यनेन एकं ऑनलाइन-क्रेडिट्-रिपोर्ट्-जाँच-प्रणालीं विकसितं, प्रारब्धं च, तथा च, व्यावसायिक-संस्थाभ्यः सुविधाजनकं उच्चगुणवत्तायुक्तं च सेवा-अनुभवं प्रदातुं "वान्शिटोङ्गबन्"-मञ्चेन, सरकारीसेवा-विण्डोभिः, एकीकृत-बुद्धिमान् स्व-सेवा-टर्मिनल् इत्यादिभिः सह पूर्णतया सम्बद्धम् अस्ति

अस्मिन् वर्षे मेमासे सूचीकरणार्थम् आवेदनं कुर्वतां कम्पनीनां समस्यानां समाधानार्थं अनहुई इनोवेशन इत्यनेन निगमस्य सार्वजनिकऋणसूचनाप्रतिवेदनं (सूचीकृतसंस्करणं) सेवा प्रारब्धवती कम्पनीयाः सर्वाणि अविश्वसनीयसूचनाः गम्भीरता च कम्पनीयाः प्रतिवेदने प्रतिबिम्बिता अस्ति, तथा च प्रतिभूतिनियामकप्रधिकारिणां, मध्यस्थानां इत्यादीनां समीक्षायै सुविधाजनकम् .

"पूर्वं सूचीकरण-आवेदन-सामग्रीः प्रस्तूयमाणाः सति औसतेन प्रायः ३०० प्रमाणपत्राणि आवश्यकानि आसन् । ​​तेषु निगम-ऋण-प्रतिवेदने बहु-विभागाः सम्मिलिताः सन्ति, तथा च सप्ताहद्वयं यावत् चालितं विना निश्चितरूपेण न सम्पन्नं भविष्यति Anqing City इत्यस्मिन् प्रौद्योगिकी कम्पनी सूचीकरणसामग्रीः तैयारं कुर्वती अस्ति, कर्मचारिणां मार्गदर्शनस्य अनन्तरं, , 2 निमेषेभ्यः न्यूनेन समये एकः निगमीयः सार्वजनिकऋणसूचनाप्रतिवेदनः (सूचीकृतः संस्करणः) जारीकृतः भवति। “एतत् समयस्य, परिश्रमस्य, चिन्तायाः च रक्षणं करोति, एतत् एतावत् कार्यक्षमम् अस्ति!”

"'निजी उद्यमानाम् ऋणस्थित्यर्थं व्यापकमूल्यांकनव्यवस्थायाः स्थापनां त्वरितुं निजीलघुमध्यमउद्यमानां ऋणवर्धनव्यवस्थायां सुधारं च' इति साम्यवादीनां २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य "निर्णयः" चीनपक्षेण निजीउद्यमानां कृते ऋणव्यवस्थायाः निर्माणं प्रवर्तयितुं अस्माकं विश्वासः अधिकं सुदृढः अभवत्।" सुधारायोगस्य निदेशकः अनहुईप्रान्तविकासः चेन् जुन् इत्यनेन उक्तं यत् अनहुई सुधारान् अधिकं व्यापकरूपेण गभीरं करिष्यति, सार्वजनिकऋणसूचनायाः नूतनं संस्करणं सज्जीकरिष्यति रिपोर्ट्स्, कानूनीव्यक्तिनां, अनिगमितसङ्गठनानां प्राकृतिकव्यक्तिनां च कृते सार्वजनिकऋणसूचनाप्रतिवेदनानां अनुप्रयोगं प्रचारं च वर्धयति, व्यावसायिकवातावरणं निरन्तरं अनुकूलितुं च सहायतां करोति।

स्रोतः : People’s Daily आधिकारिकं WeChat खाता

प्रतिवेदन/प्रतिक्रिया